ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

page112.

14. Etadaggavagga 1. Paṭhamavagga etadaggapadavaṇṇanā [188] Etadaggesu paṭhamavaggassa paṭhame etadagganti etaṃ aggaṃ. Ettha ca ayaṃ aggasaddo ādikoṭikoṭṭhāsaseṭṭhesu dissati. "ajjatagge samma dovārika āvarāmi dvāraṃ nigaṇṭhānaṃ nigaṇṭhīnan"tiādīsu 1- hi ādimhi dissati. "teneva aṅgulaggena taṃ aṅgulaggaṃ parāmaseyya, 2- ucchuggaṃ veḷuggan"tiādīsu koṭiyaṃ. "ambilaggaṃ vā madhuraggaṃ vā tittaggaṃ vā, 3- anujānāmi bhikkhave vihāraggena vā pariveṇaggena vā bhājetun"tiādīsu 4- koṭṭhāse. "yāvatā bhikkhave sattā apadā vā .pe. Tathāgato tesaṃ aggamakkhāyatī"tiādīsu 5- seṭṭhe. Svāyamidha koṭiyaṃpi vaṭṭati seṭṭhepi. Te hi therā attano attano seṭṭhaṭṭhāne 6- koṭibhūtāti aggā seṭṭhabhūtātipi. Tasmā etadagganti esā koṭi eso seṭṭhoti ayamettha attho. Eseva nayo sabbasuttesu. Ayañca etadagge sannikkhepo nāma catūhi kāraṇehi labbhati atthuppattito āgamanato ciṇṇavasito guṇātirekatoti. Ettha koci thero ekena kāraṇena etadaggaṭṭhānaṃ labhati, koci dvīhi, koci tīhi, koci sabbeheva catūhipi āyasmā sāriputtatthero viya. So hi atthuppattitopi mahāpaññatāya etadaggaṭṭhānaṃ labhi āgamanādīhipi. Kathaṃ? ekasmiṃ hi samaye satthā jetavanamahāvihāre viharanto gaṇḍāmbarukkhamūle titthiyamathanaṃ 7- yamakapāṭihāriyaṃ dassetvā "atītabuddhā @Footnote: 1 Ma.Ma. 13/70/47 upālivādasutta 2 abhi.ka. 37/1073/343 paccupannañāṇakathā @3 saṃ.Ma. 19/374/131 sūdasutta 4 pāli. gāhetuṃ, vi.cu. 7/318/89 @5 aṅ.catukka. 21/34/39, khu.iti. 25/90/308 aggappasādasutta 6 cha.Ma.,i. ṭhāne @7 cha.Ma. kaṇḍambarukkhamūle titthiyamaddanaṃ

--------------------------------------------------------------------------------------------- page113.

Yamakapāṭihāriyaṃ katvā kahaṃ nu kho vassaṃ upagacchantī"ti 1- āvajjento "tāvatiṃsabhava- ne"ti ñatvā dve padantarāni dassetvā tatiyena padena tāvatiṃsabhavane paccuṭṭhāsi. Sakko devarājā bhagavantaṃ disvā paṇḍukambalasilāto uṭṭhāya saddhiṃ devagaṇehi paccuggamanaṃ agamāsi. Devā cintayiṃsu "sakko devarājā devagaṇaparivuto saṭṭhiyojanāyāmāya paṇḍukambalasilāyaṃ nisīditvā mahāsampattiṃ anubhavati, buddhānaṃ nāma nisinnakālato paṭṭhāya na sakkā aññena ettha hatthaṃpi ṭhapetun"ti. Satthāpi tattha nisinno 2- tesaṃ cittavāraṃ ñatvā mahāpaṃsukūliko viya muṇḍapīṭhakaṃ 3- sabbameva paṇḍukambalasilaṃ avattharitvā nisīdi. Evaṃ nisīdanto pana attano sarīraṃ mahantaṃ katvā māpesi, paṇḍukambalaṃ 4- vā khuddakaṃ akāsīti na sallakkhetabbaṃ. Acinteyyo hi buddhavisayo. Evaṃ nisinno pana mātaraṃ kāyasakkhiṃ katvā dasasahassacakkavāḷadevatānaṃ "kusalā dhammā akusalā dhammā"tiādikaṃ abhidhammapiṭakaṃ desetuṃ āraddhoti. 5- Pāṭihāriyaṭṭhānepi sabbā dvādasayojanikā parisā anuruddhaṃ upasaṅkamitvā "kahaṃ bhante dasabalo ṭhito"ti pucchiṃsu. 6- Tāvatiṃsabhavane paṇḍukambalasilāyaṃ vassaṃ upagantvā abhidhammapiṭakaṃ desetuṃ āraddhoti. 7- Bhante na mayaṃ satthāraṃ adisvā gamissāma, kadā satthā āgamissatīti satthu āgamanakālaṃ jānāthāti. Mahāmoggallānattherassa bhāraṃ karotha, so buddhānaṃ santikaṃ gantvā sāsanaṃ āharissatīti. Kimpana therassa tattha gantuṃ balaṃ natthīti? atthi, visesavantānampana visesaṃ passantūti evamāha. Mahājano mahāmoggallānattheraṃ upasaṅkamitvā satthu sāsanaṃ gahetvā āgamanatthāya yāci. Thero passantasseva mahājanassa 8- mahāpaṭhaviyaṃ nimujjitvā antosinerunā gantvā satthāraṃ vanditvā āha "bhante mahājano tumhākaṃ dassanakāmo, āgamanadivasaṃ vo jānituṃ icchatī"ti. Tenahi "ito temāsaccayena saṅkassanagaradvāre @Footnote: 1 cha.Ma.,i. kahaṃ nu kho purimabuddhā yamakapāṭihāriyaṃ katvā vassaṃ upagacchantīti @2 Sī.,i. nisīdantova 3 Sī.,i.,Ma. khuddapīṭhakaṃ 4 cha.Ma.,i. paṇḍukambalasilaṃ @5 cha.Ma....akusalā dhammā abyākatā dhammāti abhidhammapiṭakaṃ desesi, @i....abhidhammapiṭakaṃ desesi 6 cha.Ma. gatoti pucchi 7 cha.Ma. abhidhammakathaṃ @desetuṃ gatoti 8 cha.Ma. passanteyeva mahājane

--------------------------------------------------------------------------------------------- page114.

Passathā"ti 1- vadehīti. Thero bhagavato sāsanaṃ āharitvā mahājanassa kathesi. Mahājano tattheva temāsaṃ khandhāvāraṃ bandhitvā vasi. Cullaanāthapiṇḍiko dvādasayojanāya parisāya temāsaṃ yāgubhattaṃ adāsi. 2- Satthāpi sattappakaraṇāni desetvā manussalokaṃ āgamanatthāya ākappaṃ dassesi. Sakko devarājā vissukammaṃ 3- āmantetvā tathāgatassa otaraṇatthāya sopāṇaṃ māpetuṃ āṇāpesi. So ekato suvaṇṇamayaṃ ekato rajatamayaṃ sopāṇaṃ māpetvā majjhe maṇimayaṃ māpesi. Satthā maṇimaye sopāṇe ṭhatvā "mahājano maṃ passatū"ti adhiṭṭhāsi. Attano ānubhāvena "mahājano avīcimahānirayaṃ passatū"ti adhiṭṭhāsi. Nirayadassanena cassa uppannasaṃvegaṃ 4- ñatvā devalokaṃ dassesi. Athassa otarantassa mahābrahmā chattaṃ dhāresi, sakko devarājā pattaṃ 5- gaṇhi, suyāmo devarājā dibbavālavījaniṃ vīji, pañcasikho gandhabbadevaputto beluvapaṇḍuvīṇaṃ samapaññāsāya tantiyā 6- mucchanāhi mucchitvā 7- vādento purato otari. Buddhānaṃ paṭhaviyaṃ patiṭṭhitakāle "ahaṃ paṭhamaṃ vandissāmi, ahaṃ paṭhamaṃ vandissāmī"ti mahājano adhiṭṭhāsi. 8- Saha mahāpaṭhaviakkamanena pana bhagavato neva mahājano na asītimahāsāvakā paṭhamaṃ vandanaṃ sampāpuṇiṃsu, dhammasenāpati sāriputtattheroyeva pana sampāpuṇi. Atha satthā dvādasayojanāya parisāya antare "therassa paññānubhāvaṃ jānātū"ti 9- puthujjanapañcakaṃ pañhaṃ ārabhi. Paṭhamaṃ lokiyamahājano sallakkhessatīti puthujjanapañhaṃ pucchi. Ye ye sallakkhiṃsu, te te kathayiṃsu. Dutiyaṃ puthujjanavisayaṃ atikkamitvā sotāpattimagge pañhaṃ pucchi. Puthujjanā tuṇhī ahesuṃ, sotāpannāva kathayiṃsu. Tato sotāpannānaṃ visayaṃ atikkamitvā sakadāgāmimagge pañhaṃ pucchi. Sotāpannā tuṇhī ahesuṃ, sakadāgāminova kathayiṃsu. Tesaṃpi visayaṃ atikkamitvā @Footnote: 1 cha.Ma. passathātissa 2 cha.Ma. ādāsi 3 cha. vissakammaṃ, Ma. visukammaṃ @4 cha.Ma.,i. uppannasaṃvegataṃ 5 Sī.,i. pattacīvaraṃ 6 cha.Ma.,i. ayaṃ pāṭho na @dissati 7 Sī.,i. mucchetvā 8 cha.Ma. aṭṭhāsi 9 cha.Ma. jānantūti

--------------------------------------------------------------------------------------------- page115.

Anāgāmimagge pañhaṃ pucchi. Sakadāgāmino tuṇhī ahesuṃ, anāgāminova kathayiṃsu. Tesaṃpi visayaṃ atikkamitvā arahattamagge pañhaṃ pucchi. Anāgāmino tuṇhī ahesuṃ, arahantova kathayiṃsu. Tato heṭṭhimakoṭito paṭṭhāya abhiññāte 1- sāvake pucchi, te attano paṭisambhidāvisaye ṭhatvā kathayiṃsu. Atha mahāmoggallānaṃ pucchi, sesasāvakā tuṇhī ahesuṃ, therova kathesi. Tassāpi visayaṃ atikkamitvā sāriputtavisaye pañhaṃ pucchi. Mahāmoggallāno tuṇhī ahosi, sāriputtattherova kathesi. Therassapi visayaṃ atikkamitvā buddhavisaye pañhaṃ pucchi. Dhammasenāpati āvajjentopi passituṃ na sakkoti, puratthimapacchimuttaradakkhiṇā catasso disā catasso anudisāti ito cito ca oloketvā 2- pañhuppattiṭṭhānaṃ sallakkhetuṃ nāsakkhi. Satthā therassa kilamanabhāvaṃ ñatvā 3- "sāriputto kilamati, nayamukhamassa dassissāmī"ti "āgamehi tvaṃ sāriputtā"ti vatvā "nāyaṃ tuyhaṃ visayo pañho, buddhānaṃ esa visayo sabbaññūnaṃ yasassīnan"ti buddhavisayabhāvaṃ āvikatvā 4- "bhūtamidaṃ sāriputta passasī"ti 5- āha. Thero "catumahābhūtikakāyapariggahaṃ me bhagavā ācikkhatī"ti ñatvā "aññātaṃ bhagavā, aññātaṃ sugatā"ti āha. Etasmiṃ ṭhāne ayaṃ kathā udapādi:- mahāpañño vata bho sāriputtatthero nāma sabbehi aññātaṃ 6- pañhaṃ kathesi, buddhehi ca dinnanaye ṭhatvā buddhavisaye pañhaṃ kathesi, iti therassa paññānubhāvo yattakaṃ ṭhānaṃ buddhānaṃ kittisaddena otthataṃ, sabbaṃ ajjhottharitvā gatoti. Evaṃ tāva thero atthuppattito mahāpaññatāya etadaggaṭṭhānaṃ labhi. Kathaṃ āgamanato? imissāyeva hi atthuppattiyā satthā āha:- sāriputto Na idāneva paññavāti, atīte pañca jātisatāni isipabbajjaṃ pabbajitvāpi mahā- paññova ahosi:- @Footnote: 1 cha.Ma. abhiññāte abhiññāte 2 cha.Ma.,i. olokento 3 cha.Ma. jānitvā @4 cha.Ma. ācikkhitvā 5 cha.Ma. samanupassasīti 6 cha.Ma.,i. yatra hi sabbehi anaññātaṃ @nāma

--------------------------------------------------------------------------------------------- page116.

"yo pabbajī jātisatāni pañca pahāya kāmāni manoramāni taṃ vītarāgaṃ susamāhitindriyaṃ parinibbutaṃ vandatha sāriputtan"ti. Evaṃ pabbajjaṃ upabrūhayamāno ekasmiṃ samaye bārāṇasiyaṃ brāhmaṇakule nibbatto. Tayo vede uggaṇhitvā tattha sāraṃ apassanto "pabbajitvā ekaṃ mokkhadhammaṃ gavesituṃ vaṭṭatī"ti cittaṃ uppādesi. Tasmiṃ kāle bodhisattopi kāsikaraṭṭhe udiccabrāhmaṇamahāsālakule nibbatto vuḍḍhimanvāya uggahitasippo kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ disvā gharāvāsaṃ pahāya himavantaṃ pavisitvā kasiṇaparikammaṃ katvā pañca abhiññā aṭṭha samāpattiyo nibbattetvā vanamūlaphalāhāro himavantapasse 1- vasati. Sopi māṇavo nikkhamitvā tasseva santike pabbaji. Parivāro mahā ahosi pañcasatamattā isayo. Athassa so jeṭṭhantevāsiko ekadesaparisaṃ gahetvā loṇambilasevanatthaṃ manussapathaṃ agamāsi. Tasmiṃ samaye bodhisatto tasmiṃyeva himavantapadese kālamakāsi. Kālakiriyasamaye pana antevāsikā sannipatitvā pucchiṃsu "atthi tumhehi koci viseso adhigato"ti. Bodhisatto "natthi kiñcī"ti vatvā aparihīnajjhāno ābhassarabrahmaloke nibbatto. So kiñcāpi ākiñcaññāyatanassa lābhī, bodhisattānampana arūpāvacare paṭisandhi nāma na hoti. Kasmā? abhabbaṭṭhānattā. Iti so arūpasamāpattilābhī samāno 2- rūpāvacare nibbatti. Antevāsikāpi "ācariyo `natthi kiñcī'ti āha, moghā tassa kālakiriyā"ti na kiñci sakkārasammānaṃ akaṃsu. Atha so jeṭṭhantevāsiko atikkante vassāvāse āgantvā "kahaṃ ācariyo"ti pucchi. Kālakatoti. Api nu ācariyena laddhaguṇaṃ pucchitthāti. Āma pucchimhāti. Kiṃ vadetīti. Natthi kiñcīti. @Footnote: 1 cha.Ma.,i. himavantappadese 2 cha.Ma. samānopi

--------------------------------------------------------------------------------------------- page117.

Mayaṃpi "ācariyena laddhaguṇo nāma natthī"ti nāssa sakkārasammānaṃ karimhāti. Tumhe bhāsitassa atthaṃ na jānittha, ācariyo ākiñcaññāyatanassa lābhīti. Atha kho 1- te jeṭṭhantevāsikassa kathaṃ na saddahiṃsu. So punappunaṃ kathentopi saddahāpetuṃ nāsakkhi. Atha bodhisatto āvajjamāno "andhabālo mahājano mayhaṃ jeṭṭhantevāsikassa kathaṃ na gaṇhāti, imaṃ kāraṇaṃ pākaṭaṃ karissāmī"ti brahmalokato otaritvā assamapadamatthake ṭhito ākāsagatova jeṭṭhantevāsikassa paññānubhāvaṃ vaṇṇetvā imaṃ gāthaṃ abhāsi:- "parosahassaṃpi samāgatānaṃ kandeyyuṃ te vassasataṃ apaññā ekova seyyo puriso sapañño yo bhāsitassa vijānāti atthan"ti. 2- Evaṃ isigaṇaṃ saññāpetvā bodhisatto brahmalokameva gato. Sesaisigaṇopi aparihīnajjhāno hutvā kālaṃ katvā brahmalokaparāyano jāto. Tattha bodhisatto sabbaññutaṃ patto, jeṭṭhantevāsiko sāriputtatthero jāto, sesaisayo buddhaparisā jātāti. Evaṃ atītepi sāriputto mahāpaññova saṅkhittena bhāsitassa vitthārena atthaṃ jānituṃ samatthoti veditabbo. Idameva ca puthujjanapañcakaṃ atthuppattiṃ katvā:- "parosatañcepi samāgatānaṃ jhāyeyyuṃ jate vassasataṃ apaññā ekova seyyo puriso sapañño yo 3- bhāsitassa vijānāti atthan"ti. 4- @Footnote: 1 cha.Ma. ayaṃ saddo na dissati, Sī. avasesā 2 khu.jā. 27/99/32 parosahassajātaka (syā) @3 cha.Ma. so 4 khu.jā. 27/101/33 parosatajātaka

--------------------------------------------------------------------------------------------- page118.

Imaṃ jātakaṃ kathesi, tassa purimajātake vuttanayeneva attho veditabbo. Aparampi idameva puthujjanapañcakaṃ atthuppattiṃ katvā:- "ye saññino tepi duggatā yepi asaññino tepi duggatā etaṃ ubhayaṃ vivajjaya taṃ samāpattisukhaṃ anaṅgaṇan"ti 1- imaṃ anaṅgaṇajātakaṃ kathesi. Ettha ca ācariyo kālaṃ karonto antevāsikehi pucchito "nevasaññināsaññī"ti āha. Sesaṃ vuttanayeneva veditabbaṃ. Aparampi 2- idameva puthujjanapañcakaṃ atthuppattiṃ katvā:- "candābhaṃ suriyābhañca yodha paññāya gādhati avitakkena jhānena hoti ābhassarūpago"ti 3- imaṃ candābhajātakaṃ kathesi. Etthāpi ācariyo kālaṃ karonto antevāsikehi pucchito "odātakasiṇaṃ candābhaṃ nāma, pītakasiṇaṃ suriyābhaṃ nāmāti. Taṃ ubhayaṃ yo paññāya gādhati pavisati pakkhandati, sopi avitakkena dutiyajjhānena ābhassarūpago hoti, tādiso ahan"ti sandhāya "candābhaṃ suriyābhan"ti āha. Sesaṃ purimanayeneva veditabbaṃ. Idameva ca puthujjanapañcakaṃ atthuppattiṃ katvā:- "āsiṃsetheva 4- puriso na nibbindeyya paṇḍito passāmi vohaṃ attānaṃ yathā icchiṃ tathā ahu. Āsiṃsetheva puriso na nibbindeyya paṇḍito passāmi vohaṃ attānaṃ udakā thalamubbhataṃ. Vāyametheva puriso na nibbindeyya paṇḍito passāmi vohaṃ attānaṃ yathā icchiṃ tathā ahu. @Footnote: 1 khu.jā. 27/134/43 jhānasodhanajātaka (syā) 2 Ma. ayampi @3 khu.jā. 27/135/44 candābhajātaka 4 cha.Ma. āsīsetheva

--------------------------------------------------------------------------------------------- page119.

Vāyametheva puriso na nibbindeyya paṇḍito passāmi vohaṃ attānaṃ udakā thalamubbhataṃ. Dukkhūpanītopi naro sapañño āsaṃ na chindeyya sukhāgamāya bahū hi phassā ahitā hitā ca avitakkitāro maccumupapajjanti. 1- Acintitampi bhavati cintitampi vinassati na hi cintāmayā bhogā itthiyā purisassa vā. Sarabhaṃ giriduggasmiṃ yaṃ tvaṃ anussarī pure alīnacittassa tuvaṃ 2- vikkantamanujīvasi. Yo taṃ viduggā narakā samuddhari silāya yogaṃ sarabho karitvā dukkhūpanītaṃ maccumukhā pamocayi alīnacittaṃ tameva vadesi. Kiṃ tvaṃ nu tattheva tadā ahosi udāhu te koci naṃ etadakkhā vivaṭacchado 3- nusi sabbadassī ñāṇaṃ nu te brāhmaṇa bhiṃsarūpaṃ. Na cevahaṃ tattha tadā ahosiṃ na cāpi me koci naṃ etadakkhā @Footnote: 1 ka. avitakkitā maccumukhaṃ vajanti, cha.Ma. avitakkitā maccamupabbajanti, i. muccaṃ @upabbajanti 2 Sī. alīnacittaṃ tassa tvaṃ 3 cha.Ma. vivaṭṭacchaddo

--------------------------------------------------------------------------------------------- page120.

Gāthāpadānañca subhāsitānaṃ atthaṃ tadā nenti janinda dhīrā"ti 1- imaṃ terasanipāte sarabhajātakañca kathesi. Imāni pana pañcapi jātakāni atītepi saṅkhittena bhāsitassa vitthārena atthaṃ mayhaṃ putto jānātīti satthārā dhammasenāpati sāriputtattherassa paññānubhāvapakāsanatthameva kathitānīti evaṃ āgamanatopi thero mahāpaññatāya etadaggaṭṭhānaṃ labhi. Kathaṃ ciṇṇavasitoti? ciṇṇaṃ kiretaṃ therassa catuparisamajjhe dhammaṃ kathento Cattāri saccāni amuñcitvā kathetīti evaṃ ciṇṇavasitopi thero mahāpaññatāya etadaggaṭṭhānaṃ labhi. Kathaṃ guṇātirekatoti? ṭhapetvā hi dasabalaṃ añño koci ekasāvakopi mahāpaññatāya Dhammasenāpatinā sadiso nāma natthīti evaṃ guṇātirekatopi thero mahāpaññatāya etadaggaṭṭhānaṃ labhi. Yathā ca sāriputtatthero, evaṃ mahāmoggallānattheropi sabbeheva catūhipi imehi kāraṇehi etadaggaṭṭhānaṃ labhi. Kathaṃ? thero hi mahiddhiko mahānubhāvo nandopanandasadisaṃ nāgarājānaṃ damesīti evaṃ tāva atthuppattito labhati. 2- Na panesa idāneva mahiddhiko mahānubhāvo, atīte pañca jātisatāni isipabbajjaṃ pabbajitopi mahiddhiko mahānubhāvo ahosīti. Yo pabbajī jātisatāni pañca pahāya kāmāni manoramāni taṃ vītarāgaṃ susamāhitindriyaṃ parinibbutaṃ vandatha moggallānanti. @Footnote: 1 khu.jā. 27/1854-63/362-3 sarabhajātaka (syā) 2 cha.Ma.,i. labhi

--------------------------------------------------------------------------------------------- page121.

Evaṃ āgamanato ca labhi. Ciṇṇañcetaṃ therassa nirayaṃ gantvā attano iddhibalena niraye sattānaṃ assāsajananatthaṃ sītaṃ adhiṭṭhāya cakkamattaṃ padumaṃ māpetvā padumakaṇṇikāya nisīditvā dhammakathaṃ kathesi, devalokaṃ gantvā devasaṅghaṃ kammagatiṃ jānāpetvā saccakathaṃ kathetīti evaṃ ciṇṇavasito labhati. 1- Kathaṃ guṇātirekatoti? ṭhapetvā 2- sammāsambuddhaṃ añño koci 3- sāvako mahāmoggallāno viya mahiddhiko mahānubhāvo natthīti evaṃ guṇātirekato labhati. Yathāpesa, 4- evaṃ mahākassapattheropi sabbehipi imehi kāraṇehi etadaggaṭṭhānaṃ labhi. Kathaṃ? sammāsambuddho hi therassa tigāvutamattaṃ paccuggamanaṃ katvā tīhi ovādehi upasampādetvā cīvaraṃ parivattetvā adāsi. Tasmiṃ samaye mahāpaṭhavī udakapariyantaṃ katvā kampi, mahājanassa abbhantare therassa kittisaddo ajjhottharitvā gato. Evaṃ atthuppattito labhi. Na cesa idāneva dhutavādo, 5- atīte pañca jātisatāni isipabbajjaṃ pabbajitopi dhutavādo ahosīti. Yo pabbajī jātisatāni pañca pahāya kāmāni manoramāni taṃ vītarāgaṃ susamāhitindriyaṃ parinibbutaṃ vandatha kassapanti. 6- Evaṃ āgamanato labhi. Ciṇṇañcetaṃ therassa catuparisamajjhagato dhammaṃ kathento dasa kathāvatthūni avijahitvāva kathetīti evaṃ ciṇṇavasito labhi. Ṭhapetvā sammāsambuddhaṃ añño sāvako terasahi dhutaṅgaguṇehi mahākassapasadiso natthīti evaṃ guṇātirekato labhi. Imināva niyāmena tesaṃ tesaṃ therānaṃ yathālābhato guṇe kittetuṃ vaṭṭati. Guṇavaseneva hi sammāsambuddho yathā nāma rājā cakkavatti cakkaratanānubhāvena cakkavāḷagabbhe rajjasiriṃ 7- patvā "pattabbaṃ me pattaṃ, kiṃ me @Footnote: 1 cha.Ma.,i. labhi 2 cha.Ma. ṭhapetvā ca 3 cha.Ma.,i. ayaṃ pāṭho na dissati @4 cha.Ma.,i. yathācesa 5 cha.Ma. dhutadharo 6 Sī.,i.,cha.Ma. mahākassapanti @7 Sī.,i. cakkavattisiriṃ

--------------------------------------------------------------------------------------------- page122.

Idāni mahājanena olokitenā"ti appossukko hutvā rajjasiriṃyeva nānubhoti, kālena pana kālaṃ vinicchayaṭṭhāne nisīditvā niggahetabbeva niggaṇhāti, paggahetabbe paggaṇhāti, ṭhānantaresu ṭhapetabbayuttake ṭhānantareva ṭhapesi, 1- evameva mahābodhimaṇḍe adhigatassa sabbaññutañāṇassānubhāvena anuppattadhammarajjo dhammarājāpi "kiṃ me idāni lokena olokitena, anuttaraṃ phalasamāpattisukhaṃ anubhavissāmī"ti appossukkaṃ 2- anāpajjitvā catuparisamajjhe paññattapavarabuddhāsane nisinno aṭṭhaṅgasamannāgataṃ brahmassaraṃ nicchāretvā dhammaṃ desayamāno niggahetabbayutte kaṇhadhamme puggale sinerupapāte 3- pakkhipanto viya apāyabhayasantajjitena niggahetvā paggahetabbayuttake kalyāṇadhamme puggale ukkhipitvā bhavagge nisīdāpento viya paggaṇhitvā ṭhānantaresu ṭhapetabbayuttake aññākoṇḍaññattherādayo sāvake yāthāvasarasaguṇavaseneva ṭhānantaresu ṭhapento etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ rattaññūnaṃ, yadidaṃ aññākoṇḍañño 4- tiādimāha. Aññākoṇḍaññattheravatthu tattha etadagganti padaṃ vuttatthameva. Rattaññūnanti rattiyo jānantānaṃ. Ṭhapetvā hi sammāsambuddhaṃ añño sāvako aññākoṇḍaññattherato paṭhamataraṃ pabbajito nāma natthīti. Pabbajitakālato paṭṭhāya thero cirakālaṃ rattiyo jānātīti rattaññū. Sabbapaṭhamaṃ dhammassa paṭividdhattā yadā tena dhammo paṭividdho, cirakālato paṭṭhāya taṃ rattiṃ jānātītipi rattaññū. Apica khīṇāsavānaṃ rattindivaparicchedo pākaṭova hotīti, ayañca paṭhamakhīṇāsavo evampi rattaññūnaṃ sāvakānaṃ ayameva aggo purimakoṭibhūto seṭṭho. Tena vuttaṃ "rattaññūnaṃ yadidaṃ aññākoṇḍañño"ti. Ettha ca yadidanti nipāto, taṃ 5- theraṃ apekkhitvā 6- yo esoti, aggasaddaṃ @Footnote: 1 cha.Ma.,i. ṭhānantaresu ṭhapeti 2 cha.Ma.,i. appossukkataṃ 3 cha.Ma.,i. sinerupāde @4 cha.Ma. aññāsikoṇḍañño. evamuparipi 5 cha.Ma.,i. tassa 6 cha.Ma.,i. avekkhitvā

--------------------------------------------------------------------------------------------- page123.

Apekkhitvā yaṃ etanti attho. Aññākoṇḍaññoti aññātakoṇḍañño, paṭividdhakoṇḍañño. Tenevāha "aññāsi vata bho koṇḍañño, aññāsi vata bho koṇḍaññoti. Iti hidaṃ āyasmato koṇḍaññassa aññākoṇḍaññotveva nāmaṃ ahosī"ti. 1- Ayampana thero katarabuddhakāle pubbapaṭṭhanaṃ abhinīhāraṃ akāsi, kadā pabbajito, kadā tena paṭhamaṃ dhammo adhigato, kadā ṭhānantare ṭhapitoti iminā nayena sabbesupi etadaggesu pañhākammaṃ veditabbaṃ. Tattha imassa tāva therassa pañhākamme ayamanupubbikathā:- ito kappasatasahassamatthake padumuttaro nāma buddho loke udapādi, tassa paṭividdhasabbaññutañāṇassa mahābodhipallaṅkato uṭṭhahantassa mahāpaṭhaviyaṃ ṭhapetuṃ pāde ukkhittamatte pādaṃ sampaṭicchanatthaṃ padumapupphaṃ uggacchi, tassa dhurapattāni navutihatthāni honti, kesaraṃ tiṃsahatthaṃ, kaṇṇikā dvādasahatthā, pādapatiṭṭhitaṭṭhānaṃ ekādasahatthaṃ. Tassa pana bhagavato sarīraṃ aṭṭhapaṇṇāsahatthubbedhaṃ ahosi. Tassa padumakaṇṇikāya dakkhiṇapāde patiṭṭhahante mahātumbamattā reṇu uggantvā sarīraṃ okiramānā otari, vāmapādassa ṭhapanakālepi tathārūpaṃyeva padumaṃ uggantvā pādaṃ sampaṭicchi. Tatopi uggantvā tassa bhagavato vuttappamāṇāva reṇu sarīraṃ okiri. Taṃ pana reṇuṃ abhibhavamānā tassa bhagavato sarīrappabhā nikkhamitvā yantanāḷikāya vissaṭṭhasuvaṇṇarasadhārā viya samantā dvādasayojanaṃ ṭhānaṃ ekobhāsaṃ akāsi. Tatiyapāduddharaṇakāle paṭhamuggatapadumaṃ antaradhāyi, pādasampaṭicchanatthaṃ aññaṃ navaṃ padumaṃ uggacchi. Iminā niyāmena yattha yattha gantukāmo hoti, pade pade 2- mahāpadumaṃ uggacchati. Tenevassa "padumuttarasammāsambuddho"ti nāmaṃ ahosi. @Footnote: 1 vi.mahā. 4/17/16, saṃ.Ma. 19/1081/370 dhammacakkappavattanasutta 2 cha.Ma. tattha @tatthapi

--------------------------------------------------------------------------------------------- page124.

Evaṃ so bhagavā loke uppajjitvā bhikkhusatasahassaparivāro mahājanaṃ saṅgahatthāya gāmanigamarājadhānīsu bhikkhāya caranto haṃsavatīnagaraṃ sampāpuṇi. Tassa āgatabhāvaṃ sutvā pitā mahārājā paccuggamanaṃ akāsi. Satthā tassa dhammakathaṃ kathesi. Desanāpariyosāne keci sotāpannā keci sakadāgāmino keci anāgāmino keci arahattaṃ pāpuṇiṃsu. Rājā svātanāya dasabalaṃ nimantetvā punadivase kālaṃ ārocāpetvā bhikkhusatasahassaparivārassa bhagavato sakanivesane mahādānaṃ adāsi. Satthā bhattānumodanaṃ katvā vihārameva gato. Teneva niyāmena punadivase nāgarā, punadivase rājāti dīghamaddhānaṃ dānaṃ adaṃsu. Tasmiṃ kāle ayaṃ thero haṃsavatīnagare gahapatimahāsālakule nibbatto. Ekadivasaṃ buddhānaṃ dhammadesanākāle haṃsavatīnagaravāsino gandhamālādihatthe yena buddho, yena dhammo, yena saṃgho, tanninne tappoṇe tappabbhāre gacchante disvā teneva 1- mahājanena saddhiṃ dhammadesanaṭṭhānaṃ agamāsi. Tasmiñca samaye padumuttaro bhagavā attano sāsane paṭhamapaṭividdhadhammaṃ ekaṃ bhikkhuṃ etadaggaṭṭhāne ṭhapesi. So kulaputto taṃ kāraṇaṃ sutvā "mahā vatāyaṃ bhikkhu, ṭhapetvā kira buddhaṃ añño iminā paṭhamataraṃ paṭividdhadhammo nāma natthi. Ahaṃpi anāgate ekassa buddhassa sāsane paṭhamaṃ dhammaṃ paṭivijjhanasamattho bhaveyyan"ti cintetvā desanāpariyosāne bhagavantaṃ upasaṅkamitvā "sve mayhaṃ bhikkhaṃ gaṇhathā"ti nimantesi. Satthā adhivāsesi. So bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā sakanivesanaṃ gantvā sabbarattiṃ buddhānaṃ nisajjanaṭṭhānaṃ gandhamālādāmādīhi 2- alaṅkaritvā paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā tassā rattiyā accayena sakanivesane bhikkhusatasahassaparivārassa bhagavato vicittayāgukhajjakaparivāraṃ nānārasasūpabyañjanagandhasālibhojanaṃ datvā bhattakiccapariyosāne ticīvarassa pahonake vatthayuge 3- tathāgatassa pādamūle ṭhapetvā cintesi @Footnote: 1 cha.Ma. tena 2 cha.Ma. gandhadāmamālādāmādīhi 3 cha.Ma.,i. vaṅgapaṭṭe

--------------------------------------------------------------------------------------------- page125.

"nāhaṃ parittakassa ṭhānassa atthāya carāmi, mahantaṃ ṭhānaṃ paṭṭhento carāmi, na kho sakkā ekadivasameva dānaṃ datvā taṃ ṭhānantaraṃ paṭṭhetun"ti "anupaṭipāṭiyā sattadivasāni dānaṃ datvā paṭṭhessāmī"ti. So teneva niyāmena sattadivasāni mahādānaṃ datvā bhattakiccapariyosāne dussakoṭṭhāgāraṃ vivarāpetvā uttamaṃ sukhumavatthaṃ buddhānaṃ pādamūle ṭhapetvā bhikkhusatasahassaṃ ticīvarena acchādetvā tathāgataṃ upasaṅkamitvā "bhante yo tumhehi ito sattadivasamatthake bhikkhu etadagge ṭhapito, ahaṃpi so bhikkhu viya anāgate uppajjanakabuddhassa sāsane pabbajitvā paṭhamaṃ paṭivijjhituṃ samattho bhaveyyan"ti vatvā satthu pādamūle sīsaṃ katvā nipajji. Satthā tassa vacanaṃ sutvā "iminā kulaputtena mahāadhikāro kato, samijjhissati nu kho etassa ayaṃ patthanā no"ti anāgataṃsañāṇaṃ pesetvā āvajjento samijjhanabhāvaṃ 1- passi. Buddhānaṃ hi atītaṃ vā anāgataṃ vā paccuppannaṃ vā ārabbha āvajjentānaṃ āvaraṇaṃ nāma natthi, anekakappakoṭisatasahassantarampi 2- atītaṃ vā anāgataṃ vā cakkavāḷasatasahassantarampi 3- paccuppannaṃ vā āvajjanapaṭibaddhameva manasikārapaṭibaddhameva hoti. Evaṃ appaṭivattiyena 4- ñāṇena so bhagavā idaṃ addasa "anāgate satasahassakappapariyosāne gotamo nāma buddho loke uppajjissati, tadā imassa paṭṭhanā samijjhissatī"ti. Atha naṃ evamāha "ambho kulaputta anāgate satasahassakappapariyosāne gotamo nāma buddho loke uppajjissati, tvaṃ tassa paṭhamameva dhammadesanāya tiparivaṭṭadhammacakkappavattanasuttantapariyosāne aṭṭhārasahi brahmakoṭīhi saddhiṃ sahassanayasampanne sotāpattiphale patiṭṭhahissasī"ti. Iti satthā taṃ kulaputtaṃ byākaritvā caturāsīti dhammakkhandhasahassāni desetvā anupādisesāya nibbānadhātuyā parinibbāyi. Tassa parinibbutassa sarīraṃ suvaṇṇakkhandho viya ekaghanaṃ ahosi, sarīracetiyampanassa ubbedhena sattayojanikaṃ akaṃsu. Iṭṭhakā @Footnote: 1 cha.Ma. samijjhissatīti, i. samijjhanakabhāvaṃ 2 Sī.,i....satasahassantaritampi @3 Sī.,i.....sahassabbhantaritampi, cha.Ma....sahassantarampi 4 Ma. appaṭihatavattiyena

--------------------------------------------------------------------------------------------- page126.

Suvaṇṇamayā ahesuṃ, haritālamanosilāya mattikākiccaṃ, telena udakakiccaṃ sādhayiṃsu. Buddhānaṃ dharamānakāle sarīrappabhā dvādasayojanikaṃ phari, parinibbutānaṃ panesā rasmi nikkhamitvā samantā yojanasataṃ avatthari. Ayaṃ seṭṭhī buddhānaṃ sarīracetiyaṃ parivāretvā sahassaratanagghaniyāni 1- kāresi. Cetiyapatiṭṭhānadivase 2- antocetiye ratanagharaṃ kāresi. So vassasatasahassaṃ mahantaṃ dānamayaṃ kalyāṇadhammaṃ 3- katvā tato cuto devapure nibbatti. Tassa devesu ceva manussesu ca saṃsarantasseva navuti 4- kappasahassāni nava kappasahassāni nava kappasatāni nava ca kappā samatikkantā. Ettakassa kālassa accayena ito ekanavutikappamatthake ayaṃ kulaputto bandhumatīnagarassa dvārasamīpe rāmagāme 5- kuṭumbikagehe nibbatto mahākālo nāma 6- ahosi, kaniṭṭhabhātiko panassa cūḷakālo nāma. Tasmiṃ samaye vipassī bodhisatto tusitapurā cavitvā bandhumatīnagare bandhumassa rañño aggamahesiyā kucchismiṃ nibbatto. Anukkamena sabbaññutaṃ patvā dhammadesanatthāya mahābrahmunā āyācito "katarassa nu kho paṭhamaṃ dhammaṃ desessāmī"ti cintetvā attano kaniṭṭhaṃ khaṇḍaṃ nāma rājakumāraṃ tissañca purohitaputtaṃ "paṭhamaṃ dhammaṃ paṭivijjhituṃ samatthā"ti disvā "tesañca dhammaṃ desessāmi, pitu ca saṅgahaṃ karissāmī"ti bodhimaṇḍato ākāseneva āgantvā kheme migadāye otiṇṇo tepi pakkosāpetvā dhammaṃ desesi. Desanāpariyosāne te dvepi janā caturāsītiyā pāṇasahassehi saddhiṃ arahattaphale patiṭṭhahiṃsu. Athāparepi bodhisattakāle anupabbajitā caturāsītisahassakulaputtā taṃ pavuttiṃ sutvā satthu santikaṃ āgantvā dhammadesanaṃ sutvā arahattaphale patiṭṭhahiṃsu. Satthā naṃ tattheva khaṇḍattheraṃ aggasāvakaṭṭhāne, tissattheraṃ dutiyasāvakaṭṭhāne ṭhapesi. @Footnote: 1 cha.Ma. sahassaratanagghiyāni 2 cha.Ma. cetiyapatiṭṭhāpanadivase 3 cha.Ma.,i. dānādimayaṃ @kalyāṇakammaṃ 4 cha.Ma.,i. navanavuti 5 cha.Ma. gāme 6 Sī. mahākāḷoti nāmaṃ, @cha.Ma.,i. tassa mahākāloti nāmaṃ

--------------------------------------------------------------------------------------------- page127.

Rājāpi taṃ pavuttiṃ sutvā "puttaṃ passissāmī"ti uyyānaṃ gantvā dhammadesanaṃ sutvā tīsu saraṇesu patiṭṭhāya satthāraṃ svātanāya nimantetvā abhivādetvā padakkhiṇaṃ katvā pakkāmi. So pāsādavaragato nisīditvā cintesi "mayhaṃ jeṭṭhaputto nikkhamitvā buddho jāto, dutiyaputto me aggasāvako jāto, purohitaputto dutiyasāvako. Ime ca avasesā bhikkhū gihikālepi mayhaṃ puttameva parivāretvā vicariṃsu, ime pubbepi idānipi mayhameva bhāro, 1- ahameva te catūhi paccayehi upaṭṭhahissāmi, aññesaṃ okāsaṃ na dassāmī"ti vihāradvārakoṭṭhakato paṭṭhāya yāva rājagehadvārā ubhato 2- passesu khadirapākāraṃ kāretvā vatthehi paṭicchādāpetvā upari suvaṇṇatārakavicittaṃ samolambitaṃ tālakkhandhamattampi vividhapupphadāmavitānaṃ kāretvā heṭṭhābhūmiṃ vicittattharaṇehi santharāpetvā anto ubhosu passesu mālāgandhagacchake 3- puṇṇaghaṭe 4- sakalamaggavāsatthāya ca gandhantaresu pupphāni pupphantaresu 5- gandhāni ca ṭhapetvā 6- bhagavato kālaṃ ārocāpesi. Bhagavā bhikkhusaṃghaparivuto antosāṇiyāva rājagehaṃ gantvā bhattakiccaṃ katvā vihāraṃ paccāgacchati. Añño koci daṭṭhumpi na labhati, kuto pana bhikkhaṃ vā dātuṃ pūjaṃ vā kātuṃ. Nāgarā cintesuṃ "ajja satthu loke uppannassa sattamāsādhikāni satta saṃvaccharāni, mayañca daṭṭhumpi na labhāma, pageva bhikkhaṃ vā dātuṃ pūjaṃ vā kātuṃ dhammaṃ vā sotuṃ. Rājā `mayhaṃeva buddho, mayhaṃ dhammo, mayhaṃ saṃgho'ti mamāyitvā sayameva upaṭṭhahati. Satthāva 7- uppajjamāno sadevakassa lokassa atthāya uppanno, na hi raññoyeva atthāya uppanno. Na hi raññova nirayo 8- uṇho, aññesaṃ nīluppalasadiso. Tasmā rājānaṃ evaṃ vadāma `sace no satthāraṃ deti, iccetaṃ kusalaṃ. No ce deti, raññā saddhiṃ yujjhitvā saṃghaṃ gahetvā dānādīni puññāni @Footnote: 1 cha.Ma. bhārā 2 cha.Ma. ubhosu 3 cha.Ma. mālāgacchakesu 4 Ma. mālāgacchake suvaṇṇaghaṭe @5 Sī. gandhantare pupphāni pupphantare 6 cha.Ma. gandhe ca ṭhapāpetvā 7 cha.Ma. satthā ca @8 Sī. narako

--------------------------------------------------------------------------------------------- page128.

Karoma. Na sakkā kho pana suddhanāgareheva evaṃ kātuṃ, ekaṃ jeṭṭhakapurisaṃpi gaṇhāmā"ti senāpatiṃ upasaṅkamitvā tassa tamatthaṃ ārocetvā "sāmi kiṃ amhākaṃ pakkho hohisi, udāhu rañño"ti āhaṃsu. So āha "tumhākaṃ pakkho homi, apica kho pana paṭhamadivaso mayhaṃ dātabbo"ti. Te sampaṭicchiṃsu. So rājānaṃ upasaṅkamitvā "nāgarā deva tumhākaṃ kupitā"ti āha. Kimatthaṃ tātāti? satthāraṃ kira tumheva upaṭṭhahatha, amhe na labhāmāti. Sace aññe paṭilabhanti, 1- na kuppanti. Alabhantā tumhehi saddhiṃ yujjhitukāmā devāti. Yujjhāmi tāta, na bhikkhusaṃghaṃ demīti. Deva tumhākaṃ dāsā tumhehi saddhiṃ yujjhāmāti vadanti, tumhe kaṃ gaṇhitvā yujjhissathāti. Nanu tvaṃ senāpatīti. Nāgarehi vinā na samattho ahaṃ devāti. Tato rājā "balavanto nāgarā, senāpatipi tesaññeva pakkho"ti ñatvā "aññāni sattamāsādhikāni satta saṃvaccharāni mayhaṃ bhikkhusaṃghaṃ dadantū"ti āha. Nāgarā na sampaṭicchiṃsu. Rājā "../../bdpicture/cha vassāni pañca vassānī"ti evaṃ hāpetvā aññe satta divase yāci. Nāgarā "atikakkhaḷaṃ dāni raññā saddhiṃ kātuṃ na vaṭṭatī"ti anujāniṃsu. Rājā sattamāsādhikānaṃ sattannaṃ saṃvaccharānaṃ sajjitaṃ dānamukhaṃ sattannameva divasānaṃ sajjetvā cha divase kesañci apassantānaṃyeva dānaṃ datvā sattame divase nāgare pakkosāpetvā "sakkhissatha tātā evarūpaṃ dānaṃ dātun"ti āha. Tepi "nanu amheyeva nissāyetaṃ devassa uppannan"ti vatvā "sakkhissāmā"ti āhaṃsu. Rājā piṭṭhahatthena assūni puñchamāno bhagavantaṃ vanditvā "bhante aṭṭhasaṭṭhibhikkhusatasahassaṃ aññassa bhāraṃ katvā yāvajīvaṃ catūhi paccayehi upaṭṭhahissāmīti cintesiṃ, nāgarānaṃ dāni me anuññātaṃ, nāgarā hi `mayaṃ dānaṃ dātuṃ na labhāmā'ti bhagavā kuppanti. Sve paṭṭhāya tesaṃ anuggahaṃ karothā"ti āha. @Footnote: 1 cha.Ma.,i. sace idānipi labhanti

--------------------------------------------------------------------------------------------- page129.

Atha dutiyadivase senāpati mahādānaṃ adāsi. Tato nāgarā raññā katasakkārato uttaritaraṃ sakkārasammānaṃ katvā dānaṃ adaṃsu. Eteneva niyāmena sakalanagarassa paṭipāṭiyā gatāya dvāragāmavāsino sakkārasammānaṃ sajjayiṃsu. Mahākālakuṭumbiko cūḷakālaṃ āha "dasabalassa sakkārasammānaṃ sveva amhākaṃ pāpuṇāti, kiṃ sakkāraṃ karissāmā"ti. Tvameva bhātika jānāhīti. Sace mayhaṃ ruciyā karosi, amhākaṃ soḷasakarīsamattesu khettesu gahitagahitagabbhā sāliyo atthi. Sāligabbhaṃ phāletvā ādāya buddhānaṃ anucchavikaṃ pacāpessāmīti. 1- Evaṃ kariyamāne kassaci upakāro na hoti, tasmā netaṃ mayhaṃ ruccatīti. Sace tvaṃ evaṃ vadesi, 2- ahaṃ mayhaṃ santakaṃ mamāyituṃ labhāmīti soḷasakarīsamattaṃ khettaṃ majjhe bhinditvā aṭṭhakarīsaṭṭhāne sīmaṃ ṭhapetvā sāligabbhaṃ phāletvā ādāya asambhinnakhīrena pacāpetvā catumadhuraṃ pakkhipitvā buddhappamukhassa bhikkhusaṃghassa adāsi. Tampi kho sāligabbhaṃ 3- phāletvā gahitagahitaṭṭhānaṃ puna pūrati. Puthukakāle puthukaggaṃ nāma adāsi, gāmavāsīhi saddhiṃ aggasassaṃ nāma adāsi, lāyane lāyanaggaṃ, 4- veṇikaraṇe veṇiggaṃ, kalāpādīsu kalāpaggaṃ khalaggaṃ bhaṇḍaggaṃ koṭṭhagganti. Evaṃ so ekasasseva navavāre aggadānaṃ adāsi. Tampi sassaṃ atirekaṃ uṭṭhānasampannaṃ ahosi. Yāva buddho dharati, 5- yāva ca saṃgho 6- dharati, eteneva niyāmena kalyāṇakammaṃ katvā tato cuto devaloke nibbatti 7- devesu ca manussesu ca saṃsaranto ekanavutikappe sampattiṃ anubhavitvā amhākaṃ satthu loke uppannakāle kapilavatthunagarassa avidūre doṇavatthubrāhmaṇagāme brāhmaṇamahāsālakule nibbatti. Tassa nāmagahaṇadivase koṇḍaññamāṇavoti nāmaṃ akaṃsu. So vuḍḍhimanvāya tayo vede uggahetvā lakkhaṇamantānaṃ pāraṃ agamāsi. Tena samayena amhākaṃ bodhisatto tusitapurā cavitvā kapilavatthupure nibbatti. Tassa nāmagahaṇadivase aṭṭhuttarabrāhmaṇasataṃ ahatavatthehi @Footnote: 1 cha.Ma. pacāpemāti 2 cha.Ma. na karosi 3 cha.Ma. kuṭumbikassa kho gabbhaṃ @4 i. dāyane dāyaggaṃ 5 i. buddhā dharanti 6 Sī.,i. sayaṃ @7 cha.Ma.,i. nibbattitvā

--------------------------------------------------------------------------------------------- page130.

Acchādetvā appodakamadhupāyāsaṃ pāyetvā tesaṃ antare aṭṭha jane uccinitvā mahātale nisīdāpetvā alaṅkatapaṭiyattaṃ bodhisattaṃ dukūlacumbaṭake nipajjāpetvā lakkhaṇapaṭiggahaṇatthaṃ tesaṃ santikaṃ ānayiṃsu. Dhurāsane nisinnabrāhmaṇo mahāpurisassa sarīrasampattiṃ oloketvā dve aṅguliyo ukkhipi. Evaṃ paṭipāṭiyā sattajanā ukkhipiṃsu. Tesaṃ pana sabbanavako koṇḍaññamāṇavo, so bodhisattassa lakkhaṇavaranipphattiṃ oloketvā "agāramajjhe ṭhānakāraṇaṃ natthi, ekantenesa vivaṭṭacchado buddho bhavissatī"ti ekameva aṅguliṃ ukkhipi. Itare pana sattajanā "sace agāraṃ ajjhāvasati, 1- rājā bhavissati cakkavatti. Sace pabbajissati, buddho bhavissatī"ti dve gatiyo disvā dve aṅguliyo ukkhipiṃsu. Ayampana koṇḍañño katādhikāro pacchimabhavikasatto paññāya itare sattajane abhibhavitvā "imehi lakkhaṇehi samannāgatassa agāramajjhe ṭhānaṃ 2- nāma natthi, nissaṃsayaṃ buddho bhavissatī"ti ekameva gatiṃ addasa, tasmā ekaṃ aṅguliṃ ukkhipi. Atha te brāhmaṇā attano gharāni gantvā putte āmantayiṃsu "tātā amhe mahallakā, suddhodanamahārājassa puttaṃ sabbaññutaṃ pattaṃ mayaṃ sambhāveyyāma vā no vā. Tumhe tasmiṃ kumāre sabbaññutaṃ patte tassa sāsane pabbajeyyāthā"ti. Suddhodanamahārājāpi bodhisattassa dhātiyo ādiṃ katvā parihāraṃ upaṭṭhapento bodhisattaṃ vuḍḍhiṃ āpādesi. Mahāsattopi vuḍḍhippatto devo viya sampattiṃ anubhavitvā paripakke ñāṇe kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ disvā rāhulakumārassa jātadivase channasahāyo kaṇṭhakaṃ āruyha devatāhi vivaṭena dvārena mahābhinikkhamanaṃ nikkhamitvā teneva rattibhāgena tīṇi rajjāni atikkamitvā anomānadītīre pabbajitvā ghaṭīkāramahābrahmunā ābhate arahaddhaje gahitamatteyeva vassasatikatthero viya pāsādikena iriyāpathena rājagahaṃ patvā tattha piṇḍāya caritvā paṇḍavapabbatacchāyāya piṇḍapātaṃ paribhuñjitvā raññā māgadhena rajjasiriyā @Footnote: 1 cha.Ma.,i. ajjhāvasissati 2 cha.Ma. ṭhānakāraṇaṃ

--------------------------------------------------------------------------------------------- page131.

Nimantiyamānopi taṃ paṭikkhipitvā anukkamena uruvelaṃ gantvā "ramaṇīyo vatāyaṃ bhūmibhāgo, alaṃ vatidaṃ kulaputtassa padhānatthikassa padhānāyā"ti padhānābhimukhaṃ cittaṃ uppādetvā tattha vāsaṃ upagato. Tena samayena itare sattabrāhmaṇā yathākammaṃ gatā, sabbadaharo pana lakkhaṇapaṭiggāhako koṇḍaññamāṇavo arogo. So "mahāpuriso pabbajito"ti sutvā tesaṃ brāhmaṇānaṃ putte upasaṅkamitvā evamāha "siddhatthakumāro kira pabbajito. So hi nissaṃsayaṃ buddho bhavissati. Sace tumhākaṃ pitaro arogā assu, ajja nikkhamitvā pabbajeyyuṃ. Sace tumhepi icchatha, etha mayaṃ taṃ mahāpurisaṃ anupabbajissāmā"ti. Te sabbe ekacchandāva bhavituṃ nāsakkhiṃsu. Tayo janā na pabbajiṃsu, koṇḍaññabrāhmaṇaṃ jeṭṭhakaṃ katvā itare cattāro pabbajiṃsu. Ime pañca pabbajitā gāmanigamarājadhānīsu bhikkhāya carantā bodhisattassa santikaṃ agamaṃsu. Te chabbassāni bodhisatte mahāpadhānaṃ padahante "idāni buddho bhavissati idāni buddho bhavissatī"ti mahāsattaṃ upaṭṭhahamānā santikāvacarāvassa ahesuṃ. Yadā pana bodhisatto ekatilataṇḍulādīhi vītināmentopi dukkarakārikāya ariyadhammapaṭivedhassa abhāvaṃ ñatvā oḷārikaṃ āhāraṃ āhari, tadā te pakkamitvā isipatanaṃ agamaṃsu. Atha bodhisatto oḷārikāhāraparibhogena chavimaṃsalohitapāripūriṃ katvā visākhapuṇṇamīdivase sujātāya dinnaṃ varabhojanaṃ bhuñjitvā suvaṇṇapātiṃ nadiyā paṭisotaṃ khipitvā "ajja buddho bhavissāmi ajja buddho bhavissāmī"ti katasanniṭṭhāno sāyaṇhasamaye kālena 1- nāgarājena anekehi thutisatehi abhitthaviyamāno mahābodhimaṇḍaṃ āruyha acalaṭṭhāne pācīnalokadhātubhimukho pallaṅkena nisīditvā caturaṅgasamannāgataṃ viriyaṃ adhiṭṭhāya suriye dharamāneyeva mārabalaṃ vidhamitvā paṭhamayāme pubbenivāsaṃ anussaritvā majjhimayāme dibbacakkhuṃ visodhetvā pacchimayāmasamanantare 2- paṭiccasamuppāde ñāṇaṃ otāretvā anulomapaṭilomaṃ paccayākāraṃ 3- sammasanto sabbabuddhehi @Footnote: 1 Sī. kāḷena 2 cha.Ma.,i. paccūsakālasamanantare 3 Sī. paccayavaṭṭaṃ, @cha.Ma. paccayākāravaṭṭaṃ

--------------------------------------------------------------------------------------------- page132.

Paṭividdhaṃ asādhāraṇaṃ sabbaññutañāṇaṃ paṭibujjhitvā nibbānārammaṇāya phalasamāpattiyā tattheva sattāhaṃ vītināmesi. Eteneva upāyena sattasattāhe 1- bodhimaṇḍe viharitvā rājāyatanamūle madhupiṇḍikabhojanaṃ paribhuñjitvā puna ajapālanigrodhamūle āgantvā tattha nisinno dhammagambhīrataṃ paccavekkhitvā appossukkatāya citte namante 2- mahābrahmunā yācito buddhacakkhunā lokaṃ volokento tikkhindriyamudindriyādibhede 3- satte disvā mahābrahmuno dhammadesanāya paṭiññaṃ datvā "kassa nu kho ahaṃ paṭhamaṃ dhammaṃ desessāmī"ti āḷāruddakānaṃ kālakatabhāvaṃ ñatvā puna cintento "bahupakārā kho pana me pañcavaggiyā bhikkhū ye maṃ padhānapahitattaṃ upaṭṭhahiṃsu. Yannūnāhaṃ pañcavaggiyānaṃ bhikkhūnaṃ paṭhamaṃ dhammaṃ deseyyan"ti cittaṃ uppādesi. Idaṃ pana sabbameva buddhānaṃ parivitakkamattameva, 4- ṭhapetvā pana koṇḍaññabrāhmaṇaṃ añño koci paṭhamaṃ dhammaṃ paṭivijjhituṃ samattho nāma natthi. So hi etadatthameva kappasatasahassaṃ adhikārakammaṃ akāsi, buddhappamukhassa bhikkhusaṃghassa nava vāre aggasassadānaṃ adāsi. Atha satthā pattacīvaramādāya anupubbena isipatanaṃ gantvā yena pañcavaggiyā bhikkhū tenupasaṅkami. Te tathāgataṃ āgacchantaṃ disvāva attano katikāya saṇṭhātuṃ nāsakkhiṃsu. Eko pattacīvaraṃ paṭiggahesi, eko āsanaṃ paññāpesi, eko pādodakaṃ paccupaṭṭhapesi, eko pāde dhovi, ekova tālapattaṃ 5- gahetvā vījamāno ṭhito. Evaṃ tesu vattaṃ dassetvā santike nisinnesu koṇḍaññattheraṃ kāyasakkhiṃ katvā satthā anuttaraṃ teparivaṭṭaṃ dhammacakkappavattanasuttaṃ ārabhi. Manussaparisā pañcajanāva ahesuṃ, devaparisā aparicchinnā. Desanāpariyosāne koṇḍaññatthero aṭṭhārasahi mahābrahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhito. Atha satthā "mayā dukkaratābhataṃ 6- dhammaṃ paṭhamameva aññāsīti aññākoṇḍañño nāma ayan"ti theraṃ ālapanto @Footnote: 1 cha.Ma.,i. sattasattāhaṃ 2 Ma. namite 3 cha.Ma.,i. tikkhindriyādibhede @4 Sī.,i. parivitakkitamattameva 5 cha.Ma. tālavaṇṭaṃ 6 Sī.,cha.Ma. dukkarasatābhataṃ

--------------------------------------------------------------------------------------------- page133.

"aññāsi vata bho koṇḍañño"ti āha. Tassa tadeva nāmaṃ jātaṃ. Tena vuttaṃ "iti hidaṃ āyasmato koṇḍaññassa aññākoṇḍaññotveva nāmaṃ ahosī"ti. Iti thero āsāḷhapuṇṇamāyaṃ 1- sotāpattiphale patiṭṭhito, pāṭipadadivase bhaddiyatthero, dutiyapakkhadivase vappatthero, tatiyapakkhadivase mahānāmatthero, pakkhassa catutthiyaṃ assajitthero sotāpattiphale patiṭṭhito. Pañcamiyā pana pakkhassa anattalakkhaṇasuttapariyosāne 2- sabbepi arahatte patiṭṭhitā. Tena kho pana samayena cha loke arahanto honti. Tato paṭṭhāya satthā yasadārakappamukhe pañcapaññāsa purise, kappāsikavanasaṇḍe tiṃsamatte bhaddavaggiye gayāsīse piṭṭhipāsāṇe sahassamatte purāṇajaṭileti evaṃ mahājanaṃ ariyabhūmiṃ otāretvā bimbisārappamukhāni ekādasanahutāni sotāpattiphale, ekanahutaṃ saraṇattaye patiṭṭhāpetvā jambūdīpatale sāsanaṃ pupphitaphalitaṃ katvā sakalajambūdīpamaṇḍalaṃ kāsāvapajjotaṃ isivātapaṭivātaṃ 3- karonto ekasmiṃ samaye jetavanamahāvihāraṃ patvā tattha vasanto bhikkhusaṃghamajjhe paññattavarabuddhāsanagato dhammaṃ desento "paṭhamaṃ dhammapaṭividdhabhikkhūnaṃ antare mama putto koṇḍañño aggo"ti dassetuṃ etadaggaṭṭhāneva 4- ṭhapesi. Theropi dve aggasāvake attano nipaccakāraṃ karonte disvā buddhānaṃ santikā apakkamitukāmo hutvā "puṇṇamāṇavo pabbajitvā sāsane aggadhammakathiko bhavissatī"ti disvā ḍoṇavatthubrāhmaṇagāmaṃ gantvā attano bhāgineyyaṃ puṇṇamāṇavaṃ pabbājetvā "ayaṃ buddhānaṃ santike vasissatī"ti tassa buddhānaṃ santike vāsibhāvaṃ katvā sayaṃ dasabalaṃ upasaṅkamitvā "bhagavā mayhaṃ gāmantasenāsanaṃ asappāyaṃ, ākiṇṇo viharituṃ na sakkomi, chaddantadahaṃ gantvā vasissāmī"ti bhagavantaṃ @Footnote: 1 cha.Ma. āsāḷhipuṇṇamāyaṃ 2 cha.Ma. anattalakkhaṇasuttantadesanāpariyosāne @3 Sī.,i. isivātaparivātaṃ 4 cha.Ma.,i. va-saddo na dissati

--------------------------------------------------------------------------------------------- page134.

Anujānāpetvā uṭṭhāyāsanā satthāraṃ vanditvā chaddantadahaṃ gantvā chaddantahatthikulaṃ nissāya dvādasa vassāni vītināmetvā tattheva anupādisesāya nibbānadhātuyā parinibbāyi. Sāriputta-moggallānattheravatthu [189-190] Dutiyatatiyesu mahāpaññānanti mahatiyā paññāya samannāgatānaṃ. Iddhimantānanti iddhiyā sampannānaṃ. Sāriputto moggallānoti tesaṃ therānaṃ nāmaṃ. Imesaṃpi pañhākamme ayamanupubbikathā:- ito satasahassakappādhike asaṅkhyeyya- kappamatthake sāriputto brāhmaṇamahāsālakule nibbatti, nāmena saradamāṇavo nāma ahosi. Mahāmoggallāno gahapatimahāsālakule nibbatti, nāmena sirivaḍḍhakuṭumbiko 1- nāma ahosi. Te ubhopi janā sahapaṃsukīḷikā 2- sahāyakā ahesuṃ. Saradamāṇavo pituaccayena kulasantakaṃ mahādhanaṃ paṭilabhitvā 3- ekadivasaṃ rahogato cintesi "ahaṃ idha lokattabhāvameva jānāmi, na paralokattabhāvaṃ, jātasattānañca maraṇaṃ nāma dhuvaṃ, mayā ekaṃ pabbajjaṃ pabbajitvā mokkhadhammagavesanaṃ kātuṃ vaṭṭatī"ti. So sahāyakaṃ upasaṅkamitvā āha "samma sirivaḍḍha ahaṃ pabbajitvā mokkhadhammaṃ gavesissāmi, tvaṃ mayā saddhiṃ pabbajituṃ sakkhissasī"ti. Na sakkhissāmi samma, tvaṃyeva pabbajāhīti. So cintesi "paralokaṃ gacchanto sahāye vā ñātimitte vā gahetvā gato 4- nāma natthi, attanā kataṃ attanova hotī"ti. Tato ratanakoṭṭhāgāraṃ vivarāpetvā kapaṇaddhikavaṇibbakayācakānaṃ mahādānaṃ datvā isipabbajjaṃ pabbaji. Tassa eko dve tayoti evaṃ anupabbajjaṃ pabbajitvā 5- catusattatisahassamattā jaṭilā ahesuṃ. So pañcābhiññā aṭṭha ca samāpattiyo nibbattetvā tesampi jaṭilānaṃ kasiṇaparikammaṃ ācikkhi. Tepi sabbe pañca abhiññā aṭṭha samāpattiyo nibbattesuṃ. @Footnote: 1 cha.Ma. sirivaḍḍhanakuṭumbiyo. evamuparipi 2 cha.Ma. sahapaṃsukīḷitāva @3 cha.Ma.,i. paṭipajjitvā 4 cha.Ma. gacchantā....gatā 5 cha.Ma.,i. pabbajitā

--------------------------------------------------------------------------------------------- page135.

Tena samayena anomadassī nāma buddho loke udapādi. Nagaraṃ candavatī nāma ahosi, pitā yasavanto nāma khattiyo, mātā yasodharā nāma devī, bodhi ajjunarukkho, nisabhatthero ca anomatthero ca 1- dve aggasāvakā, varuṇatthero nāma upaṭṭhāko, sundarā ca sumanā cāti dve aggasāvikā, āyu vassasatasahassaṃ ahosi, sarīraṃ aṭṭhapaññāsahatthubbedhaṃ, sarīrappabhā dvādasayojanaṃ phari, bhikkhusatasahassaparivāro ahosi. Athekadivasaṃ paccūsakāle mahākaruṇāsamāpattito vuṭṭhāya lokaṃ volokento saradatāpasaṃ disvā "ajja mayhaṃ saradatāpasassa santikaṃ gatapaccayena dhammadesanā ca mahatī bhavissati, so ca aggasāvakaṭṭhānaṃ paṭṭhessati, tassa sahāyako sirivaḍḍhakuṭumbiko dutiyasāvakaṭṭhānaṃ, desanāpariyosāne cassa parivārā catusattatisahassajaṭilā arahattaṃ pāpuṇissanti, mayā tattha gantuṃ vaṭṭati"ti attano pattacīvaramādāya aññaṃ kañci anāmantetvā sīho viya ekacaro hutvā saradatāpasassa antevāsikesu phalāphalatthāya gatesu "buddhabhāvaṃ me jānātū"ti tassa passantasseva saradatāpasassa ākāsato otaritvā paṭhaviyaṃ patiṭṭhāsi. Saradatāpaso buddhānubhāvañceva sarīrasampattiṃ 2- cassa disvā lakkhaṇamante sammasitvā "imehi lakkhaṇehi samannāgato nāma agāramajjhe vasanto rājāva hoti cakkavatti, pabbajanto loke vivaṭṭacchado sabbaññū buddhoti, 3- ayaṃ mahāpuriso nissaṃsayena buddho"ti jānitvā paccuggamanaṃ katvā pañcapatiṭṭhitena vanditvā āsanaṃ paññāpetvā adāsi. Nisīdi bhagavā paññatte āsane. Saradatāpasopi attano anucchavikaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Tasmiṃ samaye catusattatisahassajaṭilā paṇītapaṇītāni ojavantāni phalāphalāni gahetvā ācariyassa santikaṃ sampattā buddhānañceva ācariyassa ca sannisinnāsanaṃ 4- oloketvā āhaṃsu "ācariya mayaṃ `imasmiṃ loke tumhehi mahantataro natthī'ti @Footnote: 1 cha.Ma.,i. cāti 2 Sī. sarīranipphattiṃ 3 cha.Ma.,i. buddho hoti @4 cha.Ma.,i. nisinnāsanaṃ

--------------------------------------------------------------------------------------------- page136.

Vicarāma, ayampana puriso tumhehi mahantataro paññāyatī"ti. 1- Tātā kiṃ vadetha, sāsapena saddhiṃ saṭṭhiyojanasatasahassubbdheṃ sineruṃ samaṃ kātuṃ icchatha, sabbaññubuddhena saddhiṃ mayhaṃ upamaṃ mā karittha puttakāti. Atha te tāpasā "sace ayaṃ itarasatto abhavissa, na amhākaṃ ācariyo evarūpaṃ upamaṃ āhareyya, yāva mahā vatāyaṃ puriso"ti sabbeva pādesu patitvā sirasā vandiṃsu. Atha ne ācariyo āha "tātā amhākaṃ buddhānaṃ anucchaviko deyyadhammo natthi, satthā bhikkhācāravelāya idhāgato, mayaṃ yathābalaṃ deyyadhammaṃ dassāma, tumhe mayhaṃ yaṃ yaṃ paṇītaṃ phalāphalaṃ taṃ taṃ āharathā"ti āharāpetvā hatthe dhovitvā sayaṃ tathāgatassa patte patiṭṭhapesi. Satthārā phalāphale paṭiggahitamatte devatā dibbojaṃ pakkhipiṃsu. Tāpaso udakampi sayameva parissāvetvā adāsi. Tato bhattakiccaṃ niṭṭhāpetvā nisinne satthari sabbe antevāsike pakkosāpetvā satthu santike sārāṇīyaṃ kathaṃ kathento nisīdi. Satthā "dve aggasāvakā bhikkhusaṃghena saddhiṃ āgacchantū"ti cintesi. Te satthu cittaṃ ñatvā satasahassakhīṇāsavaparivārā āgantvā satthāraṃ vanditvā ekamantaṃ aṭṭhaṃsu. Tato saradatāpaso antevāsike āmantesi "tātā buddhānaṃ nisinnāsanampi nīcaṃ, samaṇasatasahassānampi āsanaṃ natthi, tumhehi ajja uḷāraṃ buddhasakkāraṃ kātuṃ vaṭṭati, pabbatapādato vaṇṇagandhasampannāni pupphāni āharathā"ti. Kathitakālo 2- papañco viya hoti, iddhimantānampana visayo acinteyyoti muhuttamatteneva te tāpasā vaṇṇagandhasampannāni pupphāni āharitvā buddhānaṃ yojanappamāṇaṃ pupphāsanaṃ paññāpesuṃ, ubhinnaṃ aggasāvakānaṃ tigāvutaṃ, sesabhikkhūnaṃ aḍḍhayojanikādibhedaṃ, saṃghanavakassa usabhamattaṃ ahosi. Evaṃ paññattesu āsanesu saradatāpaso tathāgatassa purato añjaliṃ paggahetvā ṭhito "bhante mayhaṃ dīgharattaṃ hitasukhatthāya imaṃ pupphāsanaṃ abhiruhathā"ti āha. @Footnote: 1 cha.Ma.,i. maññeti 2 cha.Ma. kathanakālo

--------------------------------------------------------------------------------------------- page137.

Nānāpupphañca gandhañca sampādetvāna ekato pupphāsanaṃ paññāpetvā idaṃ vacanamabraviṃ. Idaṃ te āsanaṃ vīra paññattaṃ tavanucchaviṃ mama cittaṃ pasādento nisīda pupphamāsane. Sattarattindivaṃ buddho nisīdi pupphamāsane mama cittaṃ pasādetvā hāsayitvā sadevaketi. Evaṃ nisinne satthari dve aggasāvakā sesabhikkhū ca attano attano pattāsanesu nisīdiṃsu. Saradatāpaso mahantaṃ pupphacchattaṃ gahetvā tathāgatassa matthake dhārayanto aṭṭhāsi. Satthā "jaṭilānaṃ ayaṃ sakkāro mahapphalo hotū"ti nirodhasamāpattiṃ samāpajji. Satthu samāpannabhāvaṃ ñatvā dve aggasāvakāpi sesabhikkhūpi samāpattiṃ samāpajjiṃsu. Tathāgate sattānaṃ nirodhasamāpattiṃ samāpajjitvā nisinne antevāsikā bhikkhācārakāle sampatte vanamūlaphalāphalaṃ paribhuñjitvā sesakāle buddhānaṃ añjaliṃ paggayha tiṭṭhanti. Saradatāpaso pana bhikkhācāraṃpi agantvā pupphacchattagahitaniyāmeneva sattāhaṃ pītisukheneva vītināmesi. Satthā nirodhato vuṭṭhāya dakkhiṇapasse nisinnaṃ aggasāvakaṃ nisabhattheraṃ āmantesi "nisabha sakkārakārakānaṃ tāpasānaṃ pupphāsanānumodanaṃ karohī"ti. Thero cakkavattirañño santikā paṭiladdhamahālābho mahāyodho viya tuṭṭhamānaso sāvakapāramiñāṇe ṭhatvā pupphāsanānumodanaṃ ārabhi. Tassa desanāvasāne dutiyasāvakaṃ āmantesi "tvampi bhikkhu dhammaṃ desehī"ti. Anomattheropi tepiṭakaṃ buddhavacanaṃ sammasitvā dhammaṃ kathesi. Dvinnaṃ aggasāvakānaṃ desanāya ekassāpi abhisamayo nāhosi. Atha satthā aparimāṇe buddhavisaye ṭhatvā dhammadesanaṃ ārabhi. Desanāpariyosāne ṭhapetvā saradatāpasaṃ sabbepi catusattatisahassajaṭilā arahattaṃ pāpuṇiṃsu.

--------------------------------------------------------------------------------------------- page138.

Satthā "etha bhikkhavo"ti hatthaṃ pasāresi. Tesaṃ tāvadeva kesamassuṃ antaradhāyi, aṭṭha parikkhārā kāye paṭimukkāva ahesuṃ. Saradatāpaso kasmā arahattaṃ na pattoti? vikkhittacittattā. Tassa kira buddhānaṃ Dutiyāsane nisīditvā sāvakapāramiñāṇe ṭhatvā dhammaṃ desayato aggasāvakassa desanaṃ sotuṃ āraddhakālato paṭṭhāya "aho vatāhaṃpi anāgate uppajjanakassa buddhassa sāsane iminā sāvakena laddhadhuraṃ labheyyan"ti cittaṃ udapādi. So tena parivitakkena maggaphalapaṭivedhaṃ kātuṃ nāsakkhi. Tathāgatampana vanditvā sammukhe ṭhatvā āha "bhante tumhākaṃ antarāsane nisinno bhikkhu tumhākaṃ sāsane ko nāma hotī"ti. Mayā pavattitadhammacakkaṃ anupavattetā sāvakapāramiñāṇassa koṭippatto soḷasapañhe 1- paṭivijjhitvā ṭhito mayhaṃ sāsane aggasāvako nisabhatthero nāma esoti. "bhante yvāyaṃ mayā sattāhaṃ pupphacchattaṃ dhārentena sakkāro kato, ahaṃ imassa phalena aññaṃ sakkattaṃ vā brahmattaṃ vā na paṭṭhemi, anāgate pana ayaṃ nisabhatthero viya ekassa buddhassa aggasāvako bhaveyyan"ti paṭṭhanaṃ akāsi. Satthā "samijjhissati nu kho imassa tāpasassa paṭṭhanā"ti anāgataṃsañāṇaṃ pesetvā olokento kappasatasahassādhikaṃ asaṅkhyeyyaṃ atikkamitvā samijjhanabhāvaṃ addasa. Disvā ca saradatāpasaṃ āha "na te ayaṃ paṭṭhanā moghā bhavissati, anāgate pana kappasatasahassādhikaṃ asaṅkhyeyyaṃ atikkamitvā gotamo nāma buddho loke uppajjissati. Tassa mātā mahāmāyā nāma devī bhavissati, pitā suddhodanamahārājā nāma, putto rāhulo nāma, upaṭṭhāko ānando nāma, dutiyasāvako moggallāno nāma, tvampana tassa aggasāvako dhammasenāpati sāriputto nāma bhavissasī"ti. Evaṃ tāpasaṃ byākaritvā dhammakathaṃ kathetvā bhikkhusaṃghaparivāro ākāsaṃ pakkhandi. @Footnote: 1 cha.Ma.,i. soḷasa paññā

--------------------------------------------------------------------------------------------- page139.

Saradatāpasopi antevāsikattherānaṃ santikaṃ gantvā sahāyakassa sirivaḍḍha- kuṭumbikassa sāsanaṃ pesesi "bhante mama sahāyakassa vadetha `sahāyakena te saradatāpasena anomadassissa buddhassa pādamūle anāgate uppajjanakassa gotamassa buddhassa sāsane aggasāvakaṭṭhānaṃ paṭṭhitaṃ, tvañca dutiyasāvakaṭṭhānaṃ paṭṭhehī"ti. Evañca pana vatvā therehi puretarameva ekamuhuttena 1- gantvā sirivaḍḍhassa nivesanadvāre aṭṭhāsi. Sirivaḍḍho "cirassaṃ vata me ayyo āgato"ti āsane nisīdāpetvā attanā nīcatare āsane 2- nisinno "antevāsikaparisā pana te bhante na paññāyatī"ti pucchi. Āma samma amhākaṃ assame anomadassī buddho āgato, mayaṃ tassa attano balena sakkāraṃ akarimhā. Satthā sabbesaṃ dhammaṃ desesi, desanāpariyosāne ṭhapetvā maṃ sesā arahattaṃ patvā pabbajiṃsūti. Tumhe kasmā na pabbajitthāti. Ahaṃ satthu aggasāvakaṃ nisabhattheraṃ disvā anāgate uppajjanakassa gotamassa nāma buddhassa sāsane aggasāvakaṭṭhānaṃ paṭṭhesiṃ, tvampi tassa sāsane dutiyasāvakaṭṭhānaṃ paṭṭhehīti. Mayhaṃ buddhehi saddhiṃ paricayo natthi bhanteti. Buddhehi saddhiṃ kathanaṃ mayhaṃ bhāro hotu, tvaṃ mahantaṃ adhikāraṃ sajjehīti. Sirivaḍḍho tassa vacanaṃ sutvā attano nivesane ṭhāne rājadaṇḍena 3- aṭṭhakarīsamattaṃ ṭhānaṃ samatalaṃ kāretvā vālukaṃ okirāpetvā lājapañcamāni pupphāni vikiritvā nīluppalacchadanaṃ maṇḍapaṃ kāretvā buddhāsanaṃ paññāpetvā sesabhikkhūnampi āsanāni paṭiyādetvā mahantaṃ sakkārasammānaṃ sajjetvā buddhānaṃ nimantanatthāya saradatāpasassa saññaṃ adāsi. Tāpaso tassa vacanaṃ sutvā buddhappamukhaṃ bhikkhusaṃghaṃ gahetvā tassa nivesanaṃ agamāsi. Sirivaḍḍho paccuggamanaṃ katvā tathāgatassa hatthato pattaṃ gahetvā maṇḍapaṃ pavesetvā paññattāsane 4- nisinnassa buddhappamukhassa bhikkhusaṃghassa @Footnote: 1 cha.Ma. ekapassena 2 cha.Ma.,i. nīcāsane 3 cha.Ma. nivesanadvāre rājamānena @4 cha.Ma. paññattāsanesu

--------------------------------------------------------------------------------------------- page140.

Dakkhiṇodakaṃ datvā paṇītabhojanena parivisitvā bhattakiccapariyosāne buddhappamukhaṃ bhikkhusaṃghaṃ mahārahehi vatthehi acchādetvā "bhante nāyaṃ ārambho appamatta- kaṭṭhānatthāya, imināva niyāmena sattāhaṃ anukampaṃ karohī"ti āha. Satthā adhivāsesi. So teneva niyāmena sattāhaṃ mahādānaṃ pavattetvā bhagavantaṃ vanditvā añjaliṃ paggahetvā ṭhito āha "bhante mama sahāyo saradatāpaso yassa satthuno aggasāvako homīti paṭṭhesi, ahaṃ tasseva dutiyasāvako bhavāmī"ti. Satthā anāgataṃ oloketvā tassa paṭṭhanāya samijjhanabhāvaṃ disvā byākāsi "tvaṃ ito kappasatasahassādhikaṃ asaṅkhyeyyaṃ atikkamitvā gotamabuddhassa dutiyasāvako bhavissasī"ti. Buddhānaṃ byākaraṇaṃ sutvā sirivaḍḍho haṭṭhapahaṭṭho ahosi. Satthāpi bhattānumodanaṃ katvā saparivāro vihārameva gato. Sirivaḍḍho tato paṭṭhāya yāvajīvaṃ kalyāṇakammaṃ katvā dutiyacittavāre 1- kāmāvacaradevaloke nibbatto. Saradatāpaso cattāro brahmavihāre bhāvetvā brahmaloke nibbatto. Tato paṭṭhāya imesaṃ ubhinnaṃpi antarākammaṃ na kathitaṃ. Amhākaṃ pana buddhassa nibbattito puretarameva saradatāpaso rājagahanagarassa avidūre upatissagāme sāribrāhmaṇiyā kucchismiṃ paṭisandhiṃ gaṇhi. Taṃdivasameva cassa sahāyopi rājagahasseva avidūre kolitagāme moggallibrāhmaṇiyā 2- kucchismiṃ paṭisandhiṃ gaṇhi. Tāni kira dvepi kulāni yāva sattamā kulaparivaṭṭā ābaddhapaṭibaddhasahāyakāneva. Tesaṃ dvinnaṃpi ekadivasameva gabbhaparihāraṃ adaṃsu. Dasamāsaccayena jātānaṃpi tesaṃ chasaṭṭhī dhātiyo upanayiṃsu. 3- Nāmagahaṇadivase sāribrāhmaṇiyā puttassa upatissagāme jeṭṭhakulassa puttattā upatissoti nāmaṃ akaṃsu, itarassa kolitagāme jeṭṭhakulassa puttattā kolitoti nāmaṃ akaṃsu. Te ubhopi vuḍḍhimanvāya sabbasippānaṃ pāraṃ agamaṃsu. @Footnote: 1 cha.Ma. dutiyattavāre 2 Sī. moggallānabrāhmaṇiyā 3 cha.Ma. upaṭṭhahiṃsu

--------------------------------------------------------------------------------------------- page141.

Upatissamāṇavassa kīḷanatthāya nadiṃ vā uyyānaṃ vā pabbataṃ vā gamanakāle pañca suvaṇṇasivikāsatāni parivārāni honti, kolitamāṇavassa pañca ājaññarathasatāni. Dvepi janā pañcapañcamāṇavakasataparivārā honti. Rājagahe ca anusaṃvaccharaṃ giraggasamajjaṃ nāma hoti, tesaṃ dvinnampi ekaṭṭhāneyeva mañce bandhanti. Dvepi janā ekatova nisīditvā samajjaṃ passantā hasitabbaṭṭhāne hasanti, saṃvegaṭṭhāne saṃvejanti, dāyaṃ dātuṃ yuttaṭṭhāne dāyaṃ denti. Tesaṃ imināva niyāmena ekadivasaṃ samajjaṃ passantānaṃ paripākagatattā ñāṇassa purimadivase 1- viya hasitabbaṭṭhāne hāso vā saṃvegaṭṭhāne saṃvejanaṃ vā dāyaṃ dātuṃ yuttaṭṭhāne dāyaṃ vā nāhosi. Dvepi pana janā evaṃ cintayiṃsu "kiṃ ettha oloketabbaṃ atthi, sabbepime appatte vassasate apaṇṇattikabhāvaṃ gamissanti. Amhehi pana ekaṃ mokkhadhammaṃ gavesituṃ vaṭṭatī"ti āramamaṇaṃ gahetvā nisīdiṃsu. Tato kolito upatissaṃ āha "samma upatissa na tvaṃ aññesu divasesu viya haṭṭhapahaṭṭho, anattamanadhātuko ahosi, 2- kiṃ te sallakkhitan"ti. Samma kolita `etesaṃ olokane sāro natthi, niratthametaṃ, attano mokkhadhammaṃ gavesituṃ vaṭṭatī'ti imaṃ cintayanto nisinnomhi, tvaṃ pana kasmā anattamano ahosīti. 3- Sopi tatheva āha. Athassa attanā saddhiṃ ekajjhāsayataṃ ñatvā upatisso taṃ evamāha "amhākaṃ ubhinnaṃpi cintitaṃ sucintitaṃ, mokkhadhammaṃ gavesantehi ekaṃ pabbajjaṃ 4- laddhuṃ vaṭṭati, kassa santike pabbajāmā"ti. Tena kho pana samayena sañjayo 5- paribbājako rājagahe paṭivasati mahatiyā paribbājakaparisāya saddhiṃ. Te "tassa santike pabbajissāmā"ti pañcahi māṇavakasatehi saddhiṃ sañjayassa santike pabbajiṃsu. Tesaṃ pabbajitakālato paṭṭhāya sañjayo atirekalābhaggayasaggappatto ahosi. Te katipāheneva sabbaṃ sañjayassa samayaṃ @Footnote: 1 cha.Ma. purimadivasesu 2 cha.Ma.....dhātukosi 3 cha.Ma. anattamanosīti @4 cha.Ma. pana ekā pabbajjā 5 cha.Ma. sañcayo. evamuparipi

--------------------------------------------------------------------------------------------- page142.

Parimadditvā 1- "ācariya tumhākaṃ jānanasamayo ettakova, udāhu uttarimpi atthī"ti pucchiṃsu. Sañjayo "ettakova, sabbaṃ tumhehi ñātan"ti āha. Te tassa kathaṃ sutvā cintayiṃsu "evaṃ sati imassa santike brahmacariyassa vāso niratthako, mayaṃ mokkhadhammaṃ gavesituṃ nikkhantā, so imassa santike uppādetuṃ na sakkā. Mahā kho pana jambūdīpo, gāmanigamarājadhāniyo carantā mayaṃ avassaṃ mokkhadhammadesakaṃ ekaṃ ācariyaṃ labhissāmā"ti. Te tato paṭṭhāya yattha yattha paṇḍitā samaṇabrāhmaṇā atthīti suṇanti, tattha tattha gantvā pañhassa sākacchaṃ karonti. Tehi puṭṭhaṃ pañhaṃ aññe kathetuṃ samatthā natthi, te pana tesaṃ pañhaṃ vissajjenti. Evaṃ sakalajambūdīpaṃ pariggaṇhitvā nivattitvā sakaṭṭhānameva āgantvā "samma kolita yo paṭhamaṃ amataṃ adhigacchati, so ārocetū"ti katikaṃ akaṃsu. Tena samayena amhākaṃ satthā paṭhamābhisambodhiṃ patvā pavattitapavaradhammacakko anupubbena rājagahaṃ sampatto hoti. Atha "ekasaṭṭhī arahantā loke uppannā hontī"ti vuttakāle "caratha bhikkhave cārikaṃ bahujanahitāyā"ti ratanattayaguṇapakāsanatthaṃ uyyojitānaṃ bhikkhūnaṃ antare pañcavaggiyabbhantare assajitthero paṭinivattitvā rājagahameva āgato. Punadivase pātova pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. Tasmiṃ samaye upatissaparibbājako pātova bhattakiccaṃ katvā paribbājakārāmaṃ gacchanto theraṃ disvā cintesi "mayā evarūpo pabbajito nāma na diṭṭhapubboyeva. Ye vata loke arahanto vā arahattamaggaṃ vā samāpannā, ayaṃ tesaṃ bhikkhūnaṃ aññataro, yannūnāhaṃ imaṃ bhikkhuṃ upasaṅkamitvā pañhaṃ puccheyyaṃ `kaṃsi tvaṃ āvuso uddissa pabbajito, ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesī"ti. Athassa etadahosi "akālo kho imaṃ bhikkhuṃ pañhaṃ pucchituṃ, antaragharaṃ paviṭṭho piṇḍāya carati, yannūnāhaṃ imaṃ bhikkhuṃ piṭṭhito piṭṭhito anubandheyyaṃ atthikehi upañātaṃ @Footnote: 1 cha.Ma. pariggaṇhitvā

--------------------------------------------------------------------------------------------- page143.

Maggan"ti. So theraṃ laddhapiṇḍapātaṃ aññataraṃ okāsaṃ gacchantaṃ disvā nisīditukāmatañcassa ñatvā attano paribbājakapīṭhakaṃ paññāpetvā adāsi. Bhattakiccapariyosānepissa attano kuṇḍikāya udakaṃ adāsi. Evaṃ ācariyavattaṃ katvā katabhattakiccena therena saddhiṃ madhurapaṭisaṇṭhāraṃ katvā "vippasannāni kho te āvuso indriyāni, parisuddho chavivaṇṇo pariyodāto, kaṃsi tvaṃ āvuso uddissa pabbajito, ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesī"ti pucchi. Thero "atthāvuso mahāsamaṇo sakyaputto sakyakulā pabbajito, tāhaṃ bhagavantaṃ uddissa pabbajito, so ca me bhagavā satthā, tassa cāhaṃ bhagavato dhammaṃ rocemī"ti āha. Atha naṃ "kiṃvādī panāyasmato satthā kimakkhāyī"ti pucchi. Thero cintesi "ime paribbājakā nāma sāsanassa paṭipakkhabhūtā, imassa sāsane 1- gambhīrataṃ dassessāmī"ti. Attano navakabhāvaṃ dassento āha "ahaṃ kho āvuso navo acirapabbajito, adhunāgato imaṃ dhammavinayaṃ, na tāvāhaṃ sakkomi vitthārena dhammaṃ desetun"ti. Paribbājako "ahaṃ upatisso nāma, tvaṃ yathāsattiyā appaṃ vā bahuṃ vā vada, etaṃ nayasatena nayasahassena paṭivijjhituṃ mayhaṃ bhāro"ti cintetvā āha:- "appaṃ vā bahuṃ vā bhāsassu atthaṃyeva me brūhi attheneva me attho kiṃ kāhasi byañjanaṃ bahun"ti. 2- Evaṃ vutte thero "ye dhammā hetuppabhavā"ti 3- gāthaṃ āha. Paribbājako paṭhamapadadvayameva sutvā sahassanayasampanne sotāpattimagge patiṭṭhahi, itaraṃ padadvayaṃ sotāpannakāle niṭṭhāpesi. 4- @Footnote: 1 cha.Ma. imassa sāsanassa 2 vi.mahā. 4/60/52 mahākhandhaka @3 vi.mahā. 4/60/52, khu.apa. 32/286/36 sārīputtattherāpadāna 4 cha.Ma. niṭṭhāsi

--------------------------------------------------------------------------------------------- page144.

So sotāpanno hutvā uparivisese appavattante "bhavissati ettha kāraṇan"ti sallakkhetvā theraṃ āha "bhante mā upari dhammadesanaṃ vaḍḍhayittha, ettakameva hotu, kahaṃ amhākaṃ satthā vasatī"ti. Veḷuvane paribbājakāti. Bhante tumhe purato yātha, mayhaṃ eko sahāyako atthi. Amhehi ca aññamaññaṃ katikā katā "yo paṭhamaṃ amataṃ adhigacchati, so ārocetū"ti. Ahantaṃ paṭiññaṃ mocetvā sahāyakaṃ gahetvā tumhākaṃ gatamaggeneva satthu santikaṃ gamissāmīti pañcapatiṭṭhitena therassa pādesu nipatitvā tikkhattuṃ padakkhiṇaṃ katvā theraṃ uyyojetvā paribbājakārāmābhimukho agamāsi. Kolitaparibbājako taṃ dūratova āgacchantaṃ disvā "ajja mayhaṃ sahāyakassa mukhavaṇṇo na aññesu divasesu viya, addhā tena amataṃ adhigataṃ bhavissatī"ti amatādhigamaṃ pucchi. Sopissa "āma āvuso amataṃ adhigatan"ti paṭijānitvā tameva gāthaṃ abhāsi. Gāthāpariyosāne kolito sotāpattiphale patiṭṭhahitvā āha "kahaṃ kira samma satthā vasatī"ti. `veḷuvane Kira samma vasatī'ti evaṃ no ācariyena assajittherena kathitanti. Tenahi samma āyāma, satthāraṃ passissāmāti. Sāriputtatthero ca nāmesā sadāpi ācariyapūjako, tasmā sahāyaṃ kolitamāṇavaṃ evamāha "samma amhehi adhigataṃ amataṃ amhākaṃ ācariyassa sañjayaparibbājakassapi kathessāma. Bujjhamāno paṭivijjhissati, appaṭivijjhanto amhākaṃ saddahitvā satthu santikaṃ gamissati, buddhānaṃ desanaṃ sutvā maggaphalapaṭivedhaṃ karissatī"ti. Tato dvepi janā sañjayassa santikaṃ gantvā "ācariya tvaṃ kiṃ karosi, buddho loke uppanno, svākkhāto dhammo, supaṭipanno saṃgho, āyāma dasabalaṃ passissāmā"ti. So "kiṃ vadetha tātā"ti tepi vāretvā lābhaggayasaggappattimeva tesaṃ dīpeti. Te "amhākaṃ evarūpo antevāsikavāso niccameva hotu, tumhākaṃ pana gamanaṃ vā agamanaṃ vā jānāthā"ti āhaṃsu. Sañjayo "ime ettakaṃ jānantā

--------------------------------------------------------------------------------------------- page145.

Mama vacanaṃ na karissantī"ti ñatvā "gacchatha tumhe tātā, ahaṃ mahallakakāle antevāsikavāsaṃ vasituṃ na sakkomī"ti āha. Te anekehipi kāraṇehi taṃ bodhetuṃ asakkontā attano ovāde vattamānaṃ janaṃ ādāya veḷuvanaṃ agamaṃsu. Atha tesaṃ pañcasu antevāsikasatesu aḍḍhateyyasatā nivattiṃsu, aḍḍhateyyasatā tehi saddhiṃ agamaṃsu. Satthā catuparisamajjhe dhammaṃ desento te dūratova disvā bhikkhū āmantesi "ete dve bhikkhave sahāyā āgacchanti kolito ca upatisso ca, etameva sāvakayugaṃ bhavissati aggaṃ bhaddayugan"ti. Atha nesaṃ parisāya cariyavasena dhammadesanaṃ vaḍḍhesi. Ṭhapetvā dve aggasāvake sabbepi te aḍḍhateyyasatā paribbājakā arahattaṃ pāpuṇiṃsu. Satthā "etha bhikkhavo"ti hatthaṃ pasāresi. Sabbesaṃ kesamassu antaradhāyi, iddhimayapattacīvaraṃ kāyapaṭibaddhaṃ ahosi. Dvinnaṃ aggasāvakānaṃpi iddhimayapattacīvaraṃ āgataṃ, uparimaggattayakiccaṃ pana na niṭṭhāti. Kasmā? sāvakapāramiñāṇassa mahantatāya. Athāyasmā mahāmoggallāno pabbajitadivasato sattame divase magadharaṭṭhe kallavālagāmakaṃ 1- upanissāya samaṇadhammaṃ karonto thīnamiddhe okkamante 2- satthārā saṃvejito thīnamiddhaṃ vinodetvā tathāgatena dinnaṃ dhātukammaṭṭhānaṃ suṇantova uparimaggattayakiccaṃ niṭṭhāpetvā sāvakapāramiñāṇassa matthakaṃ patto. Sāriputtattheropi pabbajitadivasato aḍḍhamāsaṃ 3- atikkamitvā satthārā saddhiṃ tameva rājagahaṃ upanissāya sūkarakhātaleṇe 4- viharanto attano bhāgineyyassa dīghanakhaparibbājakassa vedanāpariggahasuttante 5- desiyamāne suttānusārena ñāṇaṃ pesetvā parassa vaḍḍhitabhattaṃ bhuñjanto viya sāvakapāramiñāṇassa matthakaṃ patto. Bhāgineyyo panassa desanāpariyosāne sotāpattiphale patiṭṭhito. Iti dvinnaṃpi mahāsāvakānaṃ tathāgate rājagahe viharanteyeva @Footnote: 1 Ma. kalaṇḍuvālagāmantaṃ, i. kallavāḷaputtagāme, aṅ.sattaka. 23/58/87 (syā) @2 cha.Ma. okkante 3 cha.Ma.,i. addhamāsaṃ 4 cha.Ma.,i. sūkarakhataleṇe @5 Ma.Ma. 13/205/181-2 dīghanakhasutta

--------------------------------------------------------------------------------------------- page146.

Sāvakapāramiñāṇakiccaṃ matthakaṃ pattaṃ. Aparabhāge pana satthā jetavane viharanto "mahāpaññānaṃ yadidaṃ sāriputto, iddhimantānaṃ yadidaṃ mahāmoggallāno"ti dvepi mahāsāvake ṭhānantare ṭhapesīti. Mahākassapattheravatthu [191] Catutthe dhutavādānanti ettha dhuto veditabbo, dhutavādo veditabbo, dhutadhammā veditabbā, dhutaṅgāni veditabbāni. Tattha dhutoti dhutakileso vā puggalo kilese dhunanto vā 1- dhammo. Dhutavādoti ettha pana atthi dhuto na dhutavādo, atthi na dhuto dhutavādo, atthi neva dhuto na dhutavādo, atthi dhuto ceva dhutavādo ca. Tattha yo dhutaṅgena attano kilese dhuni, parampana dhutaṅgena na ovadati nānusāsati bakkulatthero 2- viya, ayaṃ dhuto na dhutavādo. Yathāha "tayidaṃ 3- āyasmā bakkulo dhuto na dhutavādo"ti. Yo pana dhutaṅgena attano kilese na dhuni, kevalaṃ aññe dhutaṅgena ovadati anusāsati upanandatthero viya, ayampana na dhuto dhutavādo. Yathāha "tayidaṃ āyasmā upanando sakyaputto na dhuto dhutavādo"ti. 4- Yo pana dhutaṅgena attano kilese na dhuni, aññe dhutaṅgena na ovadati nānusāsati loludāyitthero viya, 4- ayampana neva dhuto na dhutavādo. Yathāha "tayidaṃ āyasmā mahāloludāyī 5- neva dhuto na dhutavādo"ti. Yo pana ubhayasampanno āyasmā mahākassapatthero viya, ayaṃ dhuto ceva dhutavādo ca. Yathāha "tayidaṃ āyasmā mahākassapo dhuto ceva dhutavādo cā"ti. Dhutadhammā veditabbāti appicchatā santuṭṭhitā sallekhatā pavivekatā idamatthitāti ime dhutaṅge cetanāya parivārā pañcadhammā "appicchaṃyeva @Footnote: 1 cha.Ma.,i. kilesadhunano 2 cha.Ma. bākulatthero. evamuparipi 3 Ma. yadidaṃ @4-4 cha.Ma. yo pana ubhayavipanno lāḷudāyī viya 5 cha.Ma. lāḷudāyī

--------------------------------------------------------------------------------------------- page147.

Nissāyā"tiādivacanato 1- dhutadhammā nāma. Tattha appicchatā ca santuṭṭhitā ca alobho, sallekhatā ca pavivekatā ca dvīsu dhammesu anupatanti alobhe ceva amohe ca, idamatthitā ñāṇameva. Tattha alobhena paṭikkhepavatthūsu lobhaṃ, amohena tesveva ādīnavapaṭicchādakamohaṃ dhunāti. Alobhena ca anuññātaṃ 2- paṭisevanamukhena pavattaṃ kāmasukhallikānuyogaṃ, amohena dhutaṅgesu atisallekhamukhena pavattaṃ attakilamathānuyogaṃ dhunāti. Tasmā ime dhammā dhutadhammāti veditabbā. Dhutaṅgāni veditabbānīti terasa dhutaṅgāni veditabbāni paṃsukūlikaṅgaṃ .pe. Nesajjikaṅganti. Dhutavādānaṃ yadidaṃ mahākassapoti yattakā dhutaṅgavādaṃ vadanti, tesaṃpi 3- antare ayaṃ mahākassapatthero aggoti aggaṭṭhāne ṭhapesi. Mahākassapoti uruvelakassapo nadīkassapo gayākassapo kumārakassapoti ime khuddānukhuddake there upādāya ayaṃ mahā, āyasmā 4- mahākassapoti vutto. Imassāpi pañhākamme ayamanupubbikathā:- atīte kira kappasatahassamatthake padumuttaro nāma satthā loke udapādi, tasmiṃ haṃsavatīnagaraṃ upanissāya kheme migadāye viharante vedeho nāma kuṭumbiko asītikoṭidhanavibhavo pātova subhojanaṃ bhuñjitvā uposathaṅgāni 5- adhiṭṭhāya gandhapupphādīni gahetvā vihāraṃ gantvā satthāraṃ pūjetvā vanditvā ekamantaṃ nisīdi. Tasmiṃ khaṇe satthā mahānisabhattheraṃ nāma tatiyasāvakaṃ "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ dhutavādānaṃ, yadidaṃ nisabho"ti etadagge ṭhapesi. Upāsako taṃ sutvā pasanno dhammakathāvasāne mahājane uṭṭhāya gate satthāraṃ vanditvā "bhante sveva mayhaṃ bhikkhaṃ adhivāsethā"ti āha. Mahā kho upāsaka bhikkhusaṃghoti. Kittako bhagavāti. Aṭṭhasaṭṭhibhikkhusatasahassanti. Bhante @Footnote: 1 vi.pa. 8/325/281 pañcakavāra, aṅ.pañcaka. 22/181/245 (appicchataṃ...) araññavagga @(syā) 2 cha.Ma. anuññātānaṃ 3 cha.Ma.,i. tesaṃ sabbesampi 4 cha.Ma.,i. tasmā @5 Ma. uposathaṃ

--------------------------------------------------------------------------------------------- page148.

Ekaṃ sāmaṇerampi vihāre asesetvā bhikkhaṃ adhivāsethāti. Satthā adhivāsesi tuṇhībhāvena. Upāsako satthu adhivāsanaṃ viditvā gehaṃ gantvā mahādānaṃ sajjetvā punadivase satthu kālaṃ ārocāpesi. Satthā pattacīvaramādāya bhikkhusaṃghaparivuto upāsakassa gharaṃ gantvā paññatte āsane nisinno dakkhiṇodakāvasāne yāguādīni sampaṭicchanto bhattavissaggaṃ akāsi. Upāsakopi satthu santike nisīdi. Tasmiṃ antare mahānisabhatthero piṇḍāya caranto tameva vīthiṃ paṭipajji. Upāsako disvā uṭṭhāya gantvā theraṃ vanditvā "pattaṃ bhante dethā"ti āha. Thero pattaṃ adāsi. Bhante idheva pavisatha, satthāpi gehe nisinnoti. Na vaṭṭati 1- upāsakāti. Upāsako therassa pattaṃ gahetvā piṇḍapātassa pūretvā nīharitvā adāsi. Tato 2- theraṃ anugantvā nivattitvā 3- satthu santike nisīditvā evamāha "bhante mahānisabhatthero `satthā gehe nisinno'ti vuttopi 4- pavisituṃ na icchi, atthi nu kho etassa tumhākaṃ guṇehi atireko guṇo"ti. Buddhānaṃ ca vaṇṇamaccharaṃ nāma natthi. Atha satthā evamāha "upāsaka mayaṃ bhikkhaṃ āgamayamānā gehe nisīdāma, na so bhikkhu evaṃ gehe nisīditvā bhikkhaṃ udikkhati. Mayaṃ gāmantasenāsane vasāma, so araññasmiṃyeva vasati. Mayaṃ channe vasāma, so abbhokāsamhiyeva vasati. Iti tassa ayañca ayañca guṇo"ti mahāsamuddaṃ pūrayamāno viya kathesi. Upāsako pakatiyāpi jalamānadīpo telena āsitto 5- viya suṭṭhutaraṃ pasanno hutvā cintesi "kiṃ mayhaṃ aññāya sampattiyā, anāgate ekassa buddhassa santike dhutavādānaṃ aggabhāvatthāya paṭṭhanaṃ karissāmī"ti. Sopi puna satthāraṃ nimantetvā teneva niyāmena sattadivasāni mahādānaṃ datvā sattame divase buddhappamukhassa bhikkhusaṃghassa 6- ticīvarāni datvā satthu pādamūle nipajjitvā evamāha "yaṃ me bhante sattadivasāni mahādānaṃ dentassa mettaṃ @Footnote: 1 cha.Ma.,i. vaṭṭissati 2 Ma. taṃ 3 cha.Ma.,i. nivatto 4 cha.Ma. vuttepi @5 Sī.,i. jalamānadīpe tele āsitte viya 6 cha.Ma.,i. mahābhikkhusaṃghassa

--------------------------------------------------------------------------------------------- page149.

Kāyakammaṃ mettaṃ vacīkammaṃ mettaṃ manokammaṃ paccupaṭṭhitaṃ, imināhaṃ na aññaṃ devasampattiṃ vā sakkamārabrahmasampattiṃ vā paṭṭhemi, idampana me kammaṃ anāgate ekassa buddhassa santike etassa mahānisabhattherena pattaṃ ṭhānantaraṃ pāpuṇanatthāya terasadhutaṅgadharānaṃ aggabhāvassa paccayo 1- hotū"ti. Satthā "mahantañca ṭhānantaraṃ 2- iminā paṭṭhitaṃ, samijjhissati nu kho, no"ti olokento samijjhanabhāvaṃ disvā āha "tayā mahaggaṭṭhānaṃ 3- paṭṭhitaṃ, anāgate satasahassakappāvasāne gotamo nāma buddho uppajjissati, tassa tvaṃ tatiyasāvako mahākassapatthero nāma bhavissasī"ti. Taṃ sutvā upāsako "buddhānaṃ dve kathā nāma natthī"ti punadivase pattabbaṃ viya taṃ sampattiṃ amaññittha. So yāvatāyukaṃ ṭhatvā nānappakāraṃ dānaṃ datvā sīlaṃ rakkhitvā nānappakāraṃ kusalakammaṃ 4- katvā tattha kālaṃ katvā 5- sagge nibbatto. 6- Tato paṭṭhāya devesu ca manussesu ca sampattiṃ anubhavanto ito ekūnanavutikappe 7- vipassisammāsambuddhe bandhumatīnagaraṃ nissāya kheme migadāye viharante devalokā cavitvā aññatarasmiṃ parijiṇṇe brāhmaṇakule nibbatti. Tasmiñca kāle vipassī bhagavā sattame sattame saṃvacchare dhammaṃ katheti, mahantaṃ kolāhalaṃ ahosi. Sakalajambūdīpe devatā "satthā dhammaṃ kathessatī"ti taṃ ārocenti. Brāhmaṇo taṃ sāsanaṃ assosi. Tassa brāhmaṇassa nivāsanasāṭako ekova hoti, tathā brāhmaṇiyā. Pārupanampana dvinnampi ekameva. Sakalanagare ekasāṭakabrāhmaṇoti paññāyati. Brāhmaṇānaṃ kenacideva kiccena sannipāte sati brāhmaṇiṃ gehe ṭhapetvā sayaṃ gacchati. Brāhmaṇīnaṃ sannipāte sati sayaṃ gehe tiṭṭhati, brāhmaṇī taṃ vatthaṃ pārupitvā gacchati. Tasmimpana divase brāhmaṇo brāhmaṇiṃ āha "bhoti kiṃ rattiṃ dhammassavanaṃ suṇissasi, divā"ti. "mayaṃ mātugāmā 8- nāma rattiṃ sotuṃ na sakkoma, divā sossāmā"ti 9- brāhmaṇaṃ gehe ṭhapetvā taṃ vatthaṃ pārupitvā @Footnote: 1 cha.Ma. saccakāro, i. okāro 2 cha.Ma.,i. ṭhānaṃ 3 cha.Ma.,i. manāpaṃ te ṭhānaṃ @4 cha.Ma.,i. kalyāṇakammaṃ 5 cha.Ma.,i. kato 6 cha.Ma.,i. nibbatti @7 cha.Ma. ekanavutikappe 8 cha.Ma.,i. mātugāmajātikā 9 cha.Ma.,i. sossāmīti

--------------------------------------------------------------------------------------------- page150.

Upāsikāhi saddhiṃ divā gantvā satthāraṃ vanditvā ekamantaṃ nisinnā dhammaṃ sutvā upāsikāhiyeva saddhiṃ agamāsi. Atha brāhmaṇo brāhmaṇiṃ gehe ṭhapetvā taṃ vatthaṃ pārupitvā vihāraṃ gato. Tasmiṃ ca samaye satthā parisamajjhe alaṅkatadhammāsane nisinno cittavījaniṃ ādāya ākāsagaṅgaṃ otārento viya sinerumatthakaṃ 1- katvā sāgaraṃ nimmathento viya dhammakathaṃ kathesi. Brāhmaṇassa parisante nisinnassa dhammaṃ suṇantassa paṭhamayāmasmiṃyeva sakalasarīraṃ pūrayamānā pañcavaṇṇā pīti uppajji. So pārutavatthaṃ saṃharitvā 2- "dasabalassa dassāmī"ti cintesi. Athassa ādīnavasahassaṃ dassayamānaṃ maccheraṃ uppajjati. 3- So "brāhmaṇiyā ca mayhañca ekameva vatthaṃ, aññaṃ kiñci pārupanaṃ natthi, apārupitvā ca nāma bahi carituṃ na sakkā"ti sabbatthāpi adātukāmo ahosi. Athassa nikkhante paṭhamayāme majjhimayāmepi tatheva pīti uppajji. So tatheva cintetvā tatheva adātukāmo ahosi. Athassa majjhimayāme nikkhante pacchimayāmepi tatheva pīti uppajji. So "yaṃ vā hotu taṃ vā hotu 4- pacchāpi jānissāmī"ti vatthaṃ saṃharitvā satthu pādamūle ṭhapesi. Tato vāmahatthaṃ ābhujitvā dakkhiṇahatthena tikkhattuṃ appoṭhetvā "jitaṃ me, jitaṃ me"ti tayo vāre nadi. Tasmiṃ ca samaye bandhumarājā dhammāsanassa pacchato antosāṇiyaṃ nisinnova dhammaṃ suṇāti. Rañño ca nāma "jitaṃ me, jitaṃ me"ti saddo amanāpo hoti. So purisaṃ pesesi "gaccha etaṃ pucchāhi kiṃ vadesī"ti. So tena gantvā pucchito āha "avasesā hatthiyānādīni āruyha asicammādīni gahetvā parasenaṃ jinanti, na taṃ jitaṃ acchariyaṃ, ahampana pacchato āgacchantassa kuṭagoṇassa 5- muggarena sīsaṃ bhinditvā taṃ palāpento viya maccheracittaṃ madditvā pārutavatthaṃ dasabalassa adāsiṃ, taṃ me macchariyaṃ jitan"ti āha. So puriso āgantvā taṃ pavuttiṃ rañño ārocesi. @Footnote: 1 cha.Ma.,i. sineruṃ matthaṃ 2 cha.Ma. saṃgharitvā. evamuparipi 3 cha.Ma.,i. uppajji @4 Sī.,i. so taraṇaṃ vā hotu maraṇaṃ vā 5 cha.Ma. duṭṭhagoṇassa

--------------------------------------------------------------------------------------------- page151.

Rājā āha "amhe bhaṇe dasabalassa anurūpaṃ na jānimha, brāhmaṇo jānātī"ti 1- vatthayugaṃ pesesi. Taṃ disvā brāhmaṇo cintesi "ayaṃ mayhaṃ tuṇhīnisinnassa paṭhamaṃ kiñci adatvā satthu guṇe kathentassa adāsi, satthu guṇe paṭicca uppannena mayhaṃ ko attho"ti taṃpi vatthayugaṃ dasabalasseva adāsi. Rājāpi "kiṃ brāhmaṇena katan"ti pucchitvā "tampi tena vatthayugaṃ tathāgatasseva dinnan"ti sutvā aññānipi dve yugāni pesesi, so tānipi adāsi. Rājā aññānipi cattārīti evaṃ yāva dvattiṃsa yugāni pesesi. Atha brāhmaṇo "idaṃ vaḍḍhetvā gahaṇaṃ viya hotī"ti attano atthāya ekaṃ, brāhmaṇiyā ekanti dve vatthayugāni gahetvā tiṃsa yugāni tathāgatasseva adāsi. Tato paṭṭhāya cassa satthu vissāsiko jāto. Atha naṃ rājā ekadivasaṃ sītasamaye satthu santike dhammaṃ sutvā sahassagghanikaṃ 2- attano pārupanaṃ rattakambalaṃ datvā āha "ito paṭṭhāya imaṃ pārupitvā dhammaṃ suṇāhī"ti. So "kiṃ me iminā kambalena imasmiṃ pūtikāye upanītenā"ti cintetvā antogandhakuṭiyaṃ tathāgatassa mañcassa upari vitānaṃ katvā agamāsi. Athekadivasaṃ rājā pātova vihāraṃ gantvā antogandhakuṭiyaṃ satthu santike nisīdi. Tasmiṃ ca samaye chabbaṇṇā buddharaṃsiyo kambale paṭihaññanti, kambalo ativirocati. Rājā olokento sañjānitvā āha "bhante amhākaṃ esa kambalo, amhehi ekasāṭakassa brāhmaṇassa dinno"ti. Tumhehi mahārāja brāhmaṇo pūjito, brāhmaṇena ahaṃ pūjitoti. 3- Rājā "brāhmaṇo yuttaṃ aññāsi, na mayan"ti pasīditvā yaṃ manussānaṃ upakārabhūtaṃ, taṃ sabbaṃ aṭṭhaṭṭhakaṃ katvā sabbaṭṭhakaṃ nāma dānaṃ datvā purohitaṭṭhāne ṭhapesi. Sopi "aṭṭhaṭṭhakaṃ nāma catusaṭṭhī hotī"ti catusaṭṭhī salākabhattāni 4- upanibandhitvā 5- yāvajīvaṃ dānaṃ datvā sīlaṃ rakkhitvā tato cuto sagge nibbatti. @Footnote: 1 cha.Ma. jānīti 2 cha.Ma.,i. suṇantaṃ disvā sahassagghanakaṃ 3 cha.Ma.,i. mayaṃ pūjitāti @4 cha.Ma. salākābhattāni 5 cha.Ma.,i. upanibandhāpetvā

--------------------------------------------------------------------------------------------- page152.

Puna tato cuto imasmiṃ kappe konāgamanassa 1- ca bhagavato kassapadasabalassa cāti dvinnaṃ buddhānaṃ antare bārāṇasiyaṃ kuṭumbikaghare nibbatto. So vuḍḍhimanvāya gharāvāsaṃ vasanto ekadivasaṃ araññe jaṅghavihāraṃ vicarati. 2- Tasmiṃ ca samaye paccekabuddho nadītīre cīvarakammaṃ karonto anuvāte appahonte saṃharitvā ṭhapetuṃ āraddho. So disvā "kasmā bhante saṃharitvā ṭhapethā"ti āha. Anuvāto nappahotīti. "iminā bhante karothā"ti. So sāṭakaṃ datvā "nibbattanibbattaṭṭhāne me kāci 3- parihāni mā hotū"ti paṭṭhanaṃ ṭhapesi. 4- Atha gharepissa bhaginiyā saddhiṃ bhariyāya kalahaṃ karontiyā paccekabuddho piṇḍāya pāvisi. Athassa bhaginī paccekabuddhassa piṇḍapātaṃ datvā tassa bhariyaṃ sandhāya evamāha "evarūpaṃ bālaṃ yojanasatena parivajjeyyan"ti paṭṭhanaṃ ṭhapesi. Sā gehaṅgaṇe 5- ṭhitā sutvā "imāya dinnaṃ bhattaṃ esa mā bhuñjatū"ti pattaṃ gahetvā piṇḍapātaṃ chaḍḍetvā kalalassa pūretvā adāsi. Itarā disvā "bāle maṃ tāva akkosa vā paribhāsa 6- vā, evarūpassa pana dve asaṅkhyeyyāni pūritapāramissa pattato bhattaṃ chaḍḍetvā kalalaṃ dātuṃ na yuttan"ti āha. Athassa bhariyāya paṭisaṅkhānaṃ uppajji. Sā "tiṭṭhatha bhante"ti kalalaṃ chaḍḍetvā pattaṃ dhovitvā gandhacuṇṇena ubbaṭṭetvā catumadhurassa pūretvā adāsi 7- upari āsittena padumagabbhavaṇṇena sappinā vijjotamānaṃ paccekabuddhassa hatthe ṭhapetvā adāsi "yathā ayaṃ piṇḍapāto obhāsajāto, evaṃ obhāsajātaṃ me sarīraṃ hotū"ti paṭṭhanaṃ ṭhapesi. Paccekabuddho anumoditvā ākāsaṃ pakkhanto. 8- Tepi dve jāyapatikā yāvatāyukaṃ ṭhatvā 9- sagge nibbattitvā puna tato cavitvā upāsako kassapadasabalassa sammāsambuddhassa kāle bārāṇasiyaṃ asītikoṭivibhavassa seṭṭhino putto hutvā nibbatti, itarāpi tādisasseva seṭṭhino dhītā hutvā nibbatti. @Footnote: 1 cha.Ma.,i. koṇāgamanassa 2 cha.Ma.,i. carati 3 cha.Ma.,i. kenaci @4 cha.Ma. paṭṭhapesi. evamuparipi 5 cha.Ma. gehadvāre 6 cha.Ma.,i. pahara 7 cha.Ma.,i. ayaṃ @pāṭho na dissati 8 cha.Ma.,i. pakkhandi 9 cha.Ma.,i. kusalaṃ katvā

--------------------------------------------------------------------------------------------- page153.

Tassa vuḍḍhippattassa tameva seṭṭhidhītaraṃ ānayiṃsu. Tassā pubbe aniṭṭhavipākassa tassa kammassa ānubhāvena patikulaṃ paviṭṭhamattāya ummārabbhantare sakalasarīraṃ ugghāṭitavaccakuṭi viya duggandhaṃ jātaṃ. Seṭṭhikumāro "kassāyaṃ gandho"ti pucchitvā "seṭṭhikaññāyā"ti sutvā "nīharatha nīharathā"ti āgataniyāmeneva 1- kulagharaṃ pesesi. Sā eteneva nīhārena sattasu ṭhānesu paṭinivattitā. Tena ca samayena kassapadasabalo parinibbāyi. Tassa ghanakoṭṭimāhi satasahassagghanikāhi rattasuvaṇṇaiṭṭhakāhi yojanubbedhaṃ cetiyaṃ ārabhiṃsu. Tasmiṃ cetiye kariyamāne sā seṭṭhidhītā cintesi "ahaṃ sattasu ṭhānesu paṭinivattitā, kiṃ me jīvitenā"ti attano sarīrābharaṇabhaṇḍikaṃ 2- bhañjāpetvā suvaṇṇaiṭṭhakaṃ kāresi ratanāyataṃ vidiṭṭhivitthīnaṃ 3- caturaṅgulubbedhaṃ. Tato haritālamanosilāpiṇḍaṃ gahetvā aṭṭha uppalahatthake ādāya cetiyakaraṇaṭṭhānaṃ gatā. Tasmiṃ ca khaṇe ekā iṭṭhakā sandhiṃ 4- parikkhipitvā āgacchamānā ghaṭaniṭṭhakāya ūnā hoti. Seṭṭhidhītā vaḍḍhakiṃ āha "imaṃ iṭṭhakaṃ ettha ṭhapethā"ti. Amma bhaddake kāle āgatāsi, sayameva ṭhapehīti. Sā āruyha telena haritālamanosilaṃ yojetvā tena bandhena iṭṭhakaṃ patiṭṭhapetvā upari aṭṭhahi uppalahatthakehi pūjaṃ katvā vanditvā "nibbattaṭṭhāne mama 5- kāyato candanagandho vāyatu, mukhato uppalagandho"ti paṭṭhanaṃ katvā cetiyaṃ vanditvā padakkhiṇaṃ katvā agamāsi. Atha tasmiṃyeva khaṇe yassa seṭṭhiputtassa paṭhamaṃ gehaṃ nītā, tassa taṃ ārabbha sati udapādi. Nagarepi nakkhattaṃ saṅghuṭṭhaṃ hoti. So upaṭṭhāke āha "tadā idha ānītā seṭṭhidhītā atthi, kahaṃ sā"ti. Kulagehe sāmīti. Ānetha naṃ, nakkhattaṃ kīḷissāmāti. Te gantvā taṃ vanditvā ṭhitā "kiṃ tātā āgatatthā"ti tāya @Footnote: 1 Sī. āgatayāneneva, cha.Ma. ābhataniyāmeneva 2 Sī.,i. ābharaṇabhaṇḍaṃ @3 Sī.,i. vidatthivitthaṇṇaṃ, cha.Ma. vidatthivitthinnaṃ 4 cha.Ma.,i. iṭṭhakāpanti @5 cha.Ma.,i. nibbattanibbattaṭṭhāne me

--------------------------------------------------------------------------------------------- page154.

Puṭṭhā taṃ pavuttiṃ ācikkhiṃsu. Tātā mayā ābharaṇena 1- cetiyaṃ pūjitaṃ, ābharaṇaṃ me natthīti. Te gantvā seṭṭhiputtassa ārocesuṃ. Ānetha naṃ, pilandhanaṃ 2- labhissatīti. 3- Te ānayiṃsu. Tassā saha gharappavesanena sakalagehaṃ candanagandhañceva nīluppalagandhañca vāyi. Seṭṭhiputto taṃ pucchi "paṭhamaṃ tāva 4- sarīrato duggandho vāyi, idāni pana te sarīrato candanagandho, mukhato uppalagandho vāyati, kiṃ etan"ti. Sā ādito paṭṭhāya attanā katakammaṃ ārocesi. Seṭṭhiputto "niyyānikaṃ vata buddhānaṃ sāsanan"ti pasīditvā yojanikaṃ suvaṇṇacetiyaṃ kambalakañcukena parikkhipitvā tattha tattha rathacakkappamāṇehi suvaṇṇapadumehi alaṅkari. Tesaṃ dvādasahatthā olambakā honti. So tattha yāvatāyukaṃ ṭhatvā sagge nibbattitvā tato cuto bārāṇasito yojanamatte ṭhāne aññatarasmiṃ amaccakule nibbatti. Seṭṭhikaññāpi devalokato cavitvā rājakule jeṭṭhadhītā hutvā nibbatti. Tesu vayappattesu kumārassa vasanagāme nakkhattaṃ saṅghuṭṭhaṃ. So mātaraṃ āha "sāṭakaṃ me amma dehi, nakkhattaṃ kīḷissāmī"ti. Sā dhotavatthaṃ nīharitvā adāsi. Amma thūlaṃ idanti paṭikkhipi. 5- Aññaṃ nīharitvā adāsi, taṃpi paṭikkhipi. Aññaṃ nīharitvā adāsi, tampi paṭikkhipi. Atha naṃ mātā āha "tāta īdise 6- gehe mayaṃ jātā, natthi no ito sukhumatarassa paṭilābhāya puññan"ti. Tenahi labhanaṭṭhānaṃ gacchāmi ammāti. Putta ahaṃ ajjeva tuyhaṃ bārāṇasinagare rajjapaṭilābhaṃ icchāmīti. So mātaraṃ vanditvā āha "gacchāmi ammā"ti. Gaccha tātāti. Evaṃ kirassā cittaṃ ahosi "kahaṃ gamissati, idha vā ettha vā gehe nisīdissatī"ti. So pana puññaniyāmena nikkhamitvā bārāṇasiṃ gantvā uyyāne maṅgalasilāpatte sīsaṃ 7- pārupitvā nipajji. Tassa ca bārāṇasirañño kālakatassa sattamo divaso hoti. @Footnote: 1 cha.Ma.,i. ābharaṇabhaṇḍena 2 cha.Ma. piḷandhanaṃ 3 cha.Ma.,i. labhissāmāti 4 cha.Ma. tava @5 cha.Ma.,i. thūlaṃ idaṃ, aññaṃ dehīti 6 cha.Ma.,i. yādise 7 cha.Ma.,i. sasīsaṃ

--------------------------------------------------------------------------------------------- page155.

Amaccā rañño sarīrakiccaṃ katvā rājaṅgaṇe nisīditvā mantayiṃsu "rañño ekā dhītāva atthi, putto natthi, arājikaṃ rajjaṃ na vaṭṭati, 1- ko rājā hotī"ti mantetvā "tvaṃ hohī"ti āhaṃsu. Purohito āha "bahuṃ oloketuṃ na vaṭṭati, handa mayaṃ devatānaṃ ārādhetvā 2- phussarathaṃ vissajjessāmā"ti. Te kumudavaṇṇe cattāro sindhave yojetvā pañcavidhaṃ rājakakudhabhaṇḍaṃ setacchattañca rathasmiṃyeva ṭhapetvā taṃ 3- vissajjetvā pacchato turiyāni paggaṇhāpesuṃ. Ratho pācīnadvārena nikkhamitvā uyyānābhimukho ahosi. "paricayena uyyānābhimukho gacchati, nivattemā"ti keci āhaṃsu. Purohito "mā nivattayitthā"ti āha. Ratho kumārapadakkhiṇaṃ katvā ārūhanasajjo hutvā aṭṭhāsi. Purohito pārupanakaṇṇaṃ apanetvā pādatalāni olokento "tiṭṭhatu ayaṃ dīpo, dvisahassadīpaparivāresu catūsu dīpesu eso rajjaṃ 4- kāretuṃ yutto"ti vatvā "punapi turiyāni paggaṇhatha, punapi turiyāni paggaṇhathā"ti tikkhattuṃ turiyāni paggaṇhāpesi. Atha kumāro mukhaṃ vivaritvā olokento "kena kammena āgatattha tātā"ti āha. Deva tumhākaṃ rajjaṃ pāpuṇātīti. Rājā tuyhaṃ kahanti. Divaṅgato 5- sāmīti. Kati divasā atikkantāti. Ajja sattamo divasoti. Putto vā dhītā vā natthīti. Dhītā atthi deva, putto natthīti. Karissāmi rajjanti. Te tāvadeva abhisekamaṇḍapaṃ katvā 6- rājadhītaraṃ sabbālaṅkārehi alaṅkaritvā uyyānaṃ ānetvā kumārassa abhisekaṃ akaṃsu. Athassa katābhisekassa satasahassagghanikaṃ 7- vatthaṃ upahariṃsu. So "kimidaṃ tātā"ti āha. Nivāsanavatthaṃ devāti. Nanu tātā thūlaṃ, aññaṃ sukhumataraṃ natthīti. Manussānaṃ paribhogavatthesu ito sukhumataraṃ natthi devāti. Tumhākaṃ rājā evarūpaṃ nivāsesīti. @Footnote: 1 Sī.,i. hotūti 2 cha.Ma.,i. handa mayaṃ devatānaṃ ārādhetvāti ime pāṭhā na @dissanti 3 cha.Ma.,i. rathaṃ 4 Sī.,i. ekarajjaṃ 5 cha.Ma.,i. devattaṃ gato @6 cha.Ma. kāretvā 7 cha.Ma. sahassagghanakaṃ

--------------------------------------------------------------------------------------------- page156.

Āma devāti. Na maññe puññavā vata tumhākaṃ rājāti, 1- suvaṇṇabhiṅgāraṃ 2- āharatha, labhissāmi 3- vatthanti. Te suvaṇṇabhiṅgāraṃ āhariṃsu. So uṭṭhāya hatthe dhovitvā mukhaṃ vikkhāletvā hatthena udakaṃ ādāya puratthimadisāyaṃ abbhukkiri, tāvadeva ghanapaṭhaviṃ bhinditvā aṭṭha kapparukkhā uṭṭhahiṃsu. Puna udakaṃ gahetvā dakkhiṇaṃ pacchimaṃ uttaranti evaṃ tayopi disāyo 4- abbhukkiri, catūsu disāsu aṭṭhaṭṭhakaṃ 5- katvā dvattiṃsa kapparukkhā uṭṭhahiṃsu. So ekaṃ dibbadussaṃ nivāsetvā ekaṃ pārupitvā "nandarañño vijite suttakantikā itthiyo mā suttaṃ kantiṃsūti evaṃ bheriṃ cārāpethā"ti vatvā chattaṃ ussāpetvā alaṅkatapaṭiyatto hatthikkhandhavaragato nagaraṃ pavisitvā pāsādaṃ āruyha mahāsampattiṃ anubhavi. Evaṃ kāle gacchante ekadivasaṃ devī rañño sampattiṃ 6- disvā "aho vata tapassī"ti 7- kāruññākāraṃ dassesi. "kimidaṃ devī"ti ca puṭṭhā "atimahatī te deva sampatti, atīte buddhānaṃ saddahitvā kalyāṇaṃ karittha, idāni anāgatassa paccayaṃ kusalaṃ na karothā"ti āha. Kassa dassāmi, sīlavanto natthīti. "asuñño deva jambūdīpo arahantehi, tumhe dānameva sajjetha, ahaṃ arahante yācāmī"ti 8- āha. Rājā punadivase pācīnadvāre dānaṃ sajjāpesi. Devī pātova uposathaṅgāni adhiṭṭhāya uparipāsāde puratthābhimukhā urena nipajjitvā "sace etissā disāyaṃ arahanto atthi, sve āgantvā amhākaṃ bhikkhaṃ gaṇhantū"ti āha. Tassaṃ disāyaṃ arahanto nāhesuṃ, taṃ sakkāraṃ kapaṇayācakānaṃ adaṃsu. Punadivase dakkhiṇadvāre dānaṃ sajjetvā tatheva akāsi, punadivase pacchimadvāre. Uttaradvāre pana sajjitadivase deviyā tatheva nimantite himavante vasantānaṃ padumavatiyā puttānaṃ pañcasatānaṃ paccekabuddhānaṃ jeṭṭhako mahāpadumapaccekabuddho bhātike āmantesi "mārisā nandarājā tumhe nimanteti, adhivāsetha tassā"ti. @Footnote: 1 cha.Ma. rājā 2 Sī.,i. suvaṇṇabhiṅkāraṃ 3 cha.Ma.,i. labhissāma @4 cha.Ma.,i. catassopi disā 5 cha.Ma. sabbadisāsu aṭṭhaṭṭha 6 cha.Ma.,i. mahāsampattiṃ @7 cha.Ma.,i. aho tapassīti 8 cha.Ma.,i. lacchāmi

--------------------------------------------------------------------------------------------- page157.

Te adhivāsetvā punadivase anotattadahe mukhaṃ dhovitvā ākāsena āgantvā uttaradvāre otariṃsu. Manussā āgantvā "pañcasatā deva paccekabuddhā āgatā"ti rañño ārocesuṃ. Rājā deviyā saddhiṃ gantvā vanditvā pattaṃ gahetvā paccekabuddhe pāsādaṃ āropetvā tatra tesaṃ dānaṃ datvā bhattakiccāvasāne rājā saṃghattherassa, devī saṃghanavakassa pādamūle nipajjitvā "ayyā paccayehi na kilamissatha, 1- mayaṃ puññena na hāyissāma, amhākaṃ yāvajīvaṃ idha nivāsāya paṭiññaṃ dethā"ti paṭiññaṃ kāretvā uyyāne pañca paṇṇasālāsatāni pañca caṅkamanasatānīti 2- sabbākārena tesaṃ 3- nivāsanaṭṭhānaṃ sampādetvā tattheva 4- vasāpesuṃ. Evaṃ kāle gacchante rañño paccanto kuppi. 5- So "ahaṃ paccantaṃ vūpasametuṃ gacchāmi, tvaṃ paccekabuddhesu mā pamajjī"ti deviṃ ovaditvā nagarā nikkhamitvā 6- gato. Tasmiṃ anāgateyeva paccekabuddhānaṃ āyusaṅkhārā khīṇā. Mahāpadumapaccekabuddho tiyāmarattiṃ jhānakīḷaṃ kīḷitvā aruṇuggamane ālambanaphalakaṃ ālambitvā ṭhitakova anupādisesāya nibbānadhātuyā parinibbāyi, etenupāyena sesāpi sabbeva parinibbutā. Punadivase devī paccekabuddhānaṃ nisīdanaṭṭhānaṃ haritupalittaṃ kārāpetvā pupphāni vikiritvā dhūmaṃ datvā tesaṃ āgamanaṃ olokentī nisinnā āgamanaṃ apassantī purisaṃ pesesi "gaccha tāta jānāhi, kiṃ ayyānaṃ kiñci aphāsukan"ti. So gantvā mahāpadumassa paṇṇasāladvāraṃ vivaritvā tattha apassanto caṅkamanaṃ gantvā ālambanaphalakaṃ nissāya ṭhitaṃ disvā vanditvā "kālo bhante"ti āha. Parinibbutassa sarīraṃ kiṃ kathessati, so "niddāyati maññe"ti gantvā piṭṭhipāde hatthena parāmasi pādānaṃ sītalatāya ceva thaddhatāya ca parinibbutabhāvaṃ ñatvā dutiyassa santikaṃ agamāsi, evaṃ tatiyassāti sabbesaṃ parinibbutabhāvaṃ ñatvā rājakulaṃ gato "kahaṃ tāta paccekabuddhā"ti puṭṭho "parinibbutā devī"ti āha. Devī kandantī rodantī @Footnote: 1 cha.Ma.,i. kilamissanti 2 cha.Ma.,i. caṅkamasatānīti 3 cha.Ma.,i. tesanti pāṭho na @dissati 4 cha.Ma.,i. tattha 5 cha.Ma. kupito 6 cha.Ma.,i. nagarā nikkhamitvāti ime @pāṭhā na dissanti

--------------------------------------------------------------------------------------------- page158.

Nikkhamitvā nāgarehi saddhiṃ tattha gantvā sādhukīḷitaṃ 1- kāretvā paccekabuddhānaṃ sarīrakiccaṃ katvā dhātuyo gahetvā cetiyaṃ patiṭṭhāpesi. Rājā paccantaṃ vūpasametvā āgato paccuggamanaṃ āgacchantiṃ deviṃ pucchi "kiṃ bhadde paccekabuddhesu nappamajjasi, nirogā ayyā"ti. Parinibbutā devāti. Rājā cintesi "evarūpānaṃ paṇḍitānaṃ maraṇaṃ uppajji, 2- amhākaṃ kuto mokkho"ti. So nagaraṃ agantvā 3- uyyānameva pavisitvā jeṭṭhaputtaṃ pakkosāpetvā tassa rajjaṃ paṭiyādetvā ovaditvā sayaṃ parasamaṇakapabbajjaṃ 4- pabbaji. Devīpi "imasmiṃ pabbajite ahaṃ kiṃ karissāmī"ti tattheva uyyāne pabbaji. 5- Te dvepi jhānaṃ bhāvetvā tato cutā brahmaloke nibbattiṃsu. Tesu tattheva vasantesu amhākaṃ satthā loke uppajjitvā pavattitapavara- dhammacakko anupubbena rājagahaṃ pāvisi. Satthari tattha vasante ayaṃ pipphalimāṇavo 6- magadharaṭṭhe mahātitthabrāhmaṇagāme kapilabrāhmaṇassa aggamahesiyā kucchismiṃ nibbatto, ayaṃ bhaddākāpilānī maddaraṭṭhe sāgalanagare kosiyagottabrāhmaṇassa aggamahesiyā kucchismiṃ nibbattā. Tesaṃ anukkamena vaḍḍhamānānaṃ pipphalimāṇavassa vīsatime vasse bhaddāya soḷasame vasse sampatte mātāpitaro puttaṃ oloketvā "tāta tvaṃ vayappatto, kulavaṃso nāma patiṭṭhāpetabbo"ti ativiya nippīḷayiṃsu. Māṇavo āha "mayhaṃ sotapathe evarūpaṃ kathaṃ mā kathetha, ahaṃ yāva tumhe jīvatha, 7- tāva paṭijaggissāmi, tumhākaṃ accayena 8- nikkhamitvā pabbajissāmī"ti. Te katipāhaṃ atikkamitvā puna kathayiṃsu, sopi tatheva paṭikkhipati. Punapi kathayiṃsu, punapi paṭikkhipati. Tato paṭṭhāya mātā nirantaraṃ kathetiyeva. Māṇavo "mama mātaraṃ saññāpessāmī"ti rattasuvaṇṇanikkhasahassaṃ datvā suvaṇṇakārehi ekaṃ itthīrūpaṃ kārāpetvā tassa samajjanaghaṭṭanādikammapariyosāne 9- @Footnote: 1 Sī. sādhukīḷikaṃ 2 cha.Ma. uppajjati 3 Sī. āgantvā 4 Sī.,cha.Ma. samaṇakapabbajjaṃ @5 cha.Ma. pabbajitā 6 cha.Ma. pippalimāṇavo 7 cha.Ma. dharatha 8 Sī.,i. pacchato @9 Sī.,cha.Ma. majjanaghaṭṭanādikammapariyosāne

--------------------------------------------------------------------------------------------- page159.

Taṃ rattavatthāni 1- nivāsāpetvā vaṇṇasampannehi pupphehi ceva nānāalaṅkārehi ca alaṅkārāpetvā mātaraṃ pakkosāpetvā āha "amma evarūpaṃ ārammaṇaṃ labhanto gehe vasissāmi 2- alabhanto na vasissāmī"ti. Paṇḍitā brāhmaṇī cintesi "mayhaṃ putto puññavā dinnadāno katābhinīhāro puññaṃ karonto na ekakova akāsi, addhā etena sahakatapuññā suvaṇṇarūpakapaṭibhāgā bhavissatī"ti aṭṭha brāhmaṇe pakkosāpetvā sabbakāmehi santappetvā suvaṇṇarūpakaṃ rathe 3- āropetvā "gacchatha tātā, yattha amhākaṃ jātigottabhogehi samānakule evarūpaṃ dārikaṃ passatha, idameva suvaṇṇarūpakaṃ paṇṇākāraṃ 4- katvā dethā"ti uyyojesi. Te "amhākaṃ nāma etaṃ kamman"ti nikkhamitvā "kattha gamissāmā"ti cintetvā "maddaraṭṭhaṃ nāma itthākaro, maddaraṭṭhaṃ gamissāmā"ti maddaraṭṭhe sāgalanagaraṃ agamaṃsu. Tattha suvaṇṇarūpakaṃ nhānatitthe ṭhapetvā ekamantaṃ 5- nisīdiṃsu. Atha bhaddāya dhātī bhaddaṃ nahāpetvā alaṅkaritvā sirigabbhe nisīdāpetvā nahāyituṃ gacchantī taṃ rūpakaṃ disvā "ayyadhītā me idhāgatā"ti saññāya santajjetvā "dubbinīte kiṃ tvaṃ idhāgatā"ti talasattikaṃ uggiritvā "gaccha sīghan"ti gaṇḍapasse pahari. Hattho pāsāṇe paṭihato viya vikampittha. 6- Sā paṭikkamitvā "evaṃ thaddhabhāvaṃ ñatvā pakkamitvā suvaṇṇarūpakaṃ disvā 7- `ayyadhītā me'ti saññaṃ uppādesiṃ, ayyadhītāya hi me nivāsanapaṭiggāhikāyapi 8- ayuttā"ti āha. Atha naṃ te manussā parivāretvā "evarūpā te sāmidhītā"ti pucchiṃsu. Kiṃ esā, imāya sataguṇena sahassaguṇena mayhaṃ ayyā 9- abhirūpatarā, dvādasahatthe gabbhe nisinnāya padīpakiccaṃ natthi, sarīrobhāseneva tamaṃ vidhamatīti. "tenahi āgacchāmā"ti pūjaṃ gahetvā suvaṇṇarūpakaṃ rathe āropetvā koliyagottassa gharadvāre ṭhatvā āgamanaṃ nivedayiṃsu. @Footnote: 1 cha.Ma. rattavatthaṃ 2 Sī. ṭhassāmi 3 cha.Ma.,i. rathaṃ 4 Sī. saccakāraṃ @5 cha.Ma. ekamante 6 cha.Ma. kampittha 7 cha.Ma. evaṃ thaddhaṃ nāma mahāgīvaṃ disvā @8 Ma. nivāsanapaṭiggāhikāpi 9 cha.Ma. ayyadhītā

--------------------------------------------------------------------------------------------- page160.

Brāhmaṇo paṭisanthāraṃ katvā "kuto āgatatthā"ti pucchi. Magadharaṭṭhe mahātitthagāme kapilabrāhmaṇassa gharatoti. Kiṃkāraṇā āgatāti. Iminā nāma kāraṇenāti. "kalyāṇaṃ tātā, samānajātigottavibhavo amhākaṃ brāhmaṇo, dassāma 1- dārikan"ti paṇṇākāraṃ gaṇhi. Te kapilabrāhmaṇassa sāsanaṃ pahiṇiṃsu "laddhā dārikā, kattabbaṃ karothā"ti. Taṃ sāsanaṃ sutvā pipphalimāṇavassa ārocayiṃsu "laddhā kira dārikā"ti. Māṇavo "ahaṃ na labhissantīti cintesiṃ, ime laddhāti vadanti, anatthiko hutvā paṇṇaṃ pesessāmī"ti rahogato paṇṇaṃ likhi "bhaddā attano jātigottabhogānurūpaṃ gharāvāsaṃ labhatu, ahaṃ nikkhamitvā pabbajissāmi, mā pacchā vippaṭisārinī ahosī"ti. Bhaddāpi "asukassa kira maṃ dātukāmo"ti sutvā rahogatā paṇṇaṃ likhi "ayyaputto attano jātigottabhogānurūpaṃ gharāvāsaṃ labhatu, ahaṃ nikkhamitvā pabbajissāmi, mā pacchā vippaṭisārī ahosī"ti. Dve paṇṇāni antarāmagge samāgacchiṃsu. Idaṃ kassa paṇṇanti. Pipphalimāṇavena bhaddāya pahitanti. Idaṃ kassāti. Bhaddāya pipphalimāṇavassa pahitanti ca vutte dvepi vācetvā "passatha dārakānaṃ kamman"ti phāletvā araññe chaḍḍetvā samānapaṇṇaṃ likhitvā ito ca etto ca etesaṃ 2- pesesuṃ. Iti tesaṃ anicchamānānaṃyeva samāgamo ahosi. Taṃdivasaṃyeva māṇavopi ekaṃ pupphadāmaṃ gahetvā ṭhapesi. 3- Bhaddāpi kāpilānī sayanamajjhe ṭhapetvā 4- bhuttasāyamāsā ubhopi "sayanaṃ abhiruhissāmā"ti samāgantvā māṇavo dakkhiṇapassena sayanaṃ abhiruhi. Bhaddā vāmapassena abhiruhitvā āha "yassa passe pupphāni milāyanti, tassa rāgacittaṃ uppannanti jānissāma, imaṃ pupphadāmaṃ na allīyitabban"ti. Te pana aññamaññaṃ sarīrasamphassabhayena tiyāmarattiṃ niddaṃ anokkantāva vītināmenti, divā pana hasanamattaṃ 5- nāhosi. Te lokāmisena asaṃsaṭṭhā yāva mātāpitaro dharanti, tāva kuṭumbaṃ avicāretvā tesu kālakatesu vicārayiṃsu. @Footnote: 1 cha.Ma. dassāmi 2 cha.Ma. etesanti pāṭho na dissati 3 Ma. ganthitvā pesesi @4 Sī.,i. tāni vāmena majjhe ṭhapetvā, cha.Ma. tāni sayanamajjhe ṭhapesi @5 cha.Ma. hāsamattampi

--------------------------------------------------------------------------------------------- page161.

Pipphalimāṇavassa 1- sampatti sattāsītikoṭidhanaṃ, ekadivasaṃ sarīraṃ ubbaṭṭetvā chaḍḍetabbaṃ suvaṇṇacuṇṇameva magadhanāḷiyā dvādasanāḷimattaṃ laddhuṃ vaṭṭati. Yantabaddhāni saṭṭhimattāni taḷākāni 2- kammanto dvādasayojaniko, anurādhapurappamāṇo dāsagāmo, 3- cuddasa hatthānikā, cuddasa assānikā, cuddasa rathānikā. So ekadivasaṃ alaṅkataassaṃ 4- āruyha mahājanaparivuto kammantaṃ gantvā khettakoṭiyaṃ ṭhito naṅgalehi bhinnaṭṭhānato kākādayo sakuṇe gaṇḍuppādādike pāṇake uddharitvā khādante disvā "tātā ime kiṃ khādantī"ti pucchi. Gaṇḍuppāde ayyāti. Etehi kataṃ pāpaṃ kassa hotīti. Tumhākaṃ ayyāti. So cintesi "sace etehi kataṃ pāpaṃ mayhaṃ hoti, kiṃ me karissati sattāsītikoṭidhanaṃ, kiṃ dvādasayojaniko kammanto, kiṃ saṭṭhiyantabaddhāni taḷākāni, kiṃ dāsagāmā, 5- sabbametaṃ bhaddāya kāpilāniyā niyyādetvā nikkhamma pabbajissāmī"ti. Bhaddāpi kāpilānī tasmiṃ khaṇe antaravatthusmiṃ tayo tilakumbhe pattharāpetvā dhātīhi parivutā nisinnā kāke tilapāṇake khādamāne disvā "ammā kiṃ ime khādantī"ti pucchi. Pāṇake ayyeti. Akusalaṃ kassa hotīti. Tumhākaṃ ayyeti. Sā cintesi "mayhaṃ catuhatthavatthaṃ nāḷikodanamattañca laddhuṃ vaṭṭati, yadi panetaṃ ettakena janena kataṃ akusalaṃ mayhaṃ hoti, addhā bhavasahassenapi vaṭṭato sīsaṃ ukkhipituṃ na sakkā, ayyaputte āgatamatteyeva sabbaṃ tassa niyyādetvā nikkhamma pabbajissāmī"ti. Māṇavo āgantvā nhātvā pāsādaṃ āruyha mahārahe pallaṅke nisīdi, atha cakkavattino anucchavikaṃ bhojanaṃ sajjayiṃsu. Dvepi bhuñjitvā parijane nikkhante rahogate phāsukaṭṭhāne nisīdiṃsu. Tato māṇavo bhaddaṃ āha "bhadde imaṃ gharaṃ @Footnote: 1 cha.Ma. mahatī māṇavassa 2 cha.Ma. saṭṭhimahātaḷākāni 3 Sī.,cha.Ma. anurādhapurappamāṇā @cuddasa gāmā 4 Sī.,i. alaṅkatarathaṃ, alaṅkataassaṃ 5 cha.Ma. kiṃ cuddasa gāmā

--------------------------------------------------------------------------------------------- page162.

Āgacchantī kittakaṃ dhanaṃ āharī"ti. Pañcapaṇṇāsa sakaṭasahassāni ayyāti. Etaṃ sabbaṃ, yā ca imasmiṃ ghare sattāsītikoṭiyo yantabaddhā saṭṭhitaḷākādibhedā ca sampatti atthi, sabbaṃ tuyhaṃyeva niyyādemīti. Tumhe pana kuhiṃ gacchatha ayyāti. Ahaṃ pabbajissāmīti. Ahaṃpi tumhākaṃyeva āgamanaṃ olokayamānā nisinnā, ahaṃpi pabbajissāmīti. Tesaṃ ādittapaṇṇakuṭi viya tayo bhavā upaṭṭhahiṃsu. Te antarāpaṇato kāsāyāni 1- vatthāni mattikāpatte ca āharāpetvā aññamaññaṃ kese ohārāpetvā "ye loke arahanto, te uddissa amhākaṃ pabbajjā"ti vatvā thavikāya patte osāretvā 2- aṃse laggetvā pāsādato otariṃsu. Gehe dāsesu vā kammakāresu vā na koci sañjāni. Atha ne brāhmaṇagāmato nikkhamma dāsagāmadvārena gacchante ākappakuttavasena dāsagāmavāsino sañjāniṃsu. Te rodantā pādesu nipatitvā "kiṃ amhe anāthe karotha ayyā"ti āhaṃsu. "mayaṃ bhaṇe ādittapaṇṇasālā viya tayo bhavāti pabbajimhā, sace tumhesu ekekaṃ bhujissaṃ karoma, vassasatampi nappahoti. Tumhe ca 3- tumhākaṃ sīsaṃ dhovitvā bhujissā hutvā jīvathā"ti vatvā tesaṃ rodantānaṃyeva pakkamiṃsu. Thero purato gacchanto nivattitvā olokento cintesi "ayaṃ bhaddā kāpilānī sakalajambūdīpagghanikā itthī mayhaṃ pacchato āgacchati. Ṭhānaṃ kho panetaṃ vijjati, yaṃ kocideva evaṃ cinteyya `ime pabbajitvāpi vinā bhavituṃ na sakkonti, ananucchavikaṃ karontī'ti. Koci nāma 4- amhesu manaṃ padūsetvā apāyapūrako bhaveyya. 5- Imaṃ pahāya mayā gantuṃ vaṭṭatī"ti cittaṃ uppādesi. So purato gacchanto dvedhāpathaṃ disvā tassa matthake aṭṭhāsi. Bhaddāpi āgantvā vanditvā aṭṭhāsi. Atha naṃ āha "bhadde tādisiṃ itthiṃ mama pacchato āgacchantiṃ disvā `ime pabbajitvāpi vinā bhavituṃ na sakkontī'ti cintetvā @Footnote: 1 cha.Ma. kasāvarasapītāni 2 Ma. osāpetvā 3 cha.Ma. va 4 cha.Ma.,i. koci vā pana @5 Sī. apāyūpago bhaveyya, Ma. apāyamuccako na bhaveyya

--------------------------------------------------------------------------------------------- page163.

Amhesu paduṭṭhacitto mahājano apāyapūrako bhaveyya. Imasmiṃ dvedhāpathe ṭhatvā 1- ekaṃ gaṇha, ahaṃ ekena gamissāmī"ti. "āma ayya pabbajitānaṃ mātugāmo nāma malaṃ, `pabbajitvāpi ime vinā na bhavantī'ti amhākaṃ dosaṃ dassanti, 2- tumhe ekaṃ maggaṃ gaṇhatha, ahaṃ ekaṃ gaṇhitvā vinā bhavissāmā"ti tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu pañcapatiṭṭhitena vanditvā dasanakhasamodhānasamujjalaṃ añjaliṃ paggayha "satasahassakappappamāṇe addhāne kate 3- mittasanthavo ajja bhijjatī"ti vatvā "tumhe dakkhiṇajātikā nāma, tumhākaṃ dakkhiṇamaggo vaṭṭati. Mayaṃ mātugāmā nāma vāmajātikā, amhākaṃ vāmamaggo vaṭṭatī"ti vanditvā maggaṃ paṭipannā. Tesaṃ dvedhāgatakāle ayaṃ mahāpaṭhavī "ahaṃ cakkavāḷagirisinerupabbate dhāretuṃ sakkomi 4- tumhākaṃ guṇe dhāretuṃ na sakkomī"ti vadantī viya viravamānā akampi, ākāse asanisaddo viya. Vaṭṭati, 5- cakkavāḷapabbato oṇami. 6- Sammāsambuddhopi veḷuvane mahāvihāre gandhakuṭiyaṃ nisinno paṭhavikampanasaddaṃ sutvā "kassa nu kho paṭhavī kampatī"ti āvajjento "pipphalimāṇavo ca bhaddā ca kāpilānī maṃ uddissa appameyyaṃ sampattiṃ pahāya pabbajitvā 7- tesaṃ viyogaṭṭhāne ubhinnampi guṇabalena ayaṃ paṭhavikampo jāto, mayāpi etesaṃ saṅgahaṃ kātuṃ vaṭṭatī"ti ñatvā gandhakuṭito nikkhamma sayameva pattacīvaramādāya asītimahātheresu kañci anāmantetvā tigāvutaṃ maggaṃ paccuggamanaṃ katvā rājagahassa ca nāḷandāya ca antare bahuputtakanigrodhamūle pallaṅkaṃ ābhujitvā nisīdi. Nisīdanto pana aññatarapaṃsukūliko viya anisīditvā buddhavesaṃ gahetvā asītihatthā ghanaraṃsiyo 8- vissajjento nisīdi. Iti tasmiṃ khaṇe paṇṇacchattasakaṭacakkakūṭāgārādippamāṇā buddharaṃsiyo 9- ito cito ca vipphandantiyo vidhāvantiyo candasahassasuriyasahassauggamanakālo 10- viya kurumānā taṃ vanantaraṃ 11- ekobhāsaṃ akaṃsu. Dvattiṃsamahāpurisalakkhaṇasiriyā samujjalaṃ tārāgaṇavikasitaṃ @Footnote: 1 cha.Ma.,i. tvaṃ 2 Ma. passanti 3 cha.Ma.,i. kato 4 cha.Ma.,i. sakkontīpi @5 cha.Ma. pavatti 6 Sī.,i. unnami, cha.Ma. unnadi 7 cha.Ma.,i. pabbajitā @8 cha.Ma.,i. ghanabuddharasmiyo 9 cha.Ma.,i. buddharasmiyo 10 Sī....uggamanakāle @11 cha.Ma. vanantaṃ. evamuparipi

--------------------------------------------------------------------------------------------- page164.

Viya gaganatalaṃ, 1- supupphitakamalakuvalayaṃ viya salilaṃ vanantaraṃ virocittha. Nigrodharukkhassa nāma khandho seto hoti, paṇṇāni nāma nīlāni, 2- pakkāni rattāni. Tasmimpana divase setasākho 3- nigrodho suvaṇṇavaṇṇova ahosi. Mahākassapatthero "ayaṃ mayhaṃ satthā bhavissati, imāhaṃ uddissa pabbajito"ti diṭṭhaṭṭhānato paṭṭhāya oṇato 4- gantvā tīsu ṭhānesu vanditvā "satthā me bhante bhagavā, sāvakohamasmi, satthā me bhante bhagavā, sāvakohamasmī"ti āha. Atha naṃ bhagavā avoca "kassapa sace tvaṃ imaṃ nipaccakāraṃ mahāpaṭhaviyā kareyyāsi, sāpi dhāretuṃ na sakkuṇeyya. Tathāgatassa evaṃ guṇamahantatāya tayā 5- kato nipaccakāro mayhaṃ lomampi cāletuṃ na sakkoti. Nisīda kassapa, dāyajjaṃ te dassāmī"ti. Athassa bhagavā tīhi ovādehi upasampadaṃ adāsi. Datvā bahuputtakanigrodhamūlato nikkhamitvā theraṃ pacchāsamaṇaṃ katvā maggaṃ paṭipajji. Satthu sarīraṃ dvattiṃsamahāpurisalakkhaṇavicittaṃ, mahākassapassa sattamahāpurisalakkhaṇapaṭimaṇḍitaṃ. So kāñcanamahānāvāya pacchābandho viya satthu padānupadikaṃ anugañchi. Satthā thokaṃ maggaṃ gantvā maggā okkamma aññatarasmiṃ rukkhamūle nisajjākāraṃ dasseti, thero "nisīditukāmo satthā"ti ñatvā attano pārutaṃ paṭṭapilotikaṃ saṃghāṭiṃ catugguṇaṃ katvā paññāpesi. Satthā tattha nisīditvā hatthena cīvaraṃ parāmasanto 6- "mudukā kho tyāyaṃ kassapa paṭṭapilotikāsaṅghāṭī"ti 7- āha. Thero "satthā me saṅghāṭiyā mudukabhāvaṃ katheti, pārupitukāmo bhavissatī"ti ñatvā "pārupatu bhante bhagavā saṅghāṭin"ti āha. Tvaṃ kiṃ pārupissasi kassapāti. Tumhākaṃ nivāsanaṃ labhanto pārupissāmīti. 8- "kimpana tvaṃ kassapa evaṃ imaṃ paribhogajiṇṇaṃ paṃsukūlaṃ dhāretuṃ sakkhissasi. Mayā hi imassa paṃsukūlassa gahitadivase udakapariyantaṃ katvā mahāpaṭhavī kampi, imaṃ buddhānaṃ paribhogajiṇṇacīvaraṃ nāma jiṇṇaṃ na sakkā parittaguṇena dhāretuṃ, paṭibalena idaṃ @Footnote: 1 cha.Ma.,i. samujjalatārāgaṇaṃ 2 cha.Ma. pattāni nāma nīlāni, i. paṇṇāni nīlāni @3 cha.Ma.,i. satasākho 4 cha.Ma.,i. oṇatoṇato 5 Sī.,i.,cha.Ma. guṇamahantataṃ jānatā tayā @6 Sī. parimaddanto, cha.Ma. parāmasitvā 7 Sī. paṭapilotinaṃ saṅghāṭīti @8 cha.Ma.,i. pārupissāmi bhanteti

--------------------------------------------------------------------------------------------- page165.

Paṭipatti pūraṇasamatthena jātipaṃsukūlikena gahetuṃ vaṭṭatī"ti vatvā therena saddhiṃ cīvaraṃ parivatteti. Evampana cīvaraparivattaṃ katvā therena pārupitacīvaraṃ bhagavā pārupi, satthu cīvaraṃ thero pārupi. Tasmiṃ samaye acetanāpi ayaṃ mahāpaṭhavī "dukkaraṃ bhante kari, 1- attanā pārutacīvaraṃ sāvakassa dinnapubbaṃ nāma natthi, ahaṃ tumhākaṃ guṇaṃ dhāretuṃ na sakkomī"ti vadantī viya udakapariyantaṃ katvā kampi. Theropi "laddhaṃ dāni mayā buddhānaṃ paribhogacīvaraṃ, kiṃ me idāni uttari kattabbaṃ atthī"ti uṇṇatiṃ akatvā buddhānaṃ santikeyeva terasadhutaṅgaguṇe 2- samādāya sattadivasamattaṃ puthujjano hutvā aṭṭhame aruṇe saha paṭisambhidāhi arahattaṃ pāpuṇi. Satthāpi "kassapo bhikkhave candūpamo kulāni upasaṅkamati apakasseva kāyaṃ apakassa cittaṃ niccanavako kulesu appagabbho"ti 3- evamādīhi suttehi theraṃ thometvā aparabhāge etadeva kassapasaṃyuttaṃ atthuppattiṃ katvā "mama sāsane dhutavādānaṃ bhikkhūnaṃ mahākassapo aggo"ti theraṃ ṭhānantare ṭhapesīti. Anuruddhattheravatthu [192] Pañcame dibbacakkhukānaṃ yadidaṃ anuruddhoti dibbacakkhukānaṃ yadidaṃ anuruddhatthero 4- aggoti vadati. Tassa ciṇṇavasitāya aggabhāvo veditabbo. Thero kira bhojanapapañcamattaṃ ṭhapetvā sesakālaṃ ālokaṃ vaḍḍhetvā dibbacakkhunā satte olokentova viharati. Iti ahorattaṃ ciṇṇavasitāya esa dibbacakkhukānaṃ aggo nāma jāto. Apica kappasatasahassaṃ paṭṭhitabhāvena sesadibbacakkhukānaṃ 5- aggova jāto. Tatra cassa pubbakamme 6- ayamanupubbikathā:- ayaṃpi hi kulaputto padumuttarasseva bhagavato kāle pacchābhattaṃ dhammassavanatthaṃ vihāraṃ gacchantena mahājanena saddhiṃ @Footnote: 1 cha.Ma.,i. akattha 2 cha.Ma. terasa dhutaguṇe 3 saṃ.ni. 16/146/190 candūpamāsutta @4 cha.Ma. dibbacakkhukabhikkhūnaṃ anuruddhatthero 5 cha.Ma. pesadibbacakkhukānaṃ @6 cha.Ma.,i. pañhakamme

--------------------------------------------------------------------------------------------- page166.

Agamāsi. Ayaṃ hi tadā aññataro apākaṭanāmo issarakuṭumbiko ahosi. So dasabalaṃ vanditvā parisapariyante ṭhito dhammakathaṃ suṇāti. Satthā desanaṃ yathānusandhiṃ ghaṭetvā 1- ekaṃ dibbacakkhukaṃ bhikkhuṃ etadaggaṭṭhāne ṭhapesi. Tato kuṭumbikassa etadahosi "mahā vatāyaṃ bhikkhu, yaṃ evaṃ satthā sayaṃ dibbacakkhukānaṃ aggabhāve 2- ṭhapesi. Aho vatāhampi anāgate uppajjanakabuddhassa sāsane dibbacakkhukānaṃ aggo bhaveyyan"ti cittaṃ uppādetvā parisantare gantvā svātanāya bhagavantaṃ bhikkhusatasahassena saddhiṃ nimantetvā punadivase buddhappamukhassa bhikkhusaṃghassa mahādānaṃ datvā "mahantaṃ mayā ṭhānantaraṃ paṭṭhitan"ti teneva niyāmena ajja svātanāya 3- nimantetvā sattadivasāni mahādānaṃ pavattetvā saparivārassa bhagavato uttamavatthāni datvā "bhagavā nāhaṃ imaṃ sakkāraṃ dibbasampattiyā na manussasampattiyā vā atthāya karomi, yaṃ pana tumhe ito sattadivasamatthake bhikkhuṃ dibbacakkhukānaṃ aggaṭṭhāne ṭhapayittha, ahampi anāgate ekassa buddhassa sāsane so bhikkhu viya dibbacakkhukānaṃ aggo bhaveyyan"ti paṭṭhanaṃ katvā satthu pādamūle nipajji. Satthā anāgate 4- oloketvā tassa paṭṭhanāya samijjhanabhāvaṃ ñatvā evamāha "ambho purisa anāgate kappasatasahassapariyosāne gotamo nāma buddho uppajjissati, tassa sāsane tvaṃ dibbacakkhukānaṃ aggo anuruddho nāma bhavissasī"ti. Evañca pana vatvā bhattānumodanaṃ katvā vihārameva agamāsi. Kuṭumbikopi yāva buddho dharati, tāva avijjahitameva kalyāṇakammaṃ katvā parinibbute satthari niṭṭhite sattayojanike suvaṇṇacetiye bhikkhusaṃghaṃ upasaṅkamitvā "bhante kiṃ dibbacakkhussa parikamman"ti pucchi. Dīpaṃ dātuṃ vaṭṭati upāsakāti. Sādhu bhante karissāmīti sahassadīpānaṃyeva tāva dīparukkhānaṃ sahassaṃ kāresi, tadanantaraṃ tato parittatare, tadanantaraṃ tato parittatareti anekasahasse dīparukkhe kāresi. Sesadīpā pana aparimāṇā ahesuṃ. @Footnote: 1 Sī.,i. yathānusandhiṃ gahetvā, cha.Ma. yathānusandhikaṃ 2 cha.Ma. aggaṭṭhāne @3 cha.Ma.,i. ajjatanāya svātanāya 4 cha.Ma.,i. anāgataṃ

--------------------------------------------------------------------------------------------- page167.

Evaṃ yāvajīvaṃ kalyāṇakammaṃ katvā devesu ca manussesu ca saṃsaranto kappasatasahassaṃ atikkamitvā kassapasammāsambuddhakāle bārāṇasiyaṃ kuṭumbikagehe nibbattitvā parinibbute satthari niṭṭhite yojanike cetiye bahū kaṃsapātiyo kārāpetvā sappimaṇḍassa pūretvā majjhe ekekaṅgulantarikaṃ ṭhapetvā vaṭṭiyo ṭhapāpetvā 1- ujjāletvā mukhavaṭṭiyo mukhavaṭṭīsu phusāpento 2- cetiyaṃ parikkhipāpetvā attano sabbamahantaṃ kaṃsapātiṃ kāretvā sappimaṇḍassa pūretvā tassā mukhavaṭṭiyaṃ samantato vaṭṭisahassaṃ jālāpetvā majjhaṭṭhāne thūpikapilotikāya veṭhetvā jālāpetvā kaṃsapātiṃ sīsenādāya 3- sabbarattiṃ yojanikaṃ cetiyaṃ anupariyāyi. Evantenāpi attabhāvena yāvajīvaṃ kalyāṇakammaṃ katvā devaloke nibbatto. Puna anuppanne buddhe tasmiṃyeva nagare duggatakulassa gehe paṭisandhiṃ gaṇhitvā tiṇahārako 4- sumanaseṭṭhiṃ nāma nissāya vasi. Annabhārotissa nāmaṃ ahosi. So pana sumanaseṭṭhī devasikaṃ kapaṇaddhikavaṇibbakayācakānaṃ gehadvāre mahādānaṃ deti. Athekadivasaṃ upariṭṭho nāma paccekabuddho gandhamādanapabbate nirodhasamāpattiṃ samāpanno, tato vuṭṭhāya "ajja kassa anuggahaṃ kātuṃ vaṭṭatī"ti vīmaṃsi. Paccekabuddhā ca nāma duggatānukampakā honti, so "ajja mayā annabhārassa anuggahaṃ kātuṃ vaṭṭatī"ti cintetvā idāni annabhāro aṭṭavito 5- attano gehaṃ āgamissatī"ti ñatvā pattacīvaraṃ ādāya gandhamādanapabbatato 6- vehāsaṃ abbhuggantvā gāmadvāreyeva annabhārassa sammukhe paccuṭṭhāsi. Annabhāro paccekabuddhaṃ tucchapattahatthaṃ disvā paccekabuddhaṃ abhivādetvā "api bhante bhikkhaṃ labhitthā"ti pucchi. Labhissāma mahāpuññāti. "bhante thokaṃ idheva hothā"ti vegena gantvā attano gehe mātugāmaṃ pucchi "bhadde mayhaṃ ṭhapitabhāgabhattaṃ atthi, natthī"ti. Atthi sāmīti. So tatova gantvā paccekabuddhassa @Footnote: 1 cha.Ma.,i. ekekaṃ guḷapiṇḍaṃ ṭhapetvā 2 Sī. saṃsāpento, cha.Ma.,i. mukhavaṭṭiyā @mukhavaṭṭiṃ phusāpento 3 Sī. sīse ṭhapetvā 4 cha.Ma. ayaṃ pāṭho na dissati @5 Sī. aṭavito 6 cha.Ma....pabbatā

--------------------------------------------------------------------------------------------- page168.

Hatthato pattaṃ ādāya āgantvā "bhadde mayaṃ purimattabhāve kalyāṇakammassa akatattā bhatiṃ paccāsiṃsamānā viharāma, 1- amhākaṃ dātukamyatāya sati deyyadhammo na hoti, deyyadhamme sati paṭiggāhakaṃ na labhāma, ajja me upariṭṭhapaccekabuddhova diṭṭho, bhāgabhattañca atthi, mayhaṃ bhāgabhattaṃ imasmiṃ patte pakkhipāhī"ti. Byattā itthī "yato mayhaṃ sāmiko bhāgabhattaṃ deti, mayāpi imasmiṃ dāne bhāginiyā bhavitabban"ti attano bhāgabhattampi upariṭṭhapaccekabuddhassa patte patiṭṭhapetvā adāsi. Annabhāro bhattapattaṃ āharitvā paccekabuddhassa hatthe ṭhapetvā "bhante evarūpā dujjīvitā 2- muccāmā"ti āha. Evaṃ hotu mahāpuññāti. So attano uttarasāṭakaṃ ekasmiṃ padese attharitvā "bhante idha nisīditvā paribhuñjathā"ti āha. Paccekabuddho tattha nisīditvā navavidhaṃ pāṭikullaṃ paccavekkhitvā paribhuñji. Paribhuttakāle annabhāro pattadhovanaudakaṃ adāsi. Paccekabuddho niṭṭhitabhattakicco:- "icchitaṃ paṭṭhitaṃ tuyhaṃ 3- khippameva 4- samijjhatu sabbe pūrentu saṅkappā cando pannaraso 5- yathā. Icchitaṃ paṭṭhitaṃ tuyhaṃ khippameva samijjhatu sabbe pūrentu saṅkappā maṇi jotiraso yathā"ti 6- anumodanaṃ katvā maggaṃ paṭipajji. Sumanaseṭṭhissa chatte adhivaṭṭhā devatā "aho dānaṃ paramadānaṃ upariṭṭhe supatiṭṭhitan"ti tikkhattuṃ vatvā sādhukāraṃ adāsi. Sumanaseṭṭhī "kiṃ tvaṃ maṃ ettakaṃ kālaṃ dānaṃ dadamānaṃ na passasī"ti āha. Nāhaṃ tava dāne sādhukāraṃ demi, annabhārena upariṭṭhapaccekabuddhassa dinnapiṇḍapāte pasīditvā sādhukāraṃ demīti. @Footnote: 1 Sī. bhojanaṃ paccāsiṃsamānā vicarāma 2 Sī.,i. dujjīvikā 3 Sī. tumhaṃ @4 cha.Ma.,i. sabbameva 5 Sī. paṇṇarasī 6 cha.Ma. dutiyagāthā na dissati

--------------------------------------------------------------------------------------------- page169.

Sumanaseṭṭhī cintesi "acchariyaṃ vatidaṃ, ahaṃ ettakaṃ kālaṃ dānaṃ dento devatā 1- sādhukāraṃ dāpetuṃ nāsakkhiṃ, ayaṃ annabhāro maṃ nissāya vasanto anurūpassa 2- paṭiggāhakapuggalassa laddhattā ekapiṇḍapātadāneneva sādhukāraṃ dāpesi, etassa anucchavikaṃ datvā etaṃ piṇḍapātaṃ mama santakaṃ kātuṃ vaṭṭatī"ti annabhāraṃ pakkosāpetvā "ajja tayā kassaci kiñci dānaṃ dinnaṃ atthī"ti pucchi. 3- Āma ayya, upariṭṭhapaccekabuddhassa me attano bhāgabhattaṃ dinnanti. Handa bho kahāpaṇaṃ gaṇhitvā etaṃ piṇḍapātaṃ mayhaṃ dehīti. Na demi ayyāti. So yāva sahassaṃ vaḍḍhesi, annabhāro "sahassenapi na demī"ti āha. Hotu bho, yadi piṇḍapātaṃ na desi, sahassaṃ gaṇhitvā pattiṃ me dehīti. "etampi dātuṃ yuttaṃ vā na yuttaṃ vāti na jānāmi, ayyampana upariṭṭhapaccekabuddhaṃ pucchitvā sace dātuṃ yuttaṃ bhavissati, dassāmi no ce na dassāmīti. So gantvā 4- paccekabuddhaṃ sampāpuṇitvā "bhante sumanaseṭṭhī mayhaṃ sahassaṃ datvā tumhākaṃ dinnapiṇḍapāte pattiṃ yācati, dammi, na dammī"ti. Upamante paṇḍita karissāmi, seyyathāpi kulasatike gāme ekasmiṃyeva ghare dīpaṃ jāleyya, sesā attano telena vaṭṭiṃ temetvā jālāpetvā gaṇheyyuṃ, purimadīpassa pabhā atthi natthīti. Atirekatarā bhante pabhā hotīti. Evameva paṇḍita ulluṅkayāgu vā hotu kaṭacchubhikkhā vā, attano piṇḍapāte paresaṃ pattiṃ dentassa sahassaṃ vā satasahassaṃ vā, yattakānaṃ deti, tattakānaṃ puññaṃ vaḍḍhati. 5- Tvaṃ dento ekameva piṇḍapātaṃ adāsi, sumanaseṭṭhissa pana pattiyā dinnāya dve piṇḍapātā honti eko tava, eko tassāti. So paccekabuddhaṃ abhivādetvā sumanaseṭṭhissa santikaṃ gantvā "piṇḍapāte pattiṃ gaṇha sāmī"ti āha. Handa kahāpaṇasahassaṃ gaṇhāti. Nāhaṃ piṇḍapātaṃ vikkiṇāmi, saddhāya pana tumhākaṃ pattiṃ demīti. Tāta tvaṃ mayhaṃ saddhāya pattiṃ @Footnote: 1 Sī. devatāhi, cha.Ma. devataṃ 2 Sī. sādhurūpassa 3 cha.Ma.,i. dinnanti pucchi @4 cha.Ma. bhavissati dassāmīti gantvā 5 Sī. yattakaṃ deti, tattakaṃ vaḍḍhati

--------------------------------------------------------------------------------------------- page170.

Desi, ahampana tuyhaṃ guṇaṃ pūjento imaṃ sahassaṃ demi, gaṇha tātāti. So "evaṃ hotū"ti sahassaṃ gaṇhi. Tāta tuyhaṃ sahassaṃ laddhakālato paṭṭhāya sahatthā kammakaraṇakiccaṃ natthi, vīthiyaṃ gharaṃ māpetvā vasa. Sace yena tuyhaṃ attho, taṃ 1- ahante dammi āharāpetvā gaṇhāti. Nirodhasamāpattito vuṭṭhitapaccekabuddhassa dinnapiṇḍapāto nāma taṃ divasameva vipākaṃ deti. Tasmā sumanaseṭṭhī aññadivase annabhāraṃ gahetvā rājakulaṃ agacchantopi taṃdivasaṃ gahetvāva gato. Annabhārassa puññaṃ āgamma rājā seṭṭhiṃ anoloketvā annabhārameva olokesi. Kiṃ deva imaṃ purisaṃ ativiya olokesīti. Aññaṃ divasaṃ adiṭṭhapubbattā olokemīti. Oloketabbayuttako esa devāti. Ko panassa oloketabbayuttako guṇoti. Ajja attano bhāgabhattaṃ sayaṃ abhuñjitvā upariṭṭhapaccekabuddhassa dinnattā mama hatthato sahassaṃ labhi devāti. Ko nāma esoti. Annabhāro nāma devāti. "tava hatthato laddhattā mamāpi hatthato laddhuṃ arahati, ahampissa pūjaṃ karissāmī"ti vatvā sahassaṃ adāsi. Etassa vasanagehaṃ jānātha bhaṇeti. Sādhu devāti. Te etaṃ gehaṭṭhānaṃ sodhetvā 2- kuddālena āhatāhataṭṭhāne piṅgalanidhikumbhiyo 3- gīvāya gīvaṃ āhacca ṭhitā disvā rañño ārocayiṃsu. Rājā "tenahi gantvā khanathā"ti āha. Tesaṃ khanantānaṃ khanantānaṃ heṭṭhā gacchanti. Puna gantvā rañño ārocayiṃsu. Rājā "annabhārassa vacanena khanathā"ti āha. Te gantvā annabhārassa vacanena 4- khaniṃsu. Kuddālena āhatāhataṭṭhāne ahicchattakamakulāni viya kumbhiyo uṭṭhahiṃsu. Te dhanaṃ āharitvā rañño santike rāsiṃ akaṃsu. Rājā amacce sannipātetvā "imasmiṃ nagare kassa 5- ettakaṃ dhanaṃ atthī"ti pucchi. Natthi kassaci devāti. Tenahi ayaṃ annabhāro imasmiṃ nagare dhanaseṭṭhī nāma hotūti. Taṃdivasameva seṭṭhicchattaṃ labhi. @Footnote: 1 Sī. taṃ maṃ 2 cha.Ma. sodhentā 3 cha.Ma. nidhikumbhiyo 4 cha.Ma. annabhārasseva @vacananti 5 cha.Ma. aññassa

--------------------------------------------------------------------------------------------- page171.

So tato paṭṭhāya yāvajīvaṃ kalyāṇakammaṃ katvā tato cuto devaloke nibbatto. Dīgharattaṃ devamanussesu saṃsaritvā amhākaṃ satthu uppajjanakāle kapilavatthunagare amitodanassa 1- sakkassa gehe paṭisandhiṃ gaṇhi. Nāmagahaṇadivasepissa manussā anuruddhoti nāmaṃ akaṃsu. Mahānāmasakkassa kaniṭṭhabhātā satthu cullapituputto paramasukhumālo mahāpuñño ahosi. Suvaṇṇapātiyaṃyevassa bhattaṃ uppajji. Athassa mātā ekadivasaṃ "mama puttaṃ natthīti padaṃ jānāpessāmī"ti ekaṃ suvaṇṇapātiṃ aññāya suvaṇṇapātiyā 2- pidahitvā tucchakaṃyeva pesesi, antarāmagge devatā dibbapūvehi pūresuṃ. Evaṃ mahāpuñño ahosi. Tiṇṇaṃ utūnaṃ anucchavikesu tīsu pāsādesu alaṅkatanāṭakitthīhi parivuto devo viya sampattiṃ anubhavi. Amhākaṃpi bodhisatto tasmiṃ samaye tusitapurā cavitvā suddhodanamahārājassa aggamahesiyā kucchismiṃ paṭisandhiṃ gahetvā anukkamena vuḍḍhippatto ekūnatiṃsa vassāni agāramajjhe vasitvā mahābhinikkhamanaṃ nikkhamitvā anukkamena paṭividdhasabbaññutañāṇo bodhimaṇḍe sattasattāhaṃ vītināmetvā isipatane migadāye dhammacakkappavattanaṃ pavattetvā lokānuggahaṃ karonto rājagahaṃ āgamma "putto me rājagahaṃ āgato"ti sutvā "gacchatha bhaṇe 3- me puttaṃ ānethā"ti pitarā pahite sahassasahassaparivāre dasa amacce ehibhikkhupabbajjāya pabbājetvā kāḷudāyittherena cārikagamanaṃ āyācito rājagahato vīsatisahassabhikkhuparivāro nikkhamitvā kapilavatthupuraṃ gantvā ñātisamāgame anekehi iddhipāṭihāriyehi sappāṭihāriyaṃ vicittadhammadesanaṃ katvā mahājanaṃ amatapānaṃ pāyetvā dutiyadivase pattacīvaramādāya nagaradvāre ṭhatvā "kiṃ nu kho kulanagaraṃ āgamanaṃ 4- sabbaññubuddhānaṃ āciṇṇan"ti āvajjamāno "sapadānaṃ piṇḍāya caraṇaṃ āciṇṇan"ti ñatvā sapadānaṃ piṇḍāya caranto "putto me 5- piṇḍāya caratī"ti sutvā āgatassa rañño dhammaṃ kathetvā tena sakanivesanaṃ @Footnote: 1 Sī. amittodanassa 2 Sī. suvaṇṇathālaṃ aññena suvaṇṇathālena 3 ka. gaccha @4 cha.Ma. āgatānaṃ 5 Sī. te

--------------------------------------------------------------------------------------------- page172.

Pavesetvā katasakkārasammāno tattha kattabbaṃ ñātijanānuggahaṃ katvā rāhulakumāraṃ pabbājetvā na cirasseva kapilavatthupurato mallaraṭṭhe cārikañcaramāno anupiyaambavanaṃ agamāsi. Tasmiṃ samaye suddhodanamahārājā sakyakulāni 1- sannipātetvā āha "sace mama putto agāraṃ ajjhāvasissa, rājā abhavissa cakkavatti sattaratanasamannāgato. Nattāpi me rāhulakumāro khattiyagaṇena saddhiṃ taṃ parivāretvā acarissa, tumhepi ca etamatthaṃ jānātha. Idāni pana me putto buddho jāto, khattiyāvassa parivārā hontu. Tumhe ekekakulato ekekaṃ dārakaṃ dethā"ti. Evaṃ vutte ekappahāreneva sahassakhattiyakumārā pabbajiṃsu. Tasmiṃ samaye mahānāmo kuṭumbikassa sāmiko hoti. So anuruddhaṃ sakkaṃ upasaṅkamitvā etadavoca "etarahi tāta anuruddha abhiññātā abhiññātā sakyakumārā bhagavantaṃ pabbajitaṃ anupabbajanti, amhākañca kulā 2- natthi koci agārasmā anagāriyaṃ pabbajito. Tenahi tvaṃ vā pabbaja, ahaṃ vā pabbajissāmī"ti. So tassa vacanaṃ sutvā gharāvāse ruciṃ akatvā attasattamo agārasmā anagāriyaṃ pabbajito. Tassa pabbajjānukkamo saṃghabhedakkhandhake 3- āgatova. Evaṃ anupiyaambavanaṃ gantvā pabbaji, tesu 4- tasmiṃyeva antovasse bhaddiyatthero arahattaṃ pāpuṇi, anuruddhatthero dibbacakkhuṃ nibbattesi, devadatto aṭṭha samāpattiyo nibbattesi, ānandatthero sotāpattiphale patiṭṭhāsi, bhagutthero ca kimbilatthero 5- ca pacchā arahattaṃ pāpuṇiṃsu. Tesampana sabbesaṃpi therānaṃ attano attano āgataṭṭhāne pubbapaṭṭhanābhinīhāro āgamissati. 6- Ayaṃ pana anuruddhatthero dhammasenāpatissa santike kammaṭṭhānaṃ gahetvā cetiyaraṭṭhe pācīnavaṃsamigadāyaṃ gantvā samaṇadhammaṃ karonto satta mahāpurisavitakke vitakkesi, aṭṭhame kilamati. Satthā "anuruddho aṭṭhame mahāpurisavitakke kilamatī"ti ñatvā "tassa saṅkappaṃ pūressāmī"ti tattha gantvā @Footnote: 1 Sī. sākiyānaṃ gaṇaṃ, cha.Ma. sākiyajanaṃ 2 cha.Ma.,i. amhākaṃ kule @3 vi.cu. 7/330/112 4 cha.Ma.,i. pabbajitesu pana tesu 5 cha.Ma. kimilatthero @6 Sī.,i. āvibhavissati

--------------------------------------------------------------------------------------------- page173.

Paññattavarabuddhāsane nisinno aṭṭhamaṃ mahāpurisavitakkaṃ pūretvā catupaccayasantosa- bhāvanārāmapaṭimaṇḍitaṃ mahāariyavaṃsapaṭipadaṃ 1- kathetvā ākāsena 2- uppatitvā bhesakaḷāvanameva gato. Thero tathāgate gatamatteyeva tevijjo mahākhīṇāsavo hutvā "satthā mayhaṃ manaṃ jānitvā āgantvā aṭṭhamaṃ mahāpurisavitakkaṃ pūretvā adāsi, so ca me manoratho matthakaṃ patto"ti buddhānaṃ madhuradhammadesanaṃ 3- attano ca paṭividdhadhammaṃ ārabbha imā udānagāthā abhāsi 4- :- "mama saṅkappamaññāya satthā loke anuttaro manomayena kāyena iddhiyā upasaṅkami. Yathā 5- me ahu saṅkappo tato uttari desayi nippapañcarato buddho nippapañcamadesayi. Tassāhaṃ dhammamaññāya vihāsiṃ sāsane rato tisso vijjā anuppattā kataṃ buddhassa sāsanan"ti. 6- Atha naṃ aparabhāge satthā jetavanamahāvihāre viharanto "mama sāsane dibbacakkhukānaṃ anuruddho aggo"ti aggaṭṭhāne ṭhapesīti. Bhaddiyattheravatthu [193] Chaṭṭhe uccākulikānanti ucce kule jātānaṃ. Bhaddiyoti anuruddhattherena saddhiṃ nikkhanto sakyarājā. Kāḷigodhāya puttoti kāḷavaṇṇā sā devī, godhāti panassā nāmaṃ. Tasmā kāḷigodhāti vuccati, tassā puttoti attho. @Footnote: 1 aṅ.aṭṭhaka. 23/210(30)/232 anuruddhamahāvitakkasutta (syā) 2 cha.Ma.,i. ākāse @3 cha.Ma.,i. dhammadesanaṃ 4 Sī.,i. udānagāthā āha 5 cha.Ma. yadā, @aṅ.aṭṭhaka. 23/120/239 (syā), khu.thera. 26/902/387 yadā @6 khu.thera. 26/901-3/389 anuruddhattheragāthā

--------------------------------------------------------------------------------------------- page174.

Kasmā panāyaṃ uccākulikānaṃ aggoti vutto, kiṃ tato uccākulikatarā natthīti? āma natthi. Tassa hi mātā sākiyānīnaṃ antare vayena sabbajeṭṭhikā, so evaṃ vā 1- sākiyakule sampattaṃ rajjaṃ pahāya pabbajito. Tasmā uccākulikānaṃ aggoti vutto. Apica pubbe paṭṭhanānubhāvena esa anupaṭipāṭiyā pañcajātisatāni rājakule nibbattitvā rajjaṃ kāresiyeva. So imināpi kāraṇena uccākulikānaṃ aggoti vutto. Pañhākamme panassa ayamanupubbikathā:- ayampi hi atīte padumuttarabuddhakāle mahābhogakule nibbatto vuttanayeneva dhammassavanatthāya gato. Taṃdivasaṃ satthārā 2- ekaṃ bhikkhuṃ uccākulikānaṃ bhikkhūnaṃ aggaṭṭhāne ṭhapitaṃ 3- disvā "mayāpi anāgate ekassa buddhassa sāsane uccākulikānaṃ bhikkhūnaṃ aggena bhavituṃ vaṭṭatī"ti tathāgataṃ nimantetvā sattadivasāni buddhappamukhassa bhikkhusaṃghassa mahādānaṃ datvā "bhante ahaṃ imassa dānassa phalena aññaṃ sampattiṃ na ākaṅkhāmi, anāgate pana ekassa buddhassa sāsane uccākulikānaṃ bhikkhūnaṃ aggo bhaveyyan"ti paṭṭhayitvā pādamūle nipajji. Satthā anāgataṃ olokento samijjhanabhāvaṃ disvā "samijjhissati te idaṃ kammaṃ, ito kappasatasahassāvasāne gotamo nāma buddho uppajjissati, tvaṃ tassa sāsane uccākulikānaṃ bhikkhūnaṃ aggo bhavissasī"ti byākaritvā bhattānumodanaṃ katvā vihāraṃ agamāsi. Sopi taṃ byākaraṇaṃ sutvā 4- uccākulikānaṃ saṃvattanikakammaṃ pucchitvā dhammāsanāni kāretvā tesu paccattharaṇāni santharāpetvā dhammavījaniyo dhammakathikavattaṃ uposathāgāre padīpateladānanti evaṃ yāvajīvaṃ bahuvidhaṃ kalyāṇakammaṃ katvā tattha kālaṃ katvā 5- devesu ca manussesu ca saṃsaranto kassapadasabalassa ca amhākañca bhagavato antare bārāṇasiyaṃ kuṭumbikassa ghare nibbatto. @Footnote: 1 Sī.,i. soyeva ca 2 cha.Ma. satthāraṃ 3 cha.Ma. ṭhapentaṃ 4 cha.Ma.,i. labhitvā @5 cha.Ma.,i. kālakato

--------------------------------------------------------------------------------------------- page175.

Tena ca samayena sambahulā paccekabuddhā gandhamādanapabbatā āgamma bārāṇasiyaṃ gaṅgāya nadītīre 1- phāsukaṭṭhāne nisīditvā piṇḍapātaṃ paribhuñjanti, so kuṭumbiko tesaṃ nibaddhameva tasmiṃ ṭhāne taṃ 2- bhattavissaggakaraṇaṃ ñatvā aṭṭha pāsāṇaphalakāni attharitvā yāvajīvaṃ paccekabuddhe upaṭṭhahi. Athekaṃ buddhantaraṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde kapilavatthunagare khattiyakule nibbatti. Nāmagahaṇadivase cassa bhaddiyakumāroti nāmaṃ akaṃsu. So puññaṃ 3- āgamma heṭṭhā anuruddhasutte vuttanayeneva channaṃ khattiyānaṃ abbhantaro hutvā satthari anupiyaambavane viharante satthu santike pabbajitvā arahattaṃ pāpuṇi. Atha satthā aparabhāge jetavanamahāvihāre viharanto "mama sāsane uccākulikānaṃ kāḷigodhāya putto bhaddiyatthero aggo"ti aggaṭṭhāne ṭhapesīti. Lakuṇṭakabhaddiyattheravatthu [194] Sattame mañjussarānanti madhurasarānaṃ. Lakuṇṭakabhaddiyoti ubbedhena rasso, nāmena bhaddiyo. Tassāpi pañhākamme ayamanupubbikathā:- ayaṃpi hi padumuttarabuddhakāle haṃsavatīnagare mahābhogakule nibbatto vuttanayeneva dhammassavanatthāya vihāraṃ gato. Tasmiṃ samaye satthārā 4- ekaṃ mañjussaraṃ bhikkhuṃ etadagge ṭhapitaṃ 5- disvā "aho vatāhampi anāgate ayaṃ bhikkhu viya ekassa buddhassa sāsane mañjussarānaṃ bhikkhūnaṃ aggo bhaveyyan"ti cittaṃ uppādetvā satthāraṃ nimantetvā sattadivasāni buddhappamukhassa bhikkhusaṃghassa mahādānaṃ datvā "bhante ahaṃ imassa dānassa phalena aññaṃ sampattiṃ na ākaṅkhāmi, anāgate pana ekassa buddhassa sāsane mañjussarānaṃ bhikkhūnaṃ aggo bhaveyyan"ti paṭṭhayitvā satthu pādamūle nipajji. Satthā anāgataṃ oloketvā 6- samijjhanabhāvaṃ disvā "samijjhissati te idaṃ kammaṃ, @Footnote: 1 cha.Ma.,i. tīre 2 cha.Ma.,i. tanti pāṭho na dissati 3 cha.Ma.,i. vayaṃ @4 cha.Ma.,i. satthāraṃ 5 cha.Ma.,i. ṭhapentaṃ 6 cha.Ma.,i. olokento

--------------------------------------------------------------------------------------------- page176.

Ito kappasatasahassāvasāne gotamo nāma buddho uppajjissati, tvaṃ tassa sāsane mañjussarānaṃ bhikkhūnaṃ aggo bhavissasī"ti byākaritvā vihāraṃ agamāsi. Sopi taṃ byākaraṇaṃ labhitvā yāvajīvaṃ kalyāṇakammaṃ katvā tattha 1- kālakato devesu ca manussesu ca saṃsaranto vipassisammāsambuddhakāle cittapattakokilo nāma hutvā kheme migadāye vasanto ekadivasaṃ himavantaṃ gantvā madhuraṃ ambaphalaṃ tuṇḍena gahetvā āgacchanto bhikkhusaṃghaparivutaṃ satthāraṃ disvā vanditvā 2- cintesi "ahaṃ aññesu divasesu rittako tathāgataṃ passāmi, ajja pana me imaṃ ambapakkaṃ puttakānaṃ atthāya ābhataṃ. Tesaṃ aññampi āharitvā dassāmi, imampana dasabalassa dātuṃ vaṭṭatī"ti otaritvā ākāse carati. Satthā tassa cittaṃ ñatvā asokattheraṃ nāma upaṭṭhākaṃ oloketi, 3- so pattaṃ nīharitvā satthu hatthe ṭhapesi. So kokilo dasabalassa patte ambapakkaṃ patiṭṭhāpesi. Satthā tattheva nisīditvā taṃ paribhuñji. Kokilo pasannacitto punappunaṃ dasabalassa guṇe āvajjetvā dasabalaṃ vanditvā attano kulāvakaṃ gantvā sattāhaṃ pītisukhena vītināmesi. Ettakaṃ tasmiṃ attabhāve kalyāṇakammaṃ kataṃ 4- iminā kammena 5- saro madhuro ahosi. Kassapasammāsambuddhakāle pana cetiye āraddhe "kiṃ pamāṇaṃ karoma, sattayojanappamāṇaṃ. Atimahantaṃ evaṃ, 6- chayojanaṃ karoma. Idampi atimahantaṃ, pañcayojanaṃ karoma, catuyojanaṃ karoma, tiyojanaṃ, dviyojanan"ti vutte ayaṃ tadā jeṭṭhavaḍḍhakī hutvā "etha bho anāgate sukhapaṭijaggiyaṃ kātuṃ vaṭṭatī"ti vatvā rajjuṃ ādāya parikkhipanto gāvutamatthake ṭhatvā "ekekaṃ mukhaṃ gāvutaṃ gāvutaṃ hotu 7- cetiyaṃ yojanāvaṭṭaṃ yojanubbedhaṃ bhavissatī"ti āha. Te tassa vacanena 8- aṭṭhaṃsu iti appamāṇassa buddhassa pamāṇaṃ akāsīti. Tena kammena nibbattaṭṭhāne 9- aññehi hīnappamāṇo 10- ahosi. @Footnote: 1 cha.Ma. tato 2 cha.Ma.,i. ayaṃ pāṭho na dissati 3 cha.Ma.,i. olokesi @4 cha.Ma.,i. katanti pāṭho na dissati 5 Sī.,i. iminā puññakammena, @cha.Ma. imināssa kammena 6 cha.Ma.,i. etaṃ 7 cha.Ma. hoti, i. hotūti @8 cha.Ma.,i. vacane 9 cha.Ma.,i. nibbattanibbattaṭṭhāne 10 cha.Ma.,i. hīnatarappamāṇo

--------------------------------------------------------------------------------------------- page177.

So amhākaṃ satthu kāle sāvatthiyaṃ mahābhogakule nibbatti. "bhaddiyo"tissa nāmaṃ akaṃsu. So vayappatto satthari jetavane mahāvihāre paṭivasante vihāraṃ gantvā dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā satthu santike kammaṭṭhānaṃ gahetvā vipassanāya kammaṃ karonto arahattaṃ pāpuṇi. Atha naṃ satthā aparabhāge ariyagaṇamajjhe nisinno mañjussarānaṃ bhikkhūnaṃ aggaṭṭhāne ṭhapesīti. Piṇḍolabhāradvājattheravatthu [195] Aṭṭhame sīhanādikānanti sīhanādaṃ nadantānaṃ. Yadidaṃ piṇḍolabhāradvājo aggo 1- so kira arahattappattadivase apāpuraṇaṃ 2- ādāya vihārena vihāraṃ pariveṇena pariveṇaṃ gantvā "yassa magge vā phale vā kaṅkhā atthi, so maṃ pucchatū"ti sīhanādaṃ nadanto vicari. Buddhānaṃ purato ṭhatvā "imasmiṃ bhante sāsane kattabbakiccaṃ mayhaṃ matthakaṃ pattan"ti sīhanādaṃ nadati. 3- Tasmā sīhanādikānaṃ aggo nāma jāto. Pañhākamme panassa ayamanupubbikathā:- ayaṃ kira padumuttarabuddhakāle pabbatapāde sīhayoniyaṃ nibbatto. Satthā paccūsasamaye lokaṃ volokento tassa hetusampattiṃ disvā haṃsavatiyaṃ piṇḍāya caritvā pacchābhattaṃ sīhe gocarāya pakkante tassa nivāsanaguhaṃ 4- pavisitvā ākāsena pallaṅkaṃ ābhujitvā nirodhaṃ samāpajjitvā nisīdi. Sīho gocaraṃ labhitvā nivatto guhādvāre ṭhito antoguhāyaṃ dasabalaṃ nisinnaṃ disvā "mama vasanaṭṭhānaṃ āgantvā añño satto nisīdituṃ samattho nāma natthi, mahanto vatāyaṃ puriso, yo antoguhāyaṃ pallaṅkaṃ ābhujitvā nisinno. Sarīrappabhāpissa samantā pattharitvā 5- gatā, mayā evarūpaṃ acchariyaṃ adiṭṭhapubbaṃ. Ayaṃ puriso imasmiṃ loke pūjanīyānaṃ aggo bhavissatīti, 6- mayāpissa yathāsatti yathābalaṃ @Footnote: 1 cha.Ma. piṇḍolabhāradvājoti, i. piṇḍolabhāradvājo aggoti @2 cha.Ma.,i. avāpuraṇaṃ. evamuparipi 3 cha.Ma.,i. nadi 4 cha.Ma. vasanaguhaṃ, @i. nivāsaguhaṃ 5 cha.Ma. pharitvā 6 cha.Ma.,i. bhavissati

--------------------------------------------------------------------------------------------- page178.

Sakkāraṃ kātuṃ vaṭṭatī"ti jalajathalajāni nānākusumāni āharitvā bhūmito yāva nisinnapallaṅkaṭṭhānā pupphāsanaṃ pattharitvā sabbarattiṃ sammukhaṭṭhāne tathāgataṃ namassamāno aṭṭhāsi. Punadivase purāṇapupphāni apanetvā navapupphehi āsanaṃ patthari. 1- Eteneva niyāmena sattadivasāni pupphāsanaṃ paññāpetvā balavapītisomanassaṃ nibbattetvā guhādvāre ārakkhaṃ gaṇhāti. Sattame divase satthā nirodhato vuṭṭhāya guhādvāre aṭṭhāsi. Sīhopi migarājā tathāgataṃ tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu vanditvā apakkamitvā 2- aṭṭhāsi. Satthā "vaṭṭissati ettako upanissayo etassā"ti vehāsaṃ abbhuggantvā vihārameva gato. Sopi sīho buddhavippayogena 3- dukkhito kālaṃ katvā haṃsavatīnagare mahāsālakule 4- paṭisandhiṃ gaṇhitvā vayappatto ekadivasaṃ nagaravāsīhi saddhiṃ vihāraṃ gantvā dhammadesanaṃ sutvā satthāraṃ ekaṃ bhikkhuṃ sīhanādikānaṃ aggaṭṭhāne ṭhapentaṃ disvā vuttanayeneva sattāhaṃ mahādānaṃ pavattetvā taṃ ṭhānantaraṃ patthetvā satthārā samijjhanabhāvaṃ disvā byākato yāvajīvaṃ kusalaṃ katvā tattha kālakato devesu ca manussesu ca saṃsaranto imasmiṃ buddhuppāde rājagahanagare brāhmaṇamahāsālakule nibbatti. Nāmena bhāradvājo nāma ahosi. So vayappatto tayo vede uggaṇhitvā pañcamāṇavakasatānaṃ mante vācento vicarati. So attano jeṭṭhakabhāvena nimantanaṭṭhānesu sabbesaṃ bhikkhaṃ sayameva sampaṭicchi. Eso kira īsakaṃ loladhātuko ahosi. So tehi māṇavehi saddhiṃ "kuhiṃ kuhiṃ yāgubhattakhajjakāni 5- pariyesamāno carati. So gatagataṭṭhāne piṇḍameva paṭimānento caratīti piṇḍolabhāradvājotveva nāmaṃ paññāyati. 6- So ekadivasaṃ satthari rājagahamanuppatte dhammakathaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto arahattaṃ pāpuṇi. Arahattaṃ pattavelāyameva @Footnote: 1 cha.Ma.,i. santhari 2 cha.Ma.,i. paṭikkamitvā 3 cha.Ma.,i. buddhaviyogena @4 Sī.,i. mahābhogakule 5 Sī.,i. kahaṃ bhattanti...., cha.Ma. kuhiṃ yāgu kuhiṃ @bhattanti yāgubhattakhajjakāneva 6 cha.Ma.,i. paññāyi

--------------------------------------------------------------------------------------------- page179.

Apāpuraṇaṃ ādāya vihārena vihāraṃ pariveṇena pariveṇaṃ gantvā "yassa magge vā phale vā kaṅkhā atthi, so maṃ pucchatū"ti sīhanādaṃ nadanto vicari. So ekadivasaṃ rājagahaseṭṭhinā 1- veḷuparamparāya ussāpetvā ākāse laggitaṃ jayakusumavaṇṇaṃ 2- candanasārapattaṃ iddhiyā ādāya sādhukāraṃ dadantena mahājanena parivuto vihāraṃ gantvā 3- tathāgatassa hatthe ṭhapesi. Satthā jānantova paṭipucchi "kuto te bhāradvāja ayaṃ patto laddho"ti. So laddhakāraṇaṃ kathesi. Satthā "tvaṃ evarūpaṃ uttarimanussadhammaṃ 4- mahājanassa dassesi, akattabbaṃ tayā katan"ti anekapariyāyena vigarahitvā "na bhikkhave gihīnaṃ uttarimanussadhammaṃ iddhipāṭihāriyaṃ dassetabbaṃ, yo dasseyya, āpatti dukkaṭassā"ti 5- sikkhāpadaṃ paññāpesi. Atha bhikkhusaṃghamajjhe kathā udapādi "sīhanādiyatthero arahattaṃ pattadivase bhikkhusaṃghamajjhe `yassa magge vā phale vā kaṅkhā atthi, so maṃ pucchatū'ti kathesi. Buddhānampi sammukhe attano arahattappattiṃ kathesi, aññe sāvakā tuṇhī ahesuṃ. Attano sīhanādikabhāveneva mahājanassa pasādaṃ janetvā vehāsaṃ abbhuggantvā candanasārapattañca gaṇhī"ti. Te bhikkhū ime tayopi guṇe ekato katvā satthu kathayiṃsu. buddhā ca nāma garahitabbayuttake 6- garahanti, pasaṃsitabbayuttake pasaṃsanti 7- imasmiṃ ṭhāne therassa pasaṃsitabbayuttakameva aggaṃ 8- gahetvā "tiṇṇaṃ kho pana bhikkhave indriyānaṃ bhāvitattā bahulīkatattā bhāradvājo bhikkhu aññaṃ byākāsi `khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī'ti. Katamesaṃ tiṇṇaṃ, satindriyassa samādhindriyassa paññindriyassa. Imesaṃ kho bhikkhave tiṇṇaṃ indriyānaṃ bhāvitattā bahulīkatattā bhāradvājo bhikkhu aññaṃ byākāsi `khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī"ti 9- theraṃ pasaṃsitvā sīhanādikānaṃ bhikkhūnaṃ aggaṭṭhāne ṭhapesīti. @Footnote: 1 Ma. rājagahaseṭṭhino 2 cha.Ma.,i. jayasumanavaṇṇaṃ 3 cha.Ma.,i. āgantvā @4 Sī.,i. uttamasāradhammaṃ 5 vi.cu. 7/252/11 khuddakavatthukhandhaka @6 cha.Ma.,i....yuttakaṃ. evamuparipi 7 cha.Ma.,i. pasaṃsantīti 8 Sī.,i.,cha.Ma. aṅgaṃ @9 saṃ.Ma. 19/519/197 piṇḍolabhāradvājasutta

--------------------------------------------------------------------------------------------- page180.

Mantāniputta 1- puṇṇattheravatthu [196] Navame puṇṇo mantāniputtoti nāmena puṇṇo, mantāni- brāhmaṇiyā pana so putto. 2- Tassa pañhākamme ayamanupubbikathā:- ayaṃ kira padumuttaradasabalassa uppattito puretarameva haṃsavatīnagare brāhmaṇamahāsālakule nibbatti. Tassa nāmagahaṇadivase gotamoti nāmaṃ akaṃsu. So vayappatto tayo vede uggaṇhitvā sabbasippesu kovido hutvā pañcamāṇavakasataparivāro vicaranto tayopi vede oloketvā mokkhadhammaṃ adisvā 3- "idaṃ vedattayaṃ nāma kaddalikkhandho viya bahimaṭṭhaṃ antonissāraṃ, imaṃ gahetvā vicaraṇaṃ thusabhojanasadisaṃ 4- hoti, kiṃ me iminā sippenā"ti isipabbajjaṃ pabbajitvā brahmavihāre nibbattetvā "aparihīnajjhāno brahmalokupago 5- bhavissāmī"ti pañcahi māṇavakasatehi saddhiṃ pabbatapādaṃ gantvā isipabbajjaṃ pabbaji. Tassa parivārāni aṭṭhārasa jaṭilasahassāni ahesuṃ. So pañca abhiññā aṭṭha samāpattiyo nibbattetvā tesampi kasiṇaparikammaṃ ācikkhi. Te tassa ovāde ṭhatvā sabbepi pañca abhiññā aṭṭha samāpattiyo nibbattesuṃ. Addhāne atikkante tassa gotamatāpasassa mahallakakāle padumuttaradasabalo paṭhamābhisambodhiṃ patvā pavattitapavaradhammacakko bhikkhusatasahassaparivāro haṃsavatīnagaraṃ upanissāya vihāsi. So ekadivasaṃ paccūsasamaye lokaṃ volokento gotamatāpasassa parisāya arahattupanissayaṃ gotamatāpasassa ca "ahaṃ anāgate uppajjanakabuddhassa 6- sāsane dhammakathikabhikkhūnaṃ aggo bhaveyyan"ti paṭṭhanabhāvañca disvā pātova sarīrapaṭijagganaṃ katvā attano pattacīvaraṃ sayameva gahetvā aññātakavesena gotamatāpasassa antevāsikesu vanamūlaphalāphalatthāya gatesu gantvā gotamassa paṇṇasālādvāre aṭṭhāsi. Gotamo buddhānaṃ uppannabhāvaṃ ajānantopi dūratova dasabalaṃ @Footnote: 1 cha.Ma. mantāṇiputta... 2 cha.Ma.,i. puttoti mantāṇiputto @3 Sī.,i. gavesanto 4 cha.,i. thusakoṭṭanasadisaṃ, Ma. thusakoṭṭhasadisaṃ @5 Sī.,i. brahmalokaṃ kampento gamissāmīti, cha.Ma. brahmalokūpapanno @6 cha.Ma. uppajjamānakabuddhassa

--------------------------------------------------------------------------------------------- page181.

Disvā "ayaṃ puriso lokaggo 1- mutto hutvā paññāyati, yathā assa sarīranipphatti yehi cakkalakkhaṇehi 2- samannāgato agāramajjhe vā tiṭṭhanto cakkavattirājā hoti, pabbajanto vā vivaṭṭacchado sabbaññubuddho hotī"ti ñatvā paṭhamadassaneneva dasabalaṃ abhivādetvā "ito etha bhagavā"ti buddhāsanaṃ paññāpetvā adāsi. Tathāgato gotamassa dhammaṃ desayamāno nisīdi. Tasmiṃ samaye te jaṭilā "paṇītapaṇītaṃ vanamūlaphalāphalaṃ ācariyassa datvā sesakaṃ paribhuñjissāmā"ti āgacchantā dasabalaṃ uccāsane, ācariyaṃ pana nīcāsane nisinnaṃ disvā "passatha, mayaṃ `imasmiṃ loke amhākaṃ ācariyena uttaritaro natthī'ti vicarāma, idāni pana no ācariyaṃ nīcāsane nisīdāpetvā uccāsane nisinnako ekova paññāyati, mahanto vatāyaṃ puriso bhavissatī"ti piṭakāni gahetvā āgacchanti. Gotamatāpaso "ime maṃ dasabalassa santike vandeyyun"ti bhīto dūrato āha "tātā mā maṃ vandittha, sadevake loke aggapuggalo sabbesaṃ vandanāraho puriso idha nisinno, etaṃ vandathā"ti. Tāpasā "na ajānitvā ācariyo kathesī"ti 3- sabbeva tathāgatassa pāde vandiṃsu. "tātā amhākaṃ aññaṃ dasabalassa dātabbayuttaṃ bhojanaṃ natthi, imaṃ vanamūlaphalāphalaṃ dassāmā"ti paṇītapaṇītaṃ buddhānaṃ patte patiṭṭhāpesi. Satthā vanamūlaphalāphalaṃ paribhuñji. Tadanantaraṃ tāpasopi saddhiṃ antevāsikehi paribhuñji, satthā bhattakiccaṃ katvā "dve aggasāvakā bhikkhusatasahassaṃ gahetvā āgacchantū"ti cintesi. Tasmiṃ khaṇe aggasāvako mahāvimalatthero 4- "kahaṃ nu kho satthā gato"ti āvajjento "satthā amhākaṃ āgamanaṃ paccāsiṃsatī"ti bhikkhusatasahassaṃ gahetvā satthu santikaṃ gantvā vanditvā namassamāno aṭṭhāsi. Tāpaso 5- antevāsike āha "tātā amhākaṃ añño sakkāro natthi, bhikkhusaṃgho dukkhena 6- ṭhito. Buddhappamukhassa bhikkhusaṃghassa pupphāsanaṃ paññāpessāma, @Footnote: 1 cha.Ma.,i. lokato 2 cha.Ma.,i. yehi ca lakkhaṇehi 3 cha.,i. kathessati @4 Sī.,i. mahādevatthero, Ma. mahādevilatthero, cha. mahādevalatthero 5 cha.Ma.,i. gotamo @6 Sī.,i. dukkhaṃ

--------------------------------------------------------------------------------------------- page182.

Jalajathalajapupphāni āharathā"ti. Te tāvadeva pabbatapādato vaṇṇagandhasampannāni pupphāni iddhiyā āharitvā sāriputtattherassa vatthumhi vuttanayeneva āsanāni paññāpayiṃsu. Nirodhasamāpattisamāpajjanampi chattadhāraṇampi sabbaṃ vuttanayeneva veditabbaṃ. Satthā sattame divase nirodhato vuṭṭhāya parivāretvā ṭhite tāpase disvā dhammakathikabhāve etadaggappattaṃ sāvakaṃ āmantesi "iminā bhikkhu isigaṇena mahāsakkāro 1- kato, etesaṃ pupphāsanānumodanaṃ karohī"ti. So satthu vacanaṃ sampaṭicchitvā tīṇi piṭakāni sammasitvā anumodanaṃ akāsi. Tassa desanāpariyosāne satthā sayaṃ brahmaghosaṃ nicchāretvā dhammaṃ desesi. Desanāpariyosāne ṭhapetvā gotamatāpasaṃ sesā aṭṭhārasa sahassajaṭilā arahattaṃ pāpuṇiṃsu. Gotamo pana tenattabhāvena paṭivedhaṃ kātuṃ asakkonto bhagavantaṃ āha "bhagavā yena bhikkhunā paṭhamaṃ dhammo desito, ko nāmāyaṃ tumhākaṃ sāsane"ti. Ayaṃ gotama mayhaṃ sāsane dhammakathikānaṃ aggoti. "ahampi bhante imassa sattadivasāni katassa adhikārassa phalena ayaṃ bhikkhu viya anāgate ekassa buddhassa sāsane dhammakathikānaṃ aggo bhaveyyan"ti paṭṭhanaṃ katvā pādamūle nipajji. Satthā anāgataṃ oloketvā anantarāyenassa paṭṭhanāya samijjhanabhāvaṃ ñatvā "anāgate kappasatasahassāvasāne gotamo nāma buddho uppajjissati, tvaṃ tassa sāsane dhammakathikānaṃ aggo bhavissasī"ti byākaritvā te arahattaṃ patte tāpase "etha bhikkhavo"ti āha. Sabbe antarahitakesamassū iddhimayapattacīvaradharā vassasatikattherasadisā 2- ahesuṃ. Satthā bhikkhusaṃghamādāya vihāraṃ gato. Gotamopi yāvajīvaṃ tathāgataṃ paricaritvā yathābalaṃ kalyāṇakammaṃ katvā kappasatasahassaṃ devesu ca manussesu ca saṃsaritvā amhākaṃ bhagavato kāle kapilavatthunagarassa @Footnote: 1 Sī.,i. buddhasakkāro 2 cha.Ma. vassasaṭṭhikattherasadisā

--------------------------------------------------------------------------------------------- page183.

Avidūre doṇavatthubrāhmaṇagāme brāhmaṇamahāsālakule nibbatti. Tassa nāmagahaṇadivase puṇṇamāṇavotissa nāmaṃ akaṃsu. So 1- satthari abhisambodhiṃ patvā pavattitapavaradhammacakke anupubbena āgantvā rājagahaṃ upanissāya viharante aññākoṇḍaññatthero kapilavatthuṃ āgantvā 2- attano bhāgineyyaṃ puṇṇamāṇavaṃ pabbājetvā punadivase dasabalassa santikaṃ āgantvā bhagavantaṃ vanditvā āpucchitvā divāvihāratthāya chaddantadahaṃ gato. Puṇṇopi mantāniputto mātulena aññākoṇḍaññattherena saddhiṃ dasabalassa santikaṃ agantvā "mayhaṃ pabbajitakiccaṃ matthakaṃ pāpetvā dasabalassa santikaṃ gamissāmī"ti kapilavatthusmiṃyeva ohīno yoniso manasikāre kammaṃ karonto na cirasseva arahattaṃ pāpuṇi. Tassa santike pabbajitakulaputtāpi pañcasatā ahesuṃ. Thero sayaṃ dasakathāvatthuṃ labhitvā 3- tepi dasahi kathāvatthūhi ovadati. Te tassa ovāde ṭhatvā sabbeva arahattaṃ pattā. Te attano pabbajitakiccaṃ matthakaṃ pattaṃ ñatvā upajjhāyaṃ upasaṅkamitvā āhaṃsu "bhante amhākaṃ kiccaṃ matthakaṃ pattaṃ, dasannañca mahākathāvatthūnaṃ lābhino, samayo no dasabalaṃ passitun"ti. Thero tesaṃ kathaṃ sutvā cintesi "mama dasakathāvatthulābhitaṃ satthā jānāti, ahaṃ dhammaṃ desento dasa kathāvatthūni amuñcantova 4- desemi. Mayi gacchante sabbepi te bhikkhū parivāretvā gacchissanti, evaṃ gaṇasaṅgaṇikāya gantvā pana na yuttaṃ mayhaṃ dasabalaṃ passituṃ, ime tāva gantvā passantū"ti te bhikkhū āha "āvuso tumhe purato gantvā tathāgataṃ passatha, mama vacanena cassa pāde vandatha, ahaṃpi tumhākaṃ gatamaggena gamissāmī"ti. Te therā sabbepi dasabalassa jātibhūmiraṭṭhavāsino sabbe khīṇāsavā sabbe dasakathāvatthulābhino attano upajjhāyassa ovādaṃ abhinanditvā 5- theraṃ vanditvā anupubbena cārikaṃ carantā saṭṭhiyojanamaggaṃ atikkamma rājagahe veḷuvanamahāvihāraṃ @Footnote: 1 cha.Ma. soti pāṭho na dissati 2 cha. gantvā 3 Sī.,i.,cha.Ma. dasakathāvatthulābhitāya @4 Sī. amuñcitvāva 5 Sī. amadditvā, cha.Ma. abhinditvā

--------------------------------------------------------------------------------------------- page184.

Gantvā dasabalassa pāde vanditvā ekamantaṃ nisīdiṃsu. Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammoditunti bhagavā tehi saddhiṃ "kacci bhikkhave khamanīyan"tiādinā nayena madhurapaṭisaṇṭhāