ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

page402.

15. Aṭṭhānapāli 1. Paṭhamavaggavaṇṇanā [268] Aṭṭhānapāliyaṃ 1- aṭṭhānanti hetupaṭikkhePo. Anavakāsoti paccayapaṭikkhePo. Ubhayenāpi kāraṇameva paṭikkhipati. Kāraṇañhi tadāyattavuttitāya attano phalassa ṭhānanti vuttaṃ. 2- Yanti yena kāraṇena. Diṭṭhisampannoti maggadiṭṭhisampanno sotāpanno ariyasāvako. Tassa hi diṭṭhisampanno itipi, dassanasampanno itipi, āgato imaṃ saddhammaṃ itipi, passati imaṃ saddhammaṃ itipi, sekkhena ñāṇena samannāgato itipi, sekkhāya vijjāya samannāgato itipi, dhammasotasamāpanno itipi, ariyo nibbedhikapañño itipi, amatadvāraṃ āhacca tiṭṭhati itipi 3- bahūni nāmāni honti. Kañci saṅkhāranti catubhūmikesu saṅkhāresu 4- kañci ekaṃ saṅkhāraṃpi. Niccato upagaccheyyāti niccoti gaṇheyya. Netaṃ ṭhānaṃ vijjatīti etaṃ kāraṇaṃ natthi na upalabbhati. Yaṃ puthujjanoti yena kāraṇena puthujjano. Ṭhānametaṃ vijjatīti etaṃ kāraṇaṃ atthi. Sassatadiṭṭhiyā hi so tebhūmikesu saṅkhāresu kañci saṅkhāraṃ niccato gaṇheyyāti attho. Catubhūmikasaṅkhārā 5- pana tejussadattā divasasantatto ayoguḷo viya makkhikānaṃ, diṭṭhiyā vā aññesaṃ vā akusalānaṃ ārammaṇaṃ na honti. Iminā nayena kañci saṅkhāraṃ sukhatotiādīsu attho veditabbo. [269] Sukhato upagaccheyyāti "ekantasukhī attā hoti arogo paraṃ maraṇā"ti 6- evaṃ attadiṭṭhivasena sukhato gāhaṃ sandhāyetaṃ vuttaṃ. Diṭṭhivippayuttacittena pana ariyasāvako pariḷāhābhibhūto pariḷāhavūpasamatthaṃ mattahatthiparitāsito viya ca sekkhabrāhmaṇo 7- gūthaṃ kañci saṅkhāraṃ sukhato nupagacchati. 8- @Footnote: 1 cha.Ma. aṭṭhānapāḷiyā 2 cha.Ma. ṭhānanti ca avakāsoti ca vuccati 3 cha.Ma. itipīti @4 cha.Ma. saṅakhatasaṅkhāresu 5 cha.Ma. catutthabhūmakasaṅkhārā @6 dī.Sī. 9/76/31 brahmajālasutta, Ma.u. 14/22,27/18,22 pañcattayasutta @7 Sī. vokkhabrāhmaṇo, cha.Ma. cokkhabrāhmaṇo 8 cha.Ma. sukhato upagacchati

--------------------------------------------------------------------------------------------- page403.

