ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

                            6. Chaṭṭhavagga
                          tapussa-bhallikavatthu
     [248] Upāsakapāliyā vaṇṇanāyaṃ 1- paṭhame paṭhamaṃ saraṇaṃ gacchantānanti
sabbapaṭhamaṃ saraṇaṃ gacchantānaṃ tapusso 2- ca bhalliko cāti ime dve vāṇijā
aggāti dasseti. Ime kira padumuttarabuddhakāle haṃsavatiyaṃ kulagehe paṭisandhiṃ gahetvā
aparabhāge satthu dhammadesanaṃ suṇantā satthāraṃ dve upāsake paṭhamaṃ saraṇaṃ gacchantānaṃ
aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ paṭṭhayiṃsu. Te
kappasatasahassaṃ devamanussesu saṃsaritvā amhākaṃ bodhisattassa sabbaññutañāṇappattito
puretarameva asitañjananagare kuṭumbikagehe nibbattiṃsu. Jeṭṭhabhātiko tapusso nāma
ahosi, kaniṭṭho bhalliko nāma.
     Te aparena samayena gharāvāsaṃ vasantā kālena kālaṃ pañca sakaṭasatāni
yojāpetvā vāṇijakammaṃ 3- karontā caranti. Tasmiṃ samaye amhākaṃ bodhisatto
sabbaññutaṃ patvā sattasattāhaṃ bodhimaṇḍe viharitvā aṭṭhame sattāhe rājāyatanamūle
nisīdi. Tasmiṃ samaye te vāṇijā pañcamattehi sakaṭasatehi taṃ ṭhānaṃ anuppattā
ahesuṃ. Tesaṃ pañcame 4- anantare attabhāve mātā tasmiṃ padese devatā hutvā
nibbatti. Sā cintesi "idāni buddhānaṃ āhāraṃ 5- laddhuṃ vaṭṭati. Na hi sakkā
ito paraṃ nirāhārehi 6- yāpetuṃ. Ime ca me puttā iminā ṭhānena 7- gacchanti,
tehi ajja buddhānaṃ piṇḍapātaṃ dātuṃ 8- vaṭṭatī"ti pañcasu sakaṭasatesu yuttagoṇānaṃ
gamanupacchedaṃ akāsi. Te "kiṃ nāmetan"ti nānāvidhāni nimittāni olokenti.
Atha nesaṃ kilamanabhāvaṃ ñatvā ekassa purisassa sarīre adhimuccitvā "kiṃkāraṇā
kilamatha, tumhākaṃ añño yakkhāvaṭṭo vā bhūtāvaṭṭo vā nāgāvaṭṭo vā natthi,
@Footnote: 1 Sī.,i. upāsakapāḷiyaṃ, Ma. upāsakapāḷivaṇṇanāya 2 Sī.,i. tapasso
@3 Sī.,i. vaṇijjakammaṃ  4 cha.Ma.,i. ayaṃ pāṭho na dissati  5 cha.Ma.,i. āhāro
@6 Ma. nirāhārena 7 cha.Ma. maggena 8 cha.Ma.,i. dāpetuṃ
Ahaṃ pana vo pañcame attabhāve 1- mātā imasmiṃ ṭhāne bhummadevatā hutvā nibbattā.
Esa dasabalo rājāyatanamūle nisinno, tassa paṭhamapiṇḍapātaṃ dethā"ti.
     Te tassā kathaṃ sutvā tuṭṭhamānasā hutvā manthañca madhupiṇḍikañca suvaṇṇathālena
ādāya satthu santikaṃ gantvā "imaṃ bhojanaṃ paṭiggaṇhatha bhante"ti āhaṃsu. Satthā
atītabuddhānaṃ āciṇṇaṃ olokesi, athassa cattāro mahārājāno selamaye cattāro
patte upanāmesuṃ. Satthā "tesaṃ mahapphalaṃ hotū"ti cattāropi patte "ekova patto
hotū"ti adhiṭṭhāsi. Tasmiṃ khaṇe te vāṇijā tathāgatassa patte manthañca madhupiṇḍikañca
patiṭṭhapetvā paribhuttakāle udakaṃ datvā bhattakiccapariyosāne satthāraṃ abhivādetvā
ekamantaṃ nisīdiṃsu. Atha nesaṃ satthā dhammaṃ desesi, desanāpariyosāne dvepi janā
dvevācike saraṇe patiṭṭhāya satthāraṃ abhivādetvā attano nagaraṃ gantukāmā "bhante
amhākaṃ paricaraṇacetiyaṃ dethā"ti āhaṃsu. 2- Satthā dakkhiṇahatthena sīsaṃ parāmasitvā
parimajjitvā 3- dvinnaṃpi janānaṃ aṭṭha kesadhātuyo 4- adāsi. Te ubhopi janā
dhātuyo 5- suvaṇṇasamugge 6- ṭhapetvā attano nagaraṃ netvā asitañjananagaradvāre
jīvakesadhātuyo cetiye 7- patiṭṭhapesuṃ. Uposathadivase 8- cetiyato nīlarasmi niggacchati.
9- Evametaṃ vatthu samuṭṭhitaṃ. Satthā pana aparabhāge jetavane nisīditvā upāsake
paṭipāṭiyā ṭhānantaresu ṭhapento ime dve jane paṭhamaṃ saraṇaṃ gacchantānaṃ aggaṭṭhāne
ṭhapesīti.
                         Anāthapiṇḍikaseṭṭhivatthu
     [249] Dutiye dāyakānanti dānābhiratānaṃ sudatto gahapati anāthapiṇḍiko
aggoti dasseti. So kira padumuttarabuddhakāle haṃsavatiyaṃ kulagehe nibbatto satthu
dhammakathaṃ suṇanto satthāraṃ ekaṃ upāsakaṃ dāyakānaṃ aggaṭṭhāne ṭhapentaṃ disvā
@Footnote: 1 cha.,i. atītattabhāve  2 cha.Ma. vadiṃsu  3 cha.Ma. ayaṃ pāṭho na dissati
@4 Sī.,i. kesadhātumuṭṭhiyo  5 cha.Ma. kesadhātuyo  6 Sī.,i.,cha.Ma. suvaṇṇasamuggesu
@7 cha.Ma.,i. cetiyaṃ  8 Sī.,i. uposathadivase uposathadivase  9 cha.Ma. nīlarasmiyo
@niggacchanti
Adhikārakammaṃ katvā taṃ ṭhānantaraṃ paṭṭhesi. So kappasatasahassaṃ devamanussesu saṃsaritvā
imasmiṃ buddhuppāde sāvatthiyaṃ sumanaseṭṭhissa gehe nibbatti, sudattotissa nāmaṃ
akaṃsu.
     So aparabhāge gharāvāse patiṭṭhito dāyako dānapati hutvā teneva guṇena
patthaṭanāmadheyyo 1- anāthapiṇḍiko nāma ahosi. So pañcahi sakaṭasatehi bhaṇḍaṃ ādāya
rājagahe attano piyasahāyakassa seṭṭhino gehaṃ gantvā tattha buddhassa bhagavato
uppannabhāvaṃ sutvā balavapaccūsakāle devatānubhāvena vivaṭena dvārena satthāraṃ
upasaṅkamitvā dhammaṃ sutvā sotāpattiphale patiṭṭhāya dutiyadivase buddhappamukhassa
bhikkhusaṃghassa mahādānaṃ datvā sāvatthiyaṃ āgamanatthāya satthu paṭiññaṃ gahetvā
antarāmagge pañcacattāḷīsayojanamagge satasahassaṃ satasahassaṃ datvā yojanikavihāre
kāretvā jetavanaṃ koṭisaṇṭhārena saṇṭharitvā aṭṭhārasahi koṭīhi kiṇitvā aṭṭhārasahi
koṭīhi vihāraṃ kāretvā vihāre niṭṭhite catunnaṃ parisānaṃ purebhattapacchābhattesu
yadicchakaṃ dānaṃ dadanto aṭṭhārasahi koṭīhi vihāramahaṃ niṭṭhāpesi. Vihāramaho navahi
māsehi niṭṭhānaṃ agamāsi, "pañcahī"ti apare. Tesaṃ 2- pana sabbācariyānaṃ vivādo natthi.
     Evaṃ catupaṇṇāsakoṭidhanaṃ vissajjetvā niccakālaṃ gehe evarūpaṃ dānaṃ pavattesi.
Devasikaṃ pañca salākabhattasatāni honti, pañca pakkhikabhattasatāni, pañca salākayāgusatāni,
pañca pakkhikayāgusatāni pañca dhuvabhattasatāni, 3- pañca āgantukabhattasatāni,
pañca gamikabhattasatāni, pañca gilānabhattasatāni, pañca gilānopaṭṭhākabhattasatāni,
pañca āsanasatāni gehe niccaṃ paññattāneva hontīti. Atha naṃ aparabhāge satthā
jetavane nisinno upāsake paṭipāṭiyā ṭhānantaresu ṭhapento dāyakānaṃ aggaṭṭhāne
ṭhapesīti.
@Footnote: 1 i. pattanāmadheyyo  2 Sī.,i.,cha.Ma. temāse  3 cha.,i. dhurabhattasatāni
                           Cittagahapativatthu
     [250] Tatiye dhammakathikānanti dhammakathikaupāsakānaṃ citto gahapati aggoti dasseti.
So kira padumuttarabuddhakāle haṃsavatiyaṃ kulagehe nibbatto aparabhāge dhammakathaṃ suṇanto
satthāraṃ ekaṃ upāsakaṃ dhammakathikānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā
taṃ ṭhānantaraṃ paṭṭhesi. So kappasatasahassaṃ devamanussesu saṃsaritvā kassapabuddhakāle
migaluddakagehe nibbatto aparabhāge araññakammaṃ kātuṃ samatthakāle ekadivasaṃ deve
vassante migamāraṇatthāya sattiṃ 1- ādāya araññaṃ gantvā migarūpāni olokento
ekasmiṃ akatapabbhāre sasīsaṃ paṃsukūlaṃ pārupitvā pāsāṇaphalake nisinnaṃ ekaṃ bhikkhuṃ
disvā "eko ayyo samaṇadhammaṃ karonto nisinno bhavissatī"ti saññaṃ uppādetvā
vegena gharaṃ gantvā ekasmiṃ uddhane hiyyo ābhataṃ maṃsaṃ, ekasmiṃ bhattaṃ pacāpetvā
piṇḍapātacārike dve bhikkhū disvā tesaṃ pattaṃ ādāya paññattāsane nisīdāpetvā
bhikkhaṃ samādāpetvā "ayye parivisathā"ti aññaṃ 2- āṇāpetvā taṃ bhattaṃ kuṭe 3-
pakkhipitvā pattena 4- mukhaṃ bandhitvā kuṭaṃ ādāya gacchanto antarāmagge
nānāvidhāni pupphāni ocinitvā pattapuṭakena 5- gahetvā therassa nisinnaṭṭhānaṃ
gantvā kuṭaṃ otāretvā ekamantaṃ ṭhapetvā "mayhaṃ bhante saṅgahaṃ karothā"ti vatvā
therassa pattaṃ ādāya bhattassa pūretvā therassa hatthe ṭhapetvā 6- tehi
missakapupphehi theraṃ pūjetvā ekamante ṭhito "yathāyaṃ rasapiṇḍapātena saddhiṃ pupphapūjā
cittaṃ paritoseti, evaṃ nibbattanibbattaṭṭhāne me paṇṇākārasahassāni ceva
āgacchantu pañcavaṇṇaṃ kusumavassañca vassatū"ti āha.
     Thero tassa upanissayaṃ disvā dvattiṃsākārakammaṭṭhānaṃ ācikkhitvā adāsi.
So yāvajīvaṃ kusalaṃ katvā devaloke nibbatti, nibbattaṭṭhāne jaṇṇukamattena
@Footnote: 1 Sī.,i. satthiṃ  2 cha.Ma. aññe  3 Sī.,i. kuṭake
@4 cha.Ma.,i. paṇṇena  5 Ma. bhattakuṭena  6 cha.Ma.,i. patiṭṭhapetvā
Odhinā dibbapupphavassaṃ vassi, sayañca aññāhi devatāhi adhikatarena yasena 1- samannāgato
ahosi. So ekaṃ buddhantaraṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde
magadharaṭṭhe macchikāsaṇḍanagare seṭṭhikule nibbatti, jātakālevassa sakalanagare
jaṇṇukamattena odhinā pañcakusumavassaṃ 2- vassi. Athassa mātāpitaro "amhākaṃ putto
attanāva attano nāmaṃ gahetvā āgato, jātadivasepi 3- sakalanagaraṃ pañcavaṇṇehi
pupphehi vicittaṃ jātan"ti cittakumārotissa nāmaṃ akaṃsu.
