ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                         5. Parisavaggavaṇṇanā
      [43] Pañcamassa paṭhame uttānāti pākaṭā appaṭicchannā. Gambhīrāti
guḷhā paṭicchannā. Uddhatāti uddhaccena samannāgatā. Unnaḷāti uggatanaḷā,
uṭṭhitatucchamānāti vuttaṃ hoti. Capalāti pattacīvaramaṇḍanādinā cāpalyena 1- yuttā.
Mukharāti mukhakharā kharavācā. 2- Vikiṇṇavācāti asaññatavacanā divasaṃpi niratthakavacanapalāpino.
Muṭṭhassatīti vissaṭṭhasatino. Asampajānāti nippaññā. Asamāhitāti cittekaggatā-
mattassāpi alābhino. Pākatindriyāti pakatiyā ṭhitehi vivaṭehi arakkhitehi
indriyehi samannāgatā. Sukkapakkho vuttavipallāsena veditabbo.
      [44] Dutiye bhaṇḍanajātāti bhaṇḍanaṃ vuccati kalahassa pubbabhāgo, taṃ tesaṃ
jātanti bhaṇḍanajātā. Tathā "mayaṃ tumhe daṇḍāpessāma bandhāpessāmā"ti-
ādivacanappavattiyā sañjātakalahā. Ayaṃ tāva gihīsu nayo. Pabbajitā pana āpatti-
vītikkamavācaṃ vadantā kalahajātā nāma. Vivādāpannāti viruddhaṃ vādaṃ āpannā.
Mukhasattīhi vitudantāti guṇānaṃ chindanaṭṭhena dubbhāsitā vācā mukhasattiyoti
vuccanti, tāhi vitudantā vijjhantā. Samaggāti ekakammaṃ ekuddeso samasikkhātāti
etesaṃ karaṇena samaggatāya sahitā. 3- Piyacakkhūhīti mettacakkhūhi.
@Footnote: 1 cha.Ma. cāpallena  2 cha.,i. kharavacanā  3 Ma. samāhitā
      [45] Tatiye aggavatīti uttamapuggalavatī, aggāya vā uttamāya paṭipattiyā
samannāgatā. Tato viparītā anaggavatī. Bāhullikāti cīvarādibāhullāya paṭipannā.
Sāsanaṃ sithilaṃ gaṇhantīti sāthalikā. Okkamane pubbaṅgamāti ettha okkamanaṃ vuccati
adhogamanaṭṭhena 1- pañcanīvaraṇāni, te pañcanīvaraṇapūraṇena 2- pubbaṅgamāti vuttaṃ
hoti. Paviveketi upadhiviveke nibbāne. Nikkhittadhurāti tividhepi viveke
oropitadhuRā. 3- Na viriyaṃ ārabhantīti duvidhaṃpi viriyaṃ na karonti. Appattassa
pattiyāti pubbe appattajjhānavipassanāmaggaphalavisesassa pattiatthāya. Itaraṃ
padadvayaṃ tasseva vevacanaṃ. Pacchimā janatāti saddhivihārikaantevāsikajano. Diṭṭhānugatiṃ
āpajjatīti ācariyupajjhāyehi kataṃ anukaronto diṭṭhassa tesaṃ ācārassa anugatiṃ
āpajjati nāma. Sesaṃ vuttapaṭipakkhanayena veditabbaṃ.
      [46] Catutthe ariyāti ariyasāvakaparisā. Anariyāti puthujjanaparisā. "idaṃ
dukkhan"ti yathābhūtaṃ nappajānantīti ṭhapetvā taṇhaṃ tebhūmikā pañcakkhandhā
dukkhasaccaṃ nāma, ettakameva dukkhaṃ, ito uddhaṃ dukkhaṃ natthīti yathāsabhāvato
nappajānanti. Esa nayo sabbattha. Sesapadesu pana tassa dukkhassa samuṭṭhāpikā
purimataṇhā dukkhasamudayo nāma, tassāyeva taṇhāya, dvinnaṃpi vā tesaṃ saccānaṃ
accantakkhayo asamuppatti dukkhanirodho nāma, aṭṭhaṅgiko ariyamaggo
dukkhanirodhagāminī paṭipadā nāmāti evaṃ imasmiṃ sutte catūhi saccehi cattāro
maggā ca cattāri ca phalāni kathitāni.
      [47] Pañcame parisākasaṭoti sakaṭaparisā kacavaraparisā palāsaparisāti 4-
attho. Parisāmaṇḍoti pasannaparisā sāraparisāti attho. Chandāgatiṃ gacchantīti
chandena agatiṃ gacchanti, akattabbaṃ karontīti attho. Sesapadesupi eseva nayo.
@Footnote: 1 cha.Ma.,i. avagamanaṭṭhena  2 cha.Ma.,i. tena pañcanīvaraṇapūraṇe, Ma. te pañcanīvaraṇe pūraṇe
@3 Sī.,i. nikkhittadhurā oropitadhurā  5 Ma. palāpaparisāti
Imāni pana cattāri agatigamanāni bhaṇḍabhājanīye ca vinicchayaṭṭhāne ca labbhanti.
Tattha bhaṇḍabhājanīye tāva attano bhāriyaṭṭhāne pana 1- attano bhārabhūtānaṃ bhikkhūnaṃ
amanāpe bhaṇḍake patte taṃ parivattetvā amanāpaṃ dento chandāgatiṃ gacchati
nāma. Attano pana abhārabhūtānaṃ manāpe bhaṇḍake patte taṃ parivattetvā manāpaṃ
dento dosāgatiṃ gacchati nāma. Bhaṇḍabhājanīyavatthuñca ṭhitikañca 2- ajānanto mohāgatiṃ
gacchati nāma. Mukharānaṃ vā rājādinissitānaṃ vā "ime me 3- amanāpe bhaṇḍake
dinne anatthaṃpi kareyyun"ti bhayena parivattetvā manāpaṃ dento bhayāgatiṃ gacchati
nāma. Yo ca evaṃ na gacchati, sabbesaṃ tulābhūto majjhatto pamāṇagato 4- hutvā
yaṃ yassa pāpuṇāti, taññeva tassa deti, ayaṃ catubbidhaṃpi agatigamanaṃ 5- na gacchati
nāma. Vinicchayaṭṭhāne pana attano bhārabhūtassa garukāpattiṃ lahukāpattīti katvā
kathento chandāgatiṃ gacchati nāma. Itarassa lahukāpattiṃ garukāpattīti katvā
kathento dosāgatiṃ gacchati nāma. Āpattivuṭṭhānaṃ pana āpattikkhandhakaṃ 6- ca
ajānanto mohāgatiṃ gacchati nāma. Mukharassa vā rājūhi pūjitassa vā "ayaṃ
me garukaṃ katvā āpattiṃ kathentassa anatthaṃpi kareyyā"ti garukameva lahukāti
katvā kathento bhayāgatiṃ gacchati nāma. Yo pana sabbesaṃ yathābhūtameva katheti,
ayaṃ catubbidhaṃpi agatigamanaṃ na gacchati nāmāti. 7-
      [48] Chaṭṭhe ukkācitavinītāti dubbinītā. No paṭipucchāvinītāti na
pucchitvā 8- vinītā. Gambhīrāti pālivasena gambhīrā cūḷavedallasuttasadisā. 9-
Gambhīratthāti atthavasena gambhīrā mahāvedallasuttasadisā. Lokuttarāti
lokuttaraatthadīpakā. Suññatāpaṭisaṃyuttāti sattasuññatadhammamattameva pakāsakā
asaṅkhatasaṃyuttasadisā. 10- Na aññācittaṃ
@Footnote: 1 cha.Ma.,i. bhāriyaṭṭhāne panāti pāṭho na dissati  2 Ma. bhaṇḍabhājaniyaṃ vattañca
@1 vihitañca   3 Ma. imesaṃ  4 cha.Ma. pamāṇabhūto  5 Sī.,i. agatiṃ
@6 cha.,i. samuccayakkhandhakañca  7 cha.Ma.,i. nāma  8 Sī.,i. pucchitvā pucchitvā
@9 cha.Ma.,i. sallasuttasadisā  10 Sī.,i. saññāsaṅkhatasaṃyuttasadisā,
@Ma. saṅkhatasaṃyuttasadisā
Upaṭṭhapentīti vijānanatthāya cittaṃ na upaṭṭhapenti, niddāyanti vā aññavihitā
vā honti. Uggahetabbaṃ pariyāpuṇitabbanti uggahetabbe ca pariyāpuṇitabbe ca.
Kavikatāti 1- kavīhi katā. Itaraṃ tasseva vevacanaṃ. Cittakkharāti vicitraakkhaRā. Itaraṃ
tasseva vevacanaṃ. Bāhirakāti sāsanato bahibhūtā. Sāvakabhāsitāti tesaṃ 2- sāvakehi
bhāsitā. Sussūsantīti akkharacittatāya ceva padasampattiyā 3- ca attamanā hutvā
suṇanti. Na ceva aññamaññaṃ paṭipucchantīti aññamaññaṃ atthaṃ vā anusandhiṃ
vā pubbāparaṃ vā neva pucchanti. Na paṭivicarantīti 4- pucchanatthāya cārikaṃ na
vicaranti. Idaṃ kathanti idaṃ byañjanaṃ kathaṃ ropetabbaṃ kinti ropetabbaṃ. Imassa
kvatthoti imassa bhāsitassa ko attho, kā anusandhi, kiṃ pubbāparaṃ. Avivaṭanti
paṭicchannaṃ. Na vivarantīti na ugghāṭenti. Anuttānīkatanti apākaṭaṃ. Na
uttānīkarontīti pākaṭaṃ na karonti. Kaṅkhāṭhāniyesūti kaṅkhāya kāraṇabhūtesu.
Sukkapakkho vuttavipallāsena veditabbo.
      [49] Sattame āmisagarūti catupaccayagarukā lokuttaradhamme 5- lāmakato gahetvā
ṭhitaparisā. Saddhammagarūti navalokuttaradhamme garuke katvā cattāro paccaye lāmakato 6-
gahetvā ṭhitaparisā. Ubhatobhāgavimuttoti dvīhi bhāgehi vimutto. Paññāvimuttoti
paññāya vimutto sukkhavipassakakhīṇāsavo. Kāyasakkhīti kāyena jhānaphassaṃ phusitvā
pacchā nirodhaṃ nibbānaṃ sacchikatvā ṭhito. Diṭṭhippattoti 7- diṭṭhantaṃ patto.
Ime dvepi catūsu ṭhānesu labbhanti. Saddhāvimuttoti saddahanto vimutto.
Ayaṃpi chasu ṭhānesu labbhati. Dhammaṃ anussaratīti dhammānusārī. Saddhaṃ anussaratīti
saddhānusārī. Ime dvepi paṭhamamaggasamaṅgino. Kalyāṇadhammoti sundaradhammo. Dussīlo
pāpadhammoti dussīlo 8- lāmakadhammo. Imaṃ kasmā gaṇhanti? sabbesu hi ekasadisesu
@Footnote: 1 cha.Ma. kavitāti  2 cha.Ma.,i. tesaṃ tesaṃ  3 cha.,i. sarasampattiyā
@4 cha.Ma. na ca paṭivicarantīti, i. paṭivicarantīti   5 cha.Ma.,i. lokuttaradhammaṃ
@6 Sī.,i. omakato   7 Sī. diṭṭhappattoti  8 cha.Ma.,i. nissīlo
Jātesu sīlavantesu balavagāravaṃ na hoti, ekaccesu pana dussīlesu sati sīlavantānaṃ
upari balavagāravaṃ 1- hotīti maññantā gaṇhanti. Te tena lābhaṃ labhantīti te
bhikkhū ekaccānaṃ vaṇṇaṃ ekaccānaṃ avaṇṇaṃ 2- kathetvā cattāro paccaye labhanti.
Gadhitāti taṇhāya gadhitā. Mucchitāti taṇhāvasena mucchitā. Ajjhopannāti ajjhosāya
gilitvā pariniṭṭhapetvā ṭhitā. Anādīnavadassāvinoti apaccavekkhitaparibhoge ādīnavaṃ
apassantā. Anissaraṇapaññāti catūsu paccayesu chandarāgaapakaḍḍhanāya nissaraṇapaññāya
virahitā idamatthaṃ etanti ajānantā. Paribhuñjantīti sacchandarāgā hutvā
paribhuñjanti.
      Sukkapakkhe ubhatobhāgavimuttotiādīsu ayaṃ sattannaṃ ariyapuggalānaṃ
saṅkhepappakāsanā:- eko bhikkhu paññādhurena abhiniviṭṭho aṭṭha samāpattiyo
nibbattetvā sotāpattimaggaṃ pāpuṇāti. So tasmiṃ khaṇe dhammānusārī nāma hoti,
sotāpattiphalādīsu chasu ṭhānesu kāyasakkhī nāma, arahattaphalakkhaṇe ubhatobhāgavimutto nāma
hoti. Samāpattīhi vikkhambhanavimuttiyā maggena samucchedavimuttiyāti dvikkhattuṃ
vā dvīhi vā bhāgehi vimuttoti attho. Aparo paññādhurena abhiniviṭṭho samāpattiyo
nibbattetuṃ asakkonto sukkhavipassakova hutvā sotāpattimaggaṃ pāpuṇāti. So
tasmiṃ khaṇe dhammānusārī nāma hoti, sotāpattiphalādīsu chasu ṭhānesu diṭṭhippatto
nāma hoti, arahattaphalakkhaṇe paññāvimutto nāma. Aparo saddhādhurena abhiniviṭṭho
aṭṭha samāpattiyo nibbattetvā sotāpattimaggaṃ pāpuṇāti. So tasmiṃ khaṇe
saddhānusārī nāma hoti, sotāpattiphalādīsu chasu ṭhānesu kāyasakkhī nāma, arahatta-
phalakkhaṇe ubhatobhāgavimutto nāma. Aparo saddhādhurena abhiniviṭṭho samāpattiyo
nibbattetuṃ asakkonto sukkhavipassakova hutvā sotāpattimaggaṃ pāpuṇāti. So
tasmiṃ khaṇe saddhānusārī nāma hoti, sotāpattiphalādīsu chasu ṭhānesu saddhāvimutto
@Footnote: 1 Ma. balavabhāvaṃ  2 Ma. vaṇṇaṃ
Nāma, arahattaphalakkhaṇe paññāvimutto nāma.
      [50] Aṭṭhame visamāti pakkhalanaṭṭhena 1- visamā. Samāti nippakkhalanaṭṭhena 2-
samā. Adhammakammānīti uddhammāni kammāni. Avinayakammānīti ubbinayāni kammāni.
      [51] Navame adhammikāti niddhammā. 3- Dhammikāti dhammayuttā.
      [52] Dasame adhikaraṇanti vivādādhikaraṇādi catubbidhaṃ adhikaraṇaṃ. Ādiyantīti
gaṇhanti. Saññāpentīti jānāpenti. Na ca saññattiṃ upagacchantīti saññāpanatthaṃpi
na sannipatanti. Na ca nijjhāpentīti na pekkhāpenti. Na ca nijjhattiṃ upagacchantīti
aññamaññaṃ nijjhāpanatthāya na sannipatanti. Asaññattibalāti asaññattiyeva balaṃ
etesanti asaññattibalā. Appaṭinissaggamantinoti yesañhi evaṃ hoti "sace
amhe hi gahitaṃ adhikaraṇaṃ dhammikaṃ bhavissati, gaṇhissāma. Sace adhammikaṃ,
vissajjessāmā"ti, te paṭinissaggamantino nāma honti. Ime pana na tathā
mantetīti appaṭinissaggamantino. Thāmasā parāmāsā abhinivissāti diṭṭhithāmena ca
diṭṭhiparāmāsena ca abhinivisitvā. Idameva saccanti idaṃ amhākaṃ vacanameva saccaṃ.
Moghamaññanti avasesānaṃ vacanaṃ moghaṃ tucchaṃ. Sukkapakkho uttānatthoyevāti.
                         Parisavaggo pañcamo.
                        Paṭhamapaṇṇāsako niṭṭhito.
                          ------------
@Footnote: 1 cha.Ma.,i. sapakkhalanaṭṭhena  2 Sī.,i. vinipakkhalanaṭṭhena  3 Ma. adhammayuttā



             The Pali Atthakatha in Roman Book 15 page 52-57. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=1186              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=1186              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=287              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=1841              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=1820              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=1820              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]