[270] Attavāre kasiṇādipaṇṇattisaṅgahatthaṃ "saṅkhāran"ti avatvā kañci dhammanti vuttaṃ. Idhāpi ariyasāvakassa catubhūmikavasena paricchedo veditabbo, puthujjanassa tebhūmikavasena. Sabbavāresu vā ariyasāvakassāpi tebhūmikavaseneva paricchedo vaṭṭati. Yamhi yamhi 1- puthujjano gaṇhāti, tato tato ariyasāvako gāhaṃ vinibbedheti. 2- Puthujjano hi yaṃ yaṃ niccaṃ sukhaṃ attāti gaṇhāti, taṃ taṃ ariyasāvako aniccaṃ dukkhaṃ anattāti gaṇhanto taṃ gāhaṃ vinibbedhetīti. 3- Imasmiṃ 4- suttantanaye 5- puthujjanagāhavinibbedhanaṃ 6- nāma kathitaṃ. [271] Mātarantiādīsu janikā ca mātā, janako ca pitā, manussabhūto ca khīṇāsavo arahāti adhippeto. Kiṃ pana ariyasāvako aññaṃ jīvitā voropeyyāti? etaṃpi aṭṭhānaṃ. Sace hi 7- bhavantare gataṃ ariyasāvakaṃ attano ariyasāvakabhāvaṃ ajānantaṃpi koci evaṃ vadeyya "imaṃ kunthakipillikaṃ jīvitā voropetvā sakalacakkavāḷagabbhe cakkavattirajjaṃ paṭipajjāhī"ti, taṃ neva so jīvitā voropeyya. Athāpi naṃ evaṃ vadeyyuṃ "sace hi naṃ 8- na ghātessasi, 9- sīsaṃ te chindissāmā"ti. Sīsamevassa chindeyyuṃ, na ca so taṃ ghāteyya. 10- Puthujjanabhāvassa pana mahāsāvajjabhāvadassanatthaṃ ariyasāvakassa ca baladīpanatthametaṃ vuttaṃ, 11- ayaṃ hettha adhippāyo:- sāvajjo puthujjanabhāvo, yattha 12- hi puthujjano mātughātādīnipi anantariyāni 13- karissati. Mahābalo ca ariyasāvako, yo 14- etāni kammāni na karotīti. [274] Paduṭṭhacittoti 15- vadhakacittena paduṭṭhacitto. Lohitaṃ uppādeyyāti jīvamānakasarīre khuddakamakkhikāya pivanamattampi lohitaṃ uppādeyya. [275] Saṃghaṃ bhindeyyāti samānasaṃvāsakaṃ samānasīmāyaṃ ṭhitaṃ pañcahākārehi @Footnote: 1 Sī. yaṃ hi yaṃ, cha.Ma. yaṃ yaṃ hi 2 Sī.,i. vinivaṭṭeti, cha.Ma. viniveṭheti @3 Sī.,i. vinivaṭṭeti, cha.Ma. viniveṭheti 4 cha.Ma. iti imasmiṃ @5 cha.Ma. suttattaye 6 cha.Ma. puthujjanattaggāhaviniveṭhanaṃ 7 cha.Ma. sacepi 8 cha.Ma. sace @imaṃ 9 Sī. na ghāteyyāsi 10 ka. ghāṭeyya 11 cha.Ma. vutthaṃ 12 cha.Ma. yatra @13 cha.Ma. ānantariyāni. evamuparipi 14 Ma. so 15 Sī.,i. duṭṭhacittoti

--------------------------------------------------------------------------------------------- page404.

Sīghaṃ bhindeyya. Vuttaṃpi cetaṃ "pañcahi upāli ākārehi saṃgho bhijjati kammena uddesena voharanto anussāvanena salākaggāhenā"ti. 1- Tattha kammenāti 2- catūsu kammesu aññatarena. 2- Uddesenāti pañcasu pātimokkhuddesesu aññatarenuddesena. Voharantoti kathayanto, tāhi tāhi vā 3- uppattīhi 4- adhammaṃ dhammotiādīni aṭṭhārasa bhedakaravatthūni dīpento. Anussāvanenāti "kiṃ 5- nanu tumhe jānātha mayhaṃ uccākulā pabbajitabhāvañca bahussutabhāvañca, mādiso nāma uddhammaṃ ubbinayaṃ satthusāsanaṃ gāheyyāti 6- cittaṃpi uppādetuṃ na tumhākaṃ yuttaṃ, kiṃ mayhaṃ avīci nīluppalavanaṃ viya sītalā, kimahaṃ apāyato na bhāyāmī"tiādinā nayena kaṇṇamūle vacībhedaṃ katvā anussāvanena. Salākaggāhenāti evaṃ anussāvetvā tesaṃ cittaṃ upatthambhetvā anivattidhamme katvā "gaṇhatha imaṃ salākan"ti salākaggāhena. Ettha ca kammameva uddeso vā pamāṇaṃ, vohārānussāvanasalākaggāhā pana pubbabhāgā, aṭṭhārasavatthudīpanavasena hi voharantena tattha rucijananatthaṃ anussāvetvā salākāya gahitāyapi abhinnova hoti saṃgho. Yadā pana evaṃ cattāro vā atirekā vā salākaṃ gahetvā āveṇikaṃ kammaṃ 7- vā uddesaṃ vā karonti, tadā saṃgho bhinno nāma hoti. Evaṃ diṭṭhisampanno puggalo saṃghaṃ bhindeyyāti netaṃ ṭhānaṃ vijjati. Ettāvatā mātughātādīni pañca anantariyakammāni dassitāni honti, yāni puthujjano karoti, na ariyasāvako. Tesaṃ āvībhāvatthaṃ:- kammato dvārato ceva kappaṭṭhitiyato tathā pākato sādhāraṇādīhi 8- viññāta bo vinicchayoti. 9- @Footnote: 1 vi.pari. 8/458/409 upālipañcaka 2-2 cha.Ma. apalokanādīsu catūsu kammesu aññatarena @kammena 3 cha.Ma. ayaṃ saddo na dissati 4 Ma. upapattīhi 5 cha.Ma. ayaṃ pāṭho na @dissati 6 Ma. gaṇheyyāti 7 Sī.,i. avenikakammaṃ 8 Sī.,cha.Ma. pākasādhāraṇādīhi @9 cha.Ma. vinicchayo