      So aparabhāge gharāvāse patiṭṭhito pitu accayena tasmiṃ nagare seṭṭhiṭaṭhānaṃ pāpuṇi.
Tasmiṃ samaye pañcavaggiyattherānaṃ antare 4- mahānāmatthero nāma macchikāsaṇḍanagaraṃ
agamāsi. Citto gahapati tassa iriyāpathe pasīditvā pattaṃ ādāya gehaṃ ānetvā 5-
piṇḍapātena paṭimānetvā katabhattakiccaṃ ambātakārāmaṃ nāma uyyānaṃ netvā tatthassa
vasanaṭṭhānaṃ kāretvā nibaddhaṃ attano gehe piṇḍapātaṃ gahetvā vasanatthāya paṭiññaṃ
gaṇhi. Theropissa upanissayaṃ disvā dhammaṃ desento saḷāyatanavibhattimeva desesi.
Citto gahapati purimabhave madditasaṅkhāratāya nacirasseva anāgāmiphalaṃ sampāpuṇi.
Athekadivasaṃ isidattatthero tattha gantvā viharanto seṭṭhissa nivesane
bhattakiccapariyosāne āyasmatā therena pañhaṃ vissajjetuṃ asakkontena ajjhiṭṭho
upāsakassa pañhaṃ vissajjetvā tena pubbe gihisahāyakabhāve ñāte "na idāni
idha vaṭṭhabban"ti yathāsukhaṃ pakkāmi. Punekadivasaṃ seṭṭhī gahapati mahānāmattheraṃ
iddhipāṭihāriyakaraṇatthāya 6- yāci. Sopi tassa tejosamāpattipāṭihāriyāni 7-
dassetvā "idāni idha vasituṃ na yuttan"ti yathāsukhaṃ pakkāmi.
     Athekadivasaṃ dve aggasāvakā bhikkhusahassaparivārā ambātakārāmaṃ agamaṃsu. 8-
Seṭṭhī gahapati tesaṃ mahāsakkāraṃ sajjesi. Sudhammatthero taṃ apasādamāno 9- seṭṭhiṃ
tilasaṅgulikavādena khuṃsetvā tena paṇāmito satthu santikaṃ gantvā ovādaṃ labhitvā
@Footnote: 1 cha.Ma.,i. rūpena 2 cha.Ma.,i. pañcavaṇṇakusumavassaṃ 3 cha.Ma.,i. jātadivasevassa
@4 cha.Ma.,i. abbhantaro   5 Sī.,i. netvā  6 cha.Ma. iddhipāṭihāriyakaraṇatthaṃ
@7 cha.Ma.,i. tejosamāpattipāṭihāriyaṃ  8 Ma. āgamaṃsu   9 cha.Ma.,i. asahamāno
Dasabalassa ovāde ṭhito cittagahapatiṃ khamāpetvā tattheva ambātakārāme viharanto
vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tadā upāsako cintesi "ahaṃ dasabalaṃ
adisvāva ciraṃ vītināmesiṃ, satthu santikaṃ gacchantena pana ayuttaṃ tucchahatthena
gantun"ti pañcahi sakaṭasatehi telamadhuphāṇitādīni ādāya "ye dasabalaṃ passitukāmā,
te mayā saddhiṃ  āgacchantū"ti nagare bheriñcārāpetvā dvīhi purisasahassehi parivuto
satthāraṃ passituṃ pakkāmi. Yojane yojane magge 1- devatā paṇṇākāraṃ upaṭṭhapesuṃ.
So satthu santikaṃ gantvā pañcapatiṭṭhitena satthāraṃ vandati, 2- tasmiṃ khaṇe ākāsā
pañcavaṇṇapupphavassaṃ 3- vassi.
     Satthā tassa ajjhāsayavasena tesaṃ 4- saḷāyatanavibhattimeva kathesi. Tassa aḍḍhamāsamattaṃ
dasabalassa dānaṃ dentassāpi sakanivesanato nītāni taṇḍulatelamadhuphāṇitādīni na khīyiṃsu.
Rājagahavāsikehi pahitapaṇṇākārova alaṃ ahosi. Sopi satthāraṃ passitvā attano nagaraṃ
gacchanto sakaṭehi ābhataṃ sabbaṃ bhikkhusaṃghassa adāsi. Sakaṭesu tucchesu jātamattesveva
5- devatā satta ratanāni pūrayiṃsu. Mahājanantare kathā udapādi "yāva
sakkārasammānappatto vatāyaṃ citto gahapatī"ti. Taṃ sutvā satthā dhammapade imaṃ
gāthamāha:-
      "saddho sīlena sampanno     yasobhogasamappito
       yaṃ yaṃ padesaṃ bhajati         tattha tattheva pūjito"ti. 6-
     So tato paṭṭhāya ariyasāvakānaṃyeva upāsakānaṃ pañcahi purisasatehi 7- parivuto
vicarati. Atha naṃ satthā aparabhāge upāsake paṭipāṭiyā ṭhānantaresu ṭhapento
cittasaṃyuttaṃ 8- atthuppattiṃ katvā dhammakathikānaṃ aggaṭṭhāne ṭhapesīti.
@Footnote: 1 Sī.,i. tiṃsayojanamagge, cha.Ma. tiṃsayojane magge  2 cha.Ma.,i. vandi
@3 Sī.,i. pañcavaṇṇānaṃ pupphānaṃ pupphavassaṃ, cha.Ma. pañcavaṇṇānaṃ pupphānaṃ vassaṃ
@4 cha.Ma.,i. ayaṃ pāṭho na dissati 5 Ma. gatamattesveva
@6 khu.dha. 25/303/68 cittagahapativatthu  7 cha.Ma.,i. satehi
@8 saṃ.saḷā. 18/537/347 cittagahapatipucchāsaṃyutta (syā)
                          Hatthakaāḷavakavatthu
     [251] Catutthe catūhi saṅgahavatthūhīti catubbidhena saṅgahavatthunā parisaṃ
saṅgaṇhantānaṃ hatthako āḷavako aggoti dasseti. Ayaṃ kira padumuttarabuddhakāle
haṃsavatiyaṃ kulaghare nibbatto aparabhāge satthu dhammakathaṃ suṇanto satthāraṃ catūhi
saṅgahavatthūhi samannāgataṃ ekaṃ upāsakaṃ ṭhānantare ṭhapentaṃ disvā adhikārakammaṃ
katvā taṃ ṭhānantaraṃ paṭṭhesi. So kappasatasahassaṃ devamanussesu saṃsaritvā imasmiṃ
buddhuppāde āḷaviraṭṭhe āḷavinagare āḷavakassa rañño gehe paṭisandhiṃ gaṇhi, 1-
sve bhattapātiyā 2- saddhiṃ āḷavakassa pesetabbo ahosi.
     Tatrāyaṃ anupubbikathā:- ekadivasaṃ kira āḷavako rājā migaṃ vadhāya 3- araññaṃ
gantvā ekaṃ migaṃ anubandhitvā ghātetvā  dvidhā 4- chinditvā dhanukoṭiyaṃ
laggetvā 5- nivattitvā āgacchanto vātātapena kilantakāyo 6- ekaṃ saṇḍacchāyaṃ 7-
nigrodhamūlaṃ pavisitvā nisīdi. Atha naṃ muhuttaṃ darathaṃ vinodetvā nikkhamantaṃ rukkhe
adhivaṭṭhā devatā "tiṭṭha tiṭṭha, bhakkhosi me"ti hatthe gaṇhi. So daḷhaṃ gahitattā
aññaṃ upāyaṃ apassanto "devasikaṃ te ekekapurisena 8- saddhiṃ pātibhattaṃ 9-
pesissāmī"ti vatvā nagaraṃ gato. Tato paṭṭhāya bandhanāgārato ekekamanussena saddhiṃ
pātibhattaṃ pesesi. Eteneva niyāmena bandhanāgāre manussesu khīṇesu "mahallakamanussesu
gayhamānesu raṭṭhakhobho hotī"ti te agahetvā dahare kumāre gaṇhituṃ ārabhiṃsu. Tato
paṭṭhāya nagare dārakamātaro 10- ca gabbhiniyo ca aññaṃ raṭṭhaṃ gacchanti.
     Tasmiṃ samaye satthā paccūsasamanantare 11- lokaṃ volokento āḷavakakumārassa
tiṇṇaṃ maggaphalānaṃ upanissayaṃ disvā "ayaṃ kumāro kappasatasahassaṃ paṭṭhitapaṭṭhano
devalokā cavitvā āḷavakarañño gehe nibbatto, aññaṃ alabhanto sveva 12- kumāraṃ
@Footnote: 1 Sī.,i. gehe nibbatto  2 Sī.,i.,cha.Ma. bhattacāṭiyā  3 Ma. migavadhāya,
@cha.,i. migavatthāya  4 cha.Ma.,i. ayaṃ pāṭho na dissati 5 Sī. laketvā, cha.Ma. lagetvā
@6 Sī.,i. vātātapakilantatāya  7 Ma. sītacchāyaṃ, cha. sandacchāyaṃ  8 Sī. ekena purisena
@9 Sī.,i.,cha.Ma. cāṭibhattaṃ. evamaparipi  10 Sī.,i. daharakumārā
@11 cha.Ma. paccūsasamayante  12 cha.Ma.,i. kumāraṃ alabhantā sve
Pātibhattena saddhiṃ gahetvā gacchissatī"ti cintetvā sāyaṇhasamaye aññātakavesena
āḷavakassa yakkhassa vasanaṭṭhānaṃ 1- gantvā tassa dovārikaṃ gandhabbaṃ 2- nāma yakkhaṃ
bhavanaṃ pavisanatthāya yāci. So āha "bhagavā tumhe pavisatha, mayhaṃ pana āḷavakassa
anārocanaṃ nāma ayuttan"ti. So himavante yakkhasamāgamaṃ gatassa āḷavakassa santikaṃ
agamāsi. Satthāpi taṃ bhavanaṃ pavisitvā āḷavakassa nisīdanapallaṅke nisīdi.
     Tasmiṃ samaye sātāgirahemavatā āḷavakassa bhavanamatthakena yakkhasamāgamaṃ
gacchantā attano gamane asampajjamāne "kiṃ nu kho kāraṇan"ti āvajjentā satthāraṃ
āḷavakassa bhavane nisinnaṃ disvā satthu santikaṃ gantvā vanditvā yakkhasamāgamaṃ
gantvā āḷavakassa tuṭṭhiṃ pavedayiṃsu "mahālābho 3- te āvuso āḷavaka, yassa 4- te
sadevake loke aggapuggalo bhavane nisinno, gantvā satthu santike dhammaṃ suṇāhī"ti.
So tesaṃ kathaṃ sutvā cintesi "ime ekassa samaṇassa muṇḍakassa mama pallaṅke
nisinnabhāvaṃ kathentī"ti anattamano 5- kodhābhibhūto hutvā "ajja mayhaṃ etena samaṇena
saddhiṃ saṅgāmo bhavissati, tattha me sahāyā nāma hothā"ti 6- dakkhiṇapādaṃ ukkhipitvā
saṭṭhiyojanamattaṃ pabbatakūṭaṃ akkami, taṃ bhijjitvā 7- dvidhā ahosi. Tato paṭṭhāya
āḷavakayuddhaṃ vitthāretabbaṃ. Āḷavako pana sabbarattiṃ tathāgatena saddhiṃ nānākārena 8-
yujjhantopi yaṅkiñci 9- kātuṃ asakkonto satthāraṃ upasaṅkamitvā aṭṭha pañhe
pucchi, satthā vissajjesi. Desanāpariyosāne sotāpattiphale patiṭṭhāsi.
Vitthārato 10- kathetukāmena āḷavakasuttavaṇṇanā 11- oloketabbā.
     Punadivase uṭṭhite aruṇe pātibhattaharaṇavelāya 12- sakalanagare gahetabbayuttakaṃ
dārakaṃ adisvā rañño ārocesuṃ. Rājā āha "gaṇhituṃ ayuttaṭṭhāne pana
atthi tātā"ti. Āma deva ajja rājakule putto jātoti. Gacchatha tātā, mayaṃ
@Footnote: 1 cha.Ma.,i. bhavanadvāraṃ  2 cha.Ma.,i. gadrabhaṃ  3 cha.,i. lābhā  4 Ma. yaṃ
@5 Sī.,i. tato  6 Sī.,i. hontīti 7 Sī. bhinditvā  8 cha.Ma. nānappakārena
@9 cha.Ma. kiñci  10 cha.Ma.,i. vitthāretvā
@11 sā.pa. 1/246/300  12 cha.Ma.,i. cāṭibhattāharaṇavelāYu. evamuparipi
Jīvantā puttaṃ labhissāma, pātibhattena naṃ pesethāti. Te deviyāpi kandamānāya 1-
dārakaṃ gahetvā pātibhattena saddhiṃ āḷavakassa bhavanaṭṭhānaṃ gantvā "handa 2- ayya
tava bhāgaṃ sampaṭicchā"ti āhaṃsu. Āḷavako tesaṃ kathaṃ sutvā ariyasāvakattā
lajjāmāno 3- adhomukho nisīdi. Atha naṃ satthā āha "idāni te āḷavaka lajjanakiccaṃ
natthi, dārakaṃ gahetvā mama hatthe ṭhapehī"ti. Rājapurisā āḷavakakumāraṃ āḷavakassa
hatthe ṭhapesuṃ, āḷavako taṃ ādāya dasabalassa hatthe ṭhapesi, satthā pana gaṇhitvā 4-
puna āḷavakassa hatthe ṭhapesi, āḷavako taṃ gahetvā rājapurisānaṃ hatthe ṭhapesi.
Itissa hatthato hatthaṃ gatattā "hatthako āḷavako"tveva nāmaṃ akaṃsu.
     Atha naṃ te rājapurisā tuṭṭhamānasā ādāya rañño santikaṃ agamaṃsu. Rājā
taṃ disvā "ajja pātibhattaṃ na sampaṭicchatī"ti saññaṃ katvā "kasmā tātā
evameva āgatatthā"ti āha. Deva rājakulassa tuṭṭhi ca vuḍḍhi ca, satthā āḷavakassa
bhavane nisīditvā āḷavakaṃ dametvā upāsakatte patiṭṭhāpetvā kumāraṃ amhākaṃ
dāpesīti. Satthāpi āḷavakaṃ pattacīvaraṃ gāhāpetvā āḷavinagarābhimukho pāyāsi.
So nagaraṃ upasaṅkamanto lajjitvāva paccosakkati. 5- Satthā naṃ oloketvā "lajjasi
āḷavakā"ti pucchi. Āma bhante nagaravāsino maṃ nissāya mātimaraṇaṃ 6- puttadāramaraṇañca
pāpuṇiṃsu, te maṃ passitvā daṇḍehipi leḍḍūhipi usūhipi 7- paharissanti.
Tasmā osakkāmi bhanteti. "āḷavaka natthi te mayā saddhiṃ gacchantassa bhayaṃ,
vissaṭṭho ehī"ti vatvā nagarassa avidūre ṭhāne vanasaṇḍe aṭṭhāsi. Āḷavakarājāpi
nāgare gahetvā satthu paccuggamanaṃ gato. Satthā sampattaparisāya dhammaṃ desesi,
desanāvasāne caturāsīti pāṇasahassāni amatapānaṃ piviṃsu. Te āḷavakassa tattheva
vasanaṭṭhānaṃ gantvā 8- anusaṃvaccharaṃ balikammaṃ paṭṭhapesuṃ.
@Footnote: 1 cha.Ma.,i. vikkandamānāya  2 Sī.,i. handa gaṇha  3 Sī.,i.,cha.Ma. lajjamāno
@4 cha.Ma.,i. paṭiggaṇhitvā  5 cha.Ma. osakkati  6 Sī.,i.,cha.Ma. mātimaraṇaṃ pitimaraṇaṃ
@7 cha.Ma.,i. ayaṃ pāṭho na dissati  8 cha.Ma.,i. katvā
     Āḷavakopi nāgare dhammikāya rakkhāya saṅgaṇhi. Sopi āḷavakakumāro
vuḍḍhippatto satthu dhammadesanaṃ sutvā tīṇi maggaphalāni paṭivijjhi. So sabbakālaṃ
ariyasāvakaupāsakānaṃ pañcahi satehi  1- parivarito 2- carati. Athekadivasaṃ pañcasatehi 3-
upāsakehi saddhiṃ satthu santikaṃ gantvā vanditvā ekamantaṃ nisīdi. Satthā
suvinītaṃ parisaṃ disvā "mahatī te āḷavaka parisā, kathaṃ taṃ saṅgaṇhī"ti 4- āha. Bhagavā
dānena tussantaṃ dānena saṅgaṇhāmi, piyavacanena tussantaṃ piyavacanena saṅgaṇhāmi,
uppannesu kiccesu tesaṃ nittharaṇakaraṇena 5- tussantaṃ uppannakiccanittharaṇena
saṅgaṇhāmi, samānadānena 6- tussantaṃ samānattatāya saṅgaṇhāmīti. Evametaṃ vatthu
samuṭṭhitaṃ. Atha satthā aparabhāge jetavane nisīditvā upāsake ṭhānantaresu ṭhapento
hatthakaṃ āḷavakaṃ catūhi saṅgahavatthūhi parisaṃ saṅgaṇhantānaṃ aggaṭṭhāne ṭhapesīti.
                          Mahānāmasakkavatthu
     [252] Pañcame paṇītadāyakānanti paṇītarasadāyakānaṃ mahānāmo sakko
aggoti dasseti. So kira padumuttarabuddhakāle haṃsavatiyaṃ kulagehe nibbatto satthu
dhammakathaṃ suṇanto satthāraṃ ekaṃ upāsakaṃ paṇītarasadāyakānaṃ aggaṭṭhāne ṭhapentaṃ
disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ paṭṭhesi. So kappasatasahassaṃ devamanussesu
saṃsaritvā imasmiṃ buddhuppāde kapilavatthupure sakkarājakule 7- nibbattitvā
vayappatto dasabalassa paṭhamadassaneneva 8- sotāpattiphale patiṭṭhāsi.
     Athekasmiṃ samaye satthā verañjāyaṃ vassāvāsaṃ vasitvā anupubbena kapilavatthupuraṃ
gantvā nigrodhārāme paṭivasati. Mahānāmo "satthā āgato"ti sutvā satthu
santikaṃ gantvā abhivādetvā ekamantaṃ nisinno satthāraṃ evamāha "bhagavā sutametaṃ
`bhikkhusaṃgho kira verañjāyaṃ bhikkhācārena kilamatī'ti, mama catumāsaṃ bhikkhusaṃghassa
@Footnote: 1 Ma. parivārasatehi  2 cha.Ma.,i. parivuto  3 cha.Ma.,i. tehi  4 cha.Ma.,i. saṅgahāsīti
@5 Sī.,i.,cha.Ma. nittharaṇena  6 cha.Ma. samānattaṭṭhānena  7 cha.Ma.,i. sakyarājakule
@8 Sī.,i. paṭhamakadassaneyeva
Paṭijagganapaṭiññaṃ detha, ahaṃ bhikkhusaṃghassa sarīre ojaṃ pavesessāmī"ti. Satthā
adhivāsesi. So satthu adhivāsanaṃ viditvā punadivasato paṭṭhāya buddhappamukhaṃ bhikkhusaṃghaṃ
paṇītabhojanīyacatumadhurādīhi 1- paṭijaggitvā puna catumāsaṃ paṭiññaṃ gahetvā aṭṭhamāse
pūretvā puna catumāsaṃ paṭiññaṃ gahetvā sakalasaṃvaccharaṃ paṭijaggi. Satthā tato
paraṃ paṭiññaṃ nādāsi. Mahānāmo pana tato paṭṭhāya aparāparaṃ sampattabhikkhusaṃghassa
teneva niyāmena sakkāraṃ karoti, tassa so guṇo sakalajambūdīpe pākaṭo jāto.
Evametaṃ vatthu samuṭṭhitaṃ. Satthā pana aparabhāge jetavane nisīditvā mahānāmaṃ sakkaṃ
paṇītadāyakānaṃ aggaṭṭhāne ṭhapesīti.
                           Uggagahapativatthu
     [253] Chaṭṭhe manāpadāyakānanti manāpacittarucitabhojanadāyakānaṃ uggo gahapati
vesāliko aggoti dasseti. So kira padumuttarabuddhakāle haṃsavatiyaṃ kulagehe nibbatto
aparabhāge satthu dhammakathaṃ suṇanto satthāraṃ ekaṃ upāsakaṃ manāpadāyakānaṃ aggaṭṭhāne
ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ paṭṭhesi. So kappasatasahassaṃ
devamanussesu saṃsaritvā imasmiṃ buddhuppāde vesāliyaṃ seṭṭhikule nibbatti.
Tassa jātakāle nāmaṃ aniyāmitaṃ. Aparabhāge panassa attabhāvopi uggato ahosi samiddho,
alaṅkatatoraṇaṃ viya ussitacittapaṭo viya ca ativirocittha. Guṇāpissa uggatā ahesuṃ.
So imesaṃ dvinnaṃpi uggatattā uggaseṭṭhītveva saṅkhaṃ gato. So panāyaṃ dasabalassa
paṭhamadassaneneva sotāpattiphale patiṭṭhāya aparabhāge tīṇipi maggaphalāni sacchākāsi.
So attano mahallakakāle rahogato nisīditvā cintesi "yaṃ yaṃ  mayhaṃ piyaṃ manāpaṃ,
taṃ tadeva dasabalassa dassāmi, idaṃ me satthu sammukhāpi 2- sutaṃ `manāpadāyī labhate
manāpan"ti. Athassa etadahosi "api nu kho me cittaṃ jānitvā satthā nivesanadvāraṃ
āgaccheyyā"ti.
@Footnote: 1 cha.Ma.,i. paṇītarasabhojanacatumadhurādīhi  2 Sī. santikāpi
     Satthāpi kho tassa cittaṃ ñatvā bhikkhusaṃghaparivuto nivesanadvāreyeva pāturahosi.
So "satthā āgato"ti sutvā ativiya ussāhajāto dasabalassa santikaṃ gantvā
pañcapatiṭṭhitena vanditvā satthu pattaṃ paṭiggahetvā gharaṃ pavesetvā paññattavara-
buddhāsane satthāraṃ, avasesaāsanesu ca bhikkhusaṃghaṃ nisīdāpetvā buddhappamukhaṃ
bhikkhusaṃghaṃ nānaggarasehi parivisitvā bhattakiccapariyosāne ekamantaṃ nisīditvā
evamāha "sammukhā metaṃ bhante bhagavato sutaṃ sammukhā paṭiggahitaṃ nāma `manāpadāyī labhate
manāpan'ti. Yaṃ yaṃ bhante mayhaṃ manāpaṃ, taṃ taṃ mayā buddhappamukhassa bhikkhusaṃghassa
dinnamevā"ti satthāraṃ pajānāpetvā tato paṭṭhāya yaṃ yaṃ tassa manāpaṃ, taṃ taṃ
buddhappamukhassa bhikkhusaṃghassa deti. Taṃ pana sabbaṃ pañcakanipāte uggasutte 1-
vitthārato āgamissatīti. Evametaṃ vatthu samuṭṭhitaṃ. Satthā aparabhāge jetavane
viharanto taṃ upāsakaṃ manāpadāyakānaṃ aggaṭṭhāne ṭhapesīti.
                           Uggatagahapativatthu
     [254] Sattame saṃghupaṭṭhākānanti bhikkhusaṃghassa upaṭṭhākānaṃ hatthigāmako
uggato gahapati aggoti dasseti. Sopi kira padumuttarabuddhakāle haṃsavatiyaṃ kulagehe
nibbatto aparabhāge satthu dhammadesanaṃ sutvā satthāraṃ ekaṃ upāsakaṃ saṃghupaṭṭhākānaṃ
aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ paṭṭhesi. So
kappasatasahassaṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde hatthigāme seṭṭhikule
nibbatti, uggatakumārotissa nāmaṃ akaṃsu.
     So aparabhāge gharāvāse patiṭṭhito pitu accayena seṭṭhiṭṭhānaṃ pāpuṇi.
Tena samayena satthā bhikkhusaṃghaparivuto cārikaṃ caranto hatthigāmaṃ patvā nāgabhavanuyyāne
viharati, tadā ayaṃ uggataseṭṭhī sattāhaṃ pānamadamatto hutvā nāṭakehi parivuto
nāgabhavanuyyānaṃ gantvā paricārayamāno dasabalaṃ disvā balavahirottappaṃ paccupaṭṭhāpesi.
Athassa satthāraṃ upasaṅkamantassa sabbo surāmado abbhaṭṭhaṃ agamāsi. So satthāraṃ
@Footnote: 1 aṅ.pañcaka. 22/44/53 (syā)
Vanditvā ekamantaṃ nisīdi. Athassa satthā dhammaṃ desesi. Desanāpariyosāne tīṇi
maggaphalāni paṭivijjhi. Tato paṭṭhāya nāṭakā "tumhe yathāsukhaṃ gacchathā"ti vissajjetvā
dānābhirato hutvā bhikkhusaṃghassa dānameva deti. Devatā rattibhāgasamanantare āgantvā
seṭṭhissa ārocesi "gahapati asuko bhikkhu tevijjo, asuko bhikkhu chaḷabhiñño,
asuko sīlavā, asuko dussīlo"ti. So tāya vacanaṃ sutvāpi guṇaṃ tāva 1- yathābhūtato
jānāti, deyyadhammaṃ pana samacitteneva deti. Satthu santike nisīditvāpi tameva
guṇaṃ katheti. Aparabhāge satthā jetavane nisīditvā taṃ gahapatiṃ saṃghupaṭṭhākānaṃ
aggaṭṭhāne ṭhapesīti.
                            Sūrambaṭṭhavatthu
     [255] Aṭṭhame aveccappasannānanti avigacchanasabhāvena acalena pasādena
samannāgatānaṃ sūro ambaṭṭho 2- aggoti dasseti. Ayaṃ kira padumuttarabuddhakāle
haṃsavatiyaṃ kulagehe nibbatto satthu dhammakathaṃ sutvā satthāraṃ ekaṃ upāsakaṃ
aveccappasannānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ
paṭṭhesi. So kappasatasahassaṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde
sāvatthiyaṃ seṭṭhikule nibbatti, sūrambaṭṭhotissa nāmaṃ akaṃsu.
     So aparabhāge vayappatto gharāvāse patiṭṭhāya aññatitthiyānaṃ upaṭṭhāko
hutvā carati. Atha satthā paccūsasamaye lokaṃ volokento tassa sotāpattimaggahetuṃ
disvā bhikkhācāravelāya nivesanadvāraṃ agamāsi. So dasabalaṃ disvā cintesi "samaṇo
gotamo mahākule ceva jāto, loke ca atipaññāto, 3- tenassa santikaṃ agamanaṃ nāma na
yuttan"ti. So satthu santikaṃ gantvā pādesu vanditvā pattaṃ gahetvā gharaṃ
pavesetvā mahārahe pallaṅke nisīdāpetvā bhikkhaṃ datvā bhattakiccapariyosāne
ekamantaṃ nisīdi. Satthā tassa cariyavasena dhammaṃ desesi. Desanāpariyosāne
sotāpattiphale patiṭṭhahi. Satthāpi taṃ dametvā vihārameva gato.
@Footnote: 1 Sī. guṇavante 2 Ma.,ka. surabandho  3 cha.Ma. abhiññāto
     Tato māro cintesi "ayaṃ sūrambaṭṭho nāma amhākaṃ santako,  satthā panassa
ajja gehaṃ gato, kiṃ nu kho satthu dhammaṃ sutvā  maggapātubhāvaṃ akaritthāti yāvassa
mama visayā atikkantabhāvaṃ vā anatikkantabhāvaṃ vā jānāmī"ti attano kāmarūpitāya
dasabalassa sarikkhakaṃ rūpaṃ māpetvā cīvaragahaṇaṃpi pattagahaṇaṃpi buddhākappeneva
gantvā dvattiṃsalakkhaṇadharo hutvā sūrambaṭṭhassa gehadvāre aṭṭhāsi. Sūrambaṭṭhopi
"puna dasabalo āgato"ti sutvā "buddhānaṃ aniyyānikagamanaṃ nāma natthi, kena nu kho
kāraṇena āgato"ti vegena "dasabalo"ti saññāya tassa santikaṃ gantvā abhivādetvā
ekamantaṃ ṭhito "bhante tumhe idāneva imasmiṃ gehe bhattakiccaṃ katvā gatā,
kiṃ nu kho kāraṇaṃ paṭicca puna āgatatthā"ti āha. "sūrambaṭṭha mayā dhammaṃ kathentena
ekaṃ anupadhāretvā kathitaṃ atthi, mayā hi pañcakkhandhā `sabbeva aniccā dukkhā
anattā'ti kathitā, na pana te sabbeva evarūpā. Ekacce hi khandhā niccā
dhuvā sassatā atthī"ti āha.
     Tato sūrambaṭṭho cintesi "ayaṃ kathā ativiya bhāriyā. Buddhānañhi dvekathā
nāma natthīti upadhāritvā dasabalassa 1- māro nāma paṭipakkho, addhā ayaṃ māro
bhavissatī"ti cintetvā "mārosi tvan"ti āha. Ariyasāvakena kathitakathā tassa
pharasuppahāro viya ahosi, tasmā sakabhāvena saṇṭhāretuṃ asakkonto "āma sūrambaṭṭha
ahaṃ māro"ti āha. "tādisānaṃ mārānaṃ sataṃpi sahassaṃpi āgantvā mama saddhaṃ
cāletuṃ na sakkonti, mahāgotamo dasabalo mayhaṃ dhammaṃ desento `sabbe saṅkhārā
aniccā'ti bodhetvā desesi, mā me gharadvāre tiṭṭhā"ti accharaṃ pahari. Māro
tassa vacanaṃ sutvā paṭicaritvā 2- kathetuṃ asakkonto tatthevantaradhāyi. Sūrambaṭṭhopi
sāyaṇhasamaye satthu santikaṃ gantvā mārena katakiriyaṃ kathetvā "bhante evaṃ
māro mama saddhaṃ cāletuṃ vāyamitthā"ti āha. Satthā tadeva kāraṇaṃ atthuppattiṃ
katvā imasmiṃ sāsane sūrambaṭṭhaṃ aveccappasannānaṃ aggaṭṭhāne ṭhapesīti.
@Footnote: 1 Sī.,i.,cha.Ma. buddhānaṃ hi anupadhāretvā kathanaṃ nāma natthi, dasabalassa
@2 cha.Ma. paṭippharitvā
                             Jīvakavatthu
     [256] Navame puggalappasannānanti puggaliyappasādena samannāgatānaṃ
upāsakānaṃ jīvako komārabhacco aggoti dasseti. So kira padumuttarabuddhakāle haṃsavatiyaṃ
kulagehe nibbatto satthu dhammakathaṃ suṇanto satthāraṃ ekaṃ upāsakaṃ puggalappasannānaṃ
aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ paṭṭhesi. So
kappasatasahassaṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde rājagahanagare
abhayaṃ rājakumāraṃ paṭicca sālavatiyā nāma rūpūpajīviniyā kucchismiṃ nibbatto.
Rūpūpajīviniyo ca nāma vijātakāle sace putto hoti, chaḍḍenti. Sace dhītā,
paṭijagganti. Iti sā taṃ dārakaṃ kattarasuppakena saṅkārakūṭe chaḍḍāpeti. Atha naṃ abhayo
rājakumāro rājupaṭṭhānaṃ gacchantaṃ taṃ disvā "kiṃ bhaṇe etaṃ kākehi paripuṇṇan"ti
purise 1- pesetvā "dārako devā"ti vutte "jīvati bhaṇe"ti. "jīvati devā"ti sutvā
attano antepure posāpeti. Tassa jīvatīti kathitattā jīvakoti nāmaṃ akaṃsu, kumārena
posāpitoti komārabhaccotissa nāmaṃ akaṃsūti.
     So attano soḷasavassuddesikakāle takkasilaṃ gantvā vejjasippaṃ uggaṇhitvā
bimbisārarañño santikā sakkāraṃ labhitvā caṇḍapajjotassa rañño rogaṃ phāsuṃ
akāsi. So tassa pañca taṇḍulasakaṭasatāni soḷasa kahāpaṇasahassāni dussasahassaparivāraṃ 2-
anagghaṃ siveyyakaṃ dussayugañca pesesi. Tasmiṃ samaye satthā rājagahaṃ upanissāya
gijjhakūṭe pabbate viharati. Jīvako satthu ussannadhātuke kāye virecanaṃ datvā bhesajjaṃ
karonto "cattāro paccayā mama santakāva hontū"ti satthāraṃ attano vihāre
vasāpetvā satthu bhesajjaṃ katvā taṃ dussayugaṃ upanetvā "idaṃ bhante tumheyeva
paribhogaṃ karothā"ti vatvā tena saddhiṃ laddhaṃ dussasahassaṃ bhikkhusaṃghassa adāsi.
Ayamettha saṅkhepo, vitthārena pana jīvakavatthu khandhake 3- āgatameva. Satthā aparabhāge
jetavane viharanto jīvakaṃ komārabhaccaṃ puggalappasannānaṃ aggaṭṭhāne  ṭhapesīti.
@Footnote: 1 cha.,i. samparikiṇṇanti manusse  2 Sī.,i. rūpasahassaparivāraṃ
@3 vi.mahā. 5/326/123 cīvarakkhandhaka
                          Nakulapitugahapativatthu
      [257] Dasame vissāsakānanti vissāsakaṃ kathaṃ kathentānaṃ upāsakānaṃ antare
nakulapitā gahapati aggoti dasseti. So kira padumuttarabuddhakāle haṃsavatiyaṃ kulagehe
nibbatto satthu dhammadesanaṃ suṇanto satthāraṃ ekaṃ upāsakaṃ vissāsakānaṃ aggaṭṭhāne
ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ paṭṭhesi. So kappasatasahassaṃ
devamanussesu saṃsaritvā imasmiṃ buddhuppāde bhaggaraṭṭhe suṃsumāragirinagare 1-
seṭṭhikule nibbatti. Satthāpi kho bhikkhusaṃghaparivuto cārikañcaramāno taṃ nagaraṃ patvā
bhesakalāvane viharati. Athāyaṃ nakulapitā gahapati suṃsumāragirivāsīhi saddhiṃ satthu santikaṃ
gantvā paṭhamadassaneneva so ca bhariyā ca dasabalaṃ "ayaṃ amhākaṃ putto"ti saññaṃ
patiṭṭhapetvā ubhopi satthu pādesu patitvā "tāta tvaṃ ettakaṃ kālaṃ amhe
chaḍḍetvā kahaṃ vicarasī"ti āhaṃsu. Ayaṃ kira nakulapitā gahapati pubbepi pañca jātisatāni
dasabalassa pitā ahosi, pañca jātisatāni cullapitā, pañca jātisatāni mahāpitā, pañca
jātisatāni mātulo, nakulamātāpi pañca jātisatāni mātā ahosi, pañca jātisatāni
cūḷamātā, pañca jātisatāni mahāmātā, pañca jātisatāni pitucchā. Iti dīgharattaṃ
anugatasinehattā dasabalaṃ disvāva "putto"ti saññaṃ katvā saṇṭhātuṃ nāsakkhiṃsu.
Satthā yāva tesaṃ cittaṃ saññattiṃ nāgacchati, tāva "apethā"ti nāvoca. Atha
nesaṃ yathāmaneneva satiṃ paṭilabhitvā majjhattabhūtānaṃ āsayaṃ ñatvā dhammaṃ desesi.
Desanāpariyosāne ubhopi sotāpattiphale patiṭṭhahiṃsu.
     Satthā aparabhāge tesaṃ mahallakakāle puna taṃ bhagganagaraṃ agamāsi. Te "satthā
āgato"ti sutvā satthu santikaṃ gantvā pañcapatiṭṭhitena vanditvā svātanāya
nimantetvā punadivase attano nivesane buddhappamukhaṃ bhikkhusaṃghaṃ nānaggarasehi
bhojanehi parivisitvā satthāraṃ katabhattakiccaṃ upasaṅkamitvā ekamantaṃ nisīdiṃsu.
Ekamantaṃ nisinno
@Footnote: 1 Ma. saṃsumāragirinagare, cha. susumāragirinagare
Kho nakulapitā gahapati bhagavantaṃ etadavoca "yato me bhante nakulamātā gahapatānī
daharasseva daharā ānītā, nābhijānāmi nakulamātaraṃ gahapatāniṃ manasāpi aticaritā, 1-
kuto pana kāyena. Iccheyyāma mayaṃ bhante diṭṭheva dhamme aññamaññaṃ passituṃ
abhisamparāyañca aññamaññaṃ passitun"ti. Nakulamātāpi kho gahapatānī bhagavantaṃ
etadavoca "yatohaṃ bhante nakulapituno gahapatissa daharasseva daharā ānītā,
nābhijānāmi nakulapitaraṃ gahapatiṃ manasāpi aticaritā, kuto pana kāyena. Iccheyyāma
mayaṃ bhante diṭṭheva dhamme aññamaññaṃ passituṃ abhisamparāyañca aññamaññaṃ
passitun"ti. Athāparabhāge satthā jetavane nisīditvā upāsake paṭipāṭiyā
ṭhānantaresu ṭhapento imaṃ imesaṃ dvinnaṃpi kathaṃ atthuppattiṃ katvā nakulapitaraṃ
gahapatiṃ vissāsakānaṃ aggaṭṭhāne ṭhapesīti.
              Dasasuttapaṭimaṇḍitāya upāsakapāliyā vaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 Sī. aticarittā



             The Pali Atthakatha in Roman Book 14 page 336-352. http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=8017              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=8017              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=151              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=716              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=669              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=669              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]