--------------------------------------------------------------------------------------------- page405.

Tattha kammato tāva:- ettha hi manussabhūtasseva manussabhūtaṃ mātaraṃ vā pitaraṃ vā aparivattaliṅgaṃ 1- jīvitā voropentassa kammaṃ anantariyaṃ hoti, tassa vipākaṃ paṭibāhissāmīti sakalacakkavāḷe 2- mahācetiyappamāṇehipi kāñcanathūpehi 3- pūretvāpi sakalacakkavāḷaṃ pūretvā nisinnabhikkhusaṃghassa mahādānaṃ datvāpi buddhassa bhagavato saṅghāṭikaṇṇaṃ amuñcanto vicaritvāpi kāyassa bhedā nirayameva upagacchati. 4- Yo pana sayaṃ manusso tiracchānabhūtaṃ mātaraṃ vā pitaraṃ vā, sayaṃ vā tiracchānabhūto manussabhūtaṃ, tiracchānabhūtoyeva vā tiracchānabhūtaṃ jīvitā voropeti, tassa kammaṃ anantariyaṃ na hoti, kammaṃ pana bhāriyaṃ, 5- anantariyaṃ āhacceva tiṭṭhati. Manussajātikānaṃva pana vasena ayaṃ pañho kathito. Tattha eḷakacatukkaṃ saṅgāmacatukkaṃ coracatukkañca kathetabbaṃ. Eḷakaṃ māremīti 6- abhisandhināpi hi eḷakaṭṭhāne ṭhitaṃ manussabhūtaṃ 7- mātaraṃ vā pitaraṃ vā mārento anantariyaṃ phusati. Eḷakābhisandhinā mātāpitiabhisandhinā vā eḷakaṃ mārento anantariyaṃ na phusati, mātāpitiabhisandhinā mātāpitaro mārento phusateva. Esa nayo itarasmiṃpi catukkadvaye. Yathā ca mātāpitūsu, evaṃ arahantepi etāni catukkāni veditabbāni. Manussaarahantameva ca māretvā anantariyaṃ phusati, na yakkhabhūtaṃ. Kammaṃ pana bhāriyaṃ, anantariyasadisameva. Manussaarahantaṃ ca 8- puthujjanakāleyeva satthappahāre vā vise vā dinnepi yadi so arahattaṃ patvā teneva marati, arahantaghātako hotiyeva. Yaṃ pana puthujjanakāle dinnaṃ dānaṃ arahattaṃ patvā paribhuñjati, puthujjanasseva taṃ dinnaṃ hoti. Sesaariyapuggale mārentassa anantariyaṃ natthi, kammaṃ pana bhāriyaṃ, anantariyasadisameva. Lohituppāde tathāgatassa abhijje kāye 9- parupakkamena cammacchedaṃ katvā @Footnote: 1 cha.Ma. api parivattaliṅgaṃ 2 cha.Ma. sakalacakkavāḷaṃ 3 cha.Ma. kañcanathūpehi @4 cha.Ma. upapajjati 5 Sī.,cha.Ma. bhāriyaṃ pana hoti 6 cha.Ma. māressāmīti @7 cha.Ma. manusso manussabhūtaṃ 8 cha.Ma. manussaarahantassa ca 9 cha.Ma. abhejjakāyatāya

--------------------------------------------------------------------------------------------- page406.

Lohitassa paggharaṇannāma natthi, sarīrassa pana antoyeva tasmiṃ 1- ṭhāne lohitaṃ samosarati. Devadattena paviddhasilato bhijjitvā gatā sakalikā 2- tathāgatassa pādantaṃ pahari, pharasunā saṃpahaṭo 3- viya pādo antolohitoyeva ahosi. Tathā karontassa anantariyaṃ hoti. Jīvako pana tathāgatassa ruciyā satthakeneva 4- cammaṃ chinditvā tamhā ṭhānā duṭṭhalohitaṃ nīharitvā phāsukamakāsi. Tathā karontassa puññakammameva hoti. Atha ye parinibbute tathāgate cetiyaṃ bhindanti, bodhiṃ chindanti, dhātuṃ 5- upakkamanti, tesaṃ kiṃ hotīti? bhāriyaṃ kammaṃ hoti anantariyasadisaṃ. Sadhātukaṃ pana thūpaṃ vā paṭimaṃ vā bādhiyamānaṃ 6- bodhisākhaṃ chindituṃ vaṭṭati. Sacepi tattha nisinnā 7- sakuṇā cetiye vaccaṃ pātenti, chindituṃ vaṭṭatiyeva. Paribhogacetiyato hi sarīracetiyaṃ mahantataraṃ. Cetiyavatthuṃ bhinditvā gacchantaṃ bodhimūlampi chinditvā harituṃ vaṭṭati. Yā pana bodhisākhā bodhigharaṃ bādhati, taṃ geharakkhanatthaṃ chindituṃ na labhati. Bodhiatthaṃ hi gehaṃ, na gehatthāya bodhi. Āsanagharepi eseva nayo. Yasmiṃ pana āsanaghare dhātu nihitā hoti, tassa rakkhanatthāya bodhisākhaṃ chindituṃ vaṭṭati. Bodhijagganatthaṃ ojāharaṇasākhaṃ vā pūtisākhaṃ vā 8- chindituṃ vaṭṭatiyeva, sarīrapaṭijaggane viya puññaṃpi hoti. Saṃghabhede sīmaṭṭhasaṃghe 9- asannipatite visuṃ parisaṃ gahetvā katavohārānussāvana- salākaggāhassa kammaṃ karontassa uddesaṃ vā uddisantassa bhedova hoti anantariyakammañca. Samaggasaññāya pana vaṭṭatīti saññāya 10- karontassa bhedova hoti, na anantariyakammaṃ. Tathā navato ūnaparisāya. Sabbantimena paricchedena navannaṃ janānaṃ yo saṃghaṃ bhindati, tassa anantariyaṃ 11- hoti. Tassa anuvattakānaṃ adhammavādīnaṃ mahāsāvajjakammaṃ, dhammavādino pana anavajjā. Tattha navannameva saṃghabhede idaṃ suttaṃ:- "ekato upāli cattāro honti, ekato cattāro, navamo anussāveti, salākaṃ gāheti @Footnote: 1 cha.Ma. ekasmiṃ 2 Ma. sakkhalikāpi, cha. sakalikāpi 3 cha.Ma. pahaṭo 4 cha.Ma. satthakena @5 cha.Ma. dhātumhi 6 cha.Ma. bādhayamānaṃ 7 cha.Ma. nilīnā 8 Sī. ojoharaṇasākhaṃ vā @pūtiṭhānaṃ vā 9 cha.Ma. saṃghabhedepi sīmaṭṭhakasaṃghe 10 cha.Ma. saññāya vā @11 cha.Ma. ānantariyakammaṃ

--------------------------------------------------------------------------------------------- page407.

`ayaṃ Dhammo ayaṃ vinayo idaṃ satthusāsanaṃ, imaṃ 1- gaṇhatha, imaṃ rocethā'ti evaṃpi kho upāli saṃgharāji ceva hoti saṃghabhedo ca. Navannaṃ vā upāli atirekanavannaṃ vā saṃgharāji ceva hoti saṃhabhedo cā"ti. 2- Etesu ca pana pañcasu saṃghabhedo vacīkammaṃ, sesāni kāyakammānīti evaṃ kammato viññātabbo vinicchayo. Dvāratoti sabbāneva cetāni kāyadvāratopi vacīdvāratopi samuṭṭhahanti. Purimāni panettha cattāri āṇattikavijjāmayappayogavasena vacīdvārato samuṭṭhahitvāpi kāyadvārameva pūrenti, saṃghabhedo hatthamuddhāya bhedaṃ karontassa kāyadvārato samuṭṭhahitvāpi vacīdvārameva pūretīti evamettha dvāratopi viññātabbo vinicchayo. Kappaṭṭhitiyatoti saṃghabhedoyeva cettha kappaṭṭhitiyo. Saṇṭhahantepi 3- kappe vā kappavemajjhe vā saṃghabhedaṃ katvā kappavināseyeva muccati. Sace hi 4- "sve kappo vinassissatī"ti ajja saṃghabhedaṃ karoti, sve muccati, ekadivasameva niraye paccati. Evaṃ karaṇaṃ 5- pana natthi. Sesāni cattāri kammāni anantariyāneva honti, na kappaṭṭhitiyānīti evamettha kappaṭṭhitiyatopi viññātabbo vinicchayo. Pākatoti yena ca pañcapetāni kammāni katāni honti, tassa saṃghabhedoyeva paṭisandhivasena vipaccati, sesāni "ahosikammaṃ nāhosi kammavipāko"ti evamādisaṅkhaṃ 6- gacchanti. Saṃghabhedābhāve lohituppādo, tadabhāve arahantaghāto, tadabhāve sace pitā sīlavā hoti, mātā dussīlā, no vā tathā sīlavatī, pitughāto paṭisandhivasena vipaccati. Sace mātā sīlavatī, mātughāto. Dvīsupi sīlena vā dussīlena vā samānesu mātughātova paṭisandhivasena vipaccati. Mātā hi dukkarakārinī 7- bahupakārā ca puttānanti evamettha pākatopi viññātabbo vinicchayo. @Footnote: 1 ka. idaṃ 2 vi.cu. 7/351/147 saṃghabhedakkhandhaka 3 cha.Ma. saṇṭhahante hi @4 cha.Ma. sacepi 5 Sī. ettha kāraṇaṃ 6 cha.Ma. evamādīsu saṅkhaṃ 7 Sī. dukkarakāriṇī, @maṅgalatthadīpaniyaṃ pana dukkarakārikāti pāṭho dissati

--------------------------------------------------------------------------------------------- page408.

Sādhāraṇādīhīti purimāni cattāri sabbesaṃpi gahaṭṭhapabbajitānaṃ sādhāraṇāni, saṃghabhedo pana "na kho upāli bhikkhunī saṃghaṃ bhindati, 1- na sikkhamānā, na sāmaṇero, na sāmaṇerī, na upāsako, na upāsikā saṃghaṃ bhindati. Bhikkhu kho upāli pakatatto samānasaṃvāsako samānasīmāyaṃ ṭhito saṃghaṃ bhindatī"ti 2- vacanato vuttappakārassa bhikkhunova hoti, na aññassa, tasmā asādhāraṇo. Ādisaddena sabbe te 3- dukkhavedanāsahagatā dosamohasampayuttā cāti evamettha sādhāraṇādīhipi viññātabbo vinicchayo. [276] Aññaṃ satthāranti "ayaṃ me satthā satthu kiccaṃ kātuṃ asamattho"ti bhavantarepi aññatitthakaraṃ "ayaṃ me satthā"ti evaṃ gaṇheyyāti 4- netaṃ ṭhānaṃ vijjatīti attho. [277] Ekissā lokadhātuyāti dasasahassīlokadhātuyā. Tīṇi hi khettāni jātikhettaṃ āṇākhettaṃ visayakhettaṃ. 5- Tattha jātikhettaṃ nāma dasasahassīlokadhātu. Sā hi tathāgatassa mātukucchimhi okkamanakāle nikkhamanakāle bodhikāle 6- dhammacakkappavattane āyusaṅkhāravossajjane parinibbāne ca kampati. Koṭisatasahassacakkavāḷaṃ pana āṇākhettannāma. Āṭānāṭiyaparittamoraparittadhajaggaparittaratanaparittādīnaṃ hi ettha āṇā pavattati. Visayakhettassa pana parimāṇaṃ natthi. Buddhānaṃ hi "yāvatakaṃ ñāṇaṃ tāvatakaṃ 7- 8- ñeyyaṃ, yāvatakaṃ ñeyyaṃ tāvatakaṃ ñāṇaṃ, ñāṇapariyantikaṃ ñeyyaṃ, ñeyyapariyantikaṃ 8- ñāṇan"ti 9- vacanato avisayo nāma natthi. Imesu pana tīsu khettesu ṭhapetvā imaṃ cakkavāḷaṃ aññasmiṃ cakkavāḷe buddhā uppajjantīti suttaṃ natthi, na uppajjantīti pana atthi. Tīṇi hi piṭakāni vinayapiṭakaṃ suttantapiṭakaṃ abhidhammapiṭakaṃ. Tisso saṅgītiyo mahākassapattherassa saṅgīti, @Footnote: 1 saṃghabhedakkhandhake pana apica bhedāya parakkamatīti pāli dissati @2 vi.cu. 7/351/147 upālipañha 3 cha.Ma. sabbepete 4 cha.Ma. gaṇheyya @5 cha.Ma. visayakhettanti 6 Sī.,cha.Ma. sambodhikāle @7 ka. yāvatikaṃ... tāvatikaṃ. evamuparipi 8-8 pāli. neyyaṃ... neyyapariyantikaṃ @9 khu.Ma. 29/320/217 pasūrasuttaniddesa, khu.cu. 30/492/239 @mogharājamāṇavakapañhāniddesa, khu.paṭi. 31/669/577 mahāpaññākathā (syā)

--------------------------------------------------------------------------------------------- page409.

Yasattherassa saṅgīti, moggaliputtattherassa saṅgīti. Imā tisso saṅgītiyo ārūḷhe tepiṭake buddhavacane imaṃ cakkavāḷaṃ muñcitvā aññattha buddhā uppajjantīti suttaṃ natthi, na uppajjantīti pana atthi. Apubbaṃ acarimanti apure apacchā, ekato na uppajjanti, pure vā pacchā vā uppajjantīti vuttaṃ hoti. Tattha bodhipallaṅke "bodhiṃ appatvā na uṭṭhahissāmī"ti nisinnakālato paṭṭhāya yāva mātukucchismiṃ paṭisandhigahaṇaṃ, tāva pubbeti na veditabbaṃ. Bodhisattassa hi paṭisandhigahaṇe 1- dasasahassacakkavāḷakampaneneva khettapariggaho kato, etthantare aññassa buddhassa uppatti nivāritāva hoti. Parinibbānato paṭṭhāya yāva sāsapamattāpi dhātu tiṭṭhati, tāva pacchāti na veditabbaṃ. Dhātūsu hi ṭhitāsu buddhā ṭhitā nāma honti. 2- Tasmā etthantare aññassa buddhassa uppatti nivāritāva hoti. Dhātuparinibbāne pana jāte aññassa buddhassa uppatti na nivāritā. Kasmā pana apubbaṃ acarimaṃ na uppajjantīti? anacchariyattā. Buddhā hi Acchariyamanussā. Yathāha "ekapuggalo bhikkhave loke uppajjamāno uppajjati acchariyamanusso. Katamo ekapuggalo? tathāgato arahaṃ sammāsambuddho"ti. 3- Yadi ca dve vā cattāro vā aṭṭha vā soḷasa vā ekato uppajjeyyuṃ, anacchariyā bhaveyyuṃ. Ekasmiṃ hi vihāre dvinnaṃ cetiyānaṃpi lābhasakkāro uḷāro na hoti, bhikkhūpi bahutāya anacchariyā jātā, evaṃ buddhāpi bhaveyyuṃ. Tasmā na uppajjanti. Desanāya ca visesābhāvato. Yaṃ hi satipaṭṭhānādikaṃ dhammaṃ eko deseti, aññehi uppajjitvā sova dhammo desetabbo siyā. Tato anacchariyo siyā. Ekasmiṃ pana dhammaṃ desente desanāpi acchariyāva hoti. Vivādabhāvato ca. Bahūsu ca buddhesu uppannesu bahunnaṃ ācariyānaṃ antevāsikā @Footnote: 1 cha.Ma. paṭisandhikkhaṇe 2 cha.Ma. ṭhitāva honti @3 aṅ.ekaka. 20/172/22 ekapuggalavagga

--------------------------------------------------------------------------------------------- page410.

Viya "amhākaṃ buddho pāsādiko, amhākaṃ buddho madhurassaro lābhī puññavā"ti vivadeyyuṃ, tasmāpi na evaṃ uppajjanti. Apicetaṃ kāraṇaṃ milindaraññā puṭṭhena nāgasenattherena vitthāritameva. Vuttañhi tattha 1- :- bhante nāgasena bhāsitaṃpi hetaṃ bhagavatā "aṭṭhānametaṃ bhikkhave anavakāso, yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṃ acarimaṃ uppajjeyyuṃ, netaṃ ṭhānaṃ vijjatī"ti. 2- Desentā 3- ca bhante nāgasena sabbepi tathāgatā sattatiṃsa bodhipakkhiye dhamme desenti, kathayantā 4- ca cattāri ariyasaccāni kathenti, sikkhāpentā ca tīsu sikkhāsu sikkhāpenti, anusāsamānā ca appamādapaṭipattiṃ anusāsanti. Yadi bhante nāgasena sabbesaṃpi tathāgatānaṃ eko uddeso ekā kathā ekā sikkhā ekā anusandhi, 5- kena kāraṇena dve tathāgatā ekakkhaṇeyeva na uppajjanti. Ekenapi tāva buddhuppādena ayaṃ loko obhāsajāto, yadi dutiyopi buddho bhaveyya, dvinnaṃ pabhāya ayaṃ loko bhiyyoso mattāya obhāsajāto bhaveyya. Ovadantā ca dve tathāgatā sukhaṃ ovadeyyuṃ, anusāsamānā ca sukhaṃ anusāseyyuṃ. Tattha me kāraṇaṃ desehi, yathāhaṃ nissaṃsayo bhaveyyanti. Ayaṃ mahārāja dasasahassīlokadhātu ekabuddhadhāraṇī, ekasseva tathāgatassa guṇaṃ dhāreti, yadi dutiyo buddho uppajjeyya, nāyaṃ dasasahassīlokadhātu dhāreyya, caleyya kampeyya nameyya onameyya vinameyya vikireyya vidhameyya viddhaṃseyya, na ṭhānamupagaccheyya. Yathā mahārāja nāvā ekapurisadhāraṇī 6- bhaveyya, ekasmiṃ purise abhirūḷhe samodakā 7- bhaveyya, atha dutiyo puriso āgaccheyya tādiso āyunā vaṇṇena @Footnote: 1 milinda. 5/231 anumānapañha 2 dī.pā. 11/161/99, Ma.u. 14/129/115, @aṅ.ekaka. 20/277/29, abhi.vi. 35/809/410 3 Sī. desiyantā 4 cha. kathayamānā @5 cha.Ma. anusiddhi 6 cha.Ma. ekapurisasandhāraṇī 7 Sī. sampādikā, cha.Ma. abhiruḷhe sā @nāvā samupādikā

--------------------------------------------------------------------------------------------- page411.

Vayena pamāṇena kisathūlena sabbaṅgapaccaṅgena, so taṃ nāvaṃ abhiruheyya, api nu sā mahārāja nāvā dvinnaṃpi dhāreyyāti. Na hi bhante, caleyya kampeyya nameyya onameyya vinameyya vikireyya vidhameyya viddhaṃseyya, na ṭhānamupagaccheyya, osīdeyya udaketi. Evameva kho mahārāja ayaṃ dasasahassīlokadhātu ekabuddhadhāraṇī, ekasseva tathāgatassa guṇaṃ dhāreti, yadi dutiyo buddho uppajjeyya, nāyaṃ dasasahassīlokadhātu dhāreyya, caleyya .pe. Na ṭhānamupagaccheyya. Yathā vā pana mahārāja puriso yāvadatthaṃ bhojanaṃ bhuñjeyya chādentaṃ yāva kaṇṭhamabhipūrayitvā, so tato piṇito 1- paripuṇṇo nirantaro tandikato anonamitadaṇḍajāto 2- punadeva tattakaṃ bhojanaṃ bhuñjeyya, api nu kho so mahārāja puriso sukhito bhaveyyāti. Na hi bhante, sakiṃ bhuttova mareyyāti. Evameva kho mahārāja ayaṃ dasasahassīlokadhātu ekabuddhadhāraṇī .pe. Na ṭhānamupagaccheyyāti. Kiṃ nu kho bhante nāgasena abhidhammabhārena paṭhavī calatīti. Āma mahārāja 3- idha mahārāja dve sakaṭā ratanaparipūritā bhaveyyuṃ yāva mukhasmā, ekasakaṭato 4- ratanaṃ gahetvā ekamhi sakaṭe ākireyyuṃ, api nu kho taṃ mahārāja sakaṭaṃ dvinnaṃpi sakaṭānaṃ ratanaṃ dhāreyyāti. Na hi bhante, nābhipi tassa phaleyya, arāpi 5- tassa bhijjeyyuṃ, nemīpi tassa opateyyuṃ, akkhopi tassa bhijjeyyāti. Kiṃ nu kho mahārāja atiratanabhārena sakaṭaṃ bhijjatīti. Āma bhanteti. Evameva kho mahārāja abhidhammabhārena paṭhavī calatīti. Apica mahārāja imaṃ kāraṇaṃ buddhānaṃ balaparidīpanāya osāritaṃ. Aññaṃpi tattha aparaṃ 6- kāraṇaṃ suṇohi, yena kāraṇena dve sammāsambuddhā ekakkhaṇe na uppajjanti. Yadi mahārāja dve sammāsambuddhā ekakkhaṇe uppajjeyyuṃ, parisāya @Footnote: 1 Sī.,cha.Ma. so dhāto pīṇito 2 Sī. anoṇami daṇḍajāto 3 cha.Ma. āma mahārājāti pāṭho na @dissati 4 cha.Ma. ekasmā sakaṭato 5 ka. ārāpi 6 cha. abhirūpaṃ

--------------------------------------------------------------------------------------------- page412.

Vivādo uppajjeyya, "tumhākaṃ buddho amhākaṃ buddho"ti ubhatopakkhajātā bhaveyyuṃ. Yathā mahārāja dvinnaṃ balavāmaccānaṃ parisāya vivādo uppajjati, "tumhākaṃ amacco amhākaṃ amacco"ti ubhatopakkhajātā honti. Evameva kho mahārāja yadi dve sammāsambuddhā ekakkhaṇe uppajjeyyuṃ, parisāya vivādo uppajjeyya, "tumahākaṃ buddho amhākaṃ buddho"ti ubhatopakkhajātā bhaveyyuṃ. Idaṃ paṭhamaṃ kāraṇaṃ suṇohi, yena kāraṇena dve sammāsambuddhā ekakkhaṇe na uppajjanti. Aparaṃpi uttariṃ kāraṇaṃ suṇohi, yena kāraṇena dve sammāsambuddhā ekakkhaṇe na uppajjanti. Yadi mahārāja dve sammāsambuddhā ekakkhaṇe uppajjeyyuṃ, ekapuggalo 1- aggo buddhoti yaṃ vacanaṃ, taṃ micchā bhaveyya. Jeṭṭho buddhoti .pe. Seṭṭho buddhoti. Visiṭṭho buddhoti. Uttamo buddhoti. Pavaro buddhoti. Asamo buddhoti. Asamasamo buddhoti. Appaṭimo 2- buddhoti. Appaṭibhāgo buddhoti. Appaṭipuggalo buddhoti yaṃ vacanaṃ, taṃ micchā bhaveyya. Imaṃpi 3- kho tvaṃ mahārāja kāraṇaṃ atthato sampaṭiccha, yena kāraṇena dve sammāsambuddhā ekakkhaṇe na uppajjanti. Apica mahārāja buddhānaṃ bhagavantānaṃ sabhāvapakatikā esāyaṃ 4- ekoyeva buddho loke uppajjati. Kasmā? kāraṇā mahantatāya sabbaññubuddhaguṇānaṃ. Aññaṃpi mahārāja yaṃ mahantaṃ hoti, taṃ ekaṃyeva hoti. Paṭhavī mahārāja mahantā, 5- sā ekāyeva. Sāgaro mahanto, so ekoyeva. Sineru girirājā mahanto, so ekoyeva. Ākāso mahanto, so ekoyeva. Sakko mahanto, so ekoyeva. Brahmā 6- mahanto, so ekoyeva. Tathāgato arahaṃ sammāsambuddho mahanto, so ekoyeva. Yattha te uppajjanti, tattha aññesaṃ okāso na hoti. Tasmā tathāgato arahaṃ sammāsambuddho ekoyeva loke uppajjatīti. Sukathito bhante nāgasena pañho opammehi kāraṇehī"ti. @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 cha.Ma. appaṭisamo 3 cha.Ma. idampi 4 cha.Ma. esā, yaṃ @5 cha.Ma. mahantī 6 milinda. māro mahanto, so ekoyeva. mahābrahmā...

--------------------------------------------------------------------------------------------- page413.

Ekissā lokadhātuyāti ekasmiṃ cakkavāḷe. Heṭṭhā iminā vacanena 1- dasacakkavāḷasahassāni gahitāni, tānipi ekacakkavāḷeneva paricchindituṃ vaṭṭanti. Buddhā hi uppajjamānā imasmiṃyeva cakkavāḷe uppajjanti, uppannaṭṭhāne 2- pana vārite ito aññesu cakkavāḷesu na uppajjantīti vāritameva hoti. Paṭhamavaggavaṇṇanā. ----------------- @Footnote: 1 cha.Ma. imināva padena 2 cha. uppajjanaṭṭhāne


             The Pali Atthakatha in Roman Book 14 page 402-413. http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=9622&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=9622&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=153              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=753              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=690              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=690              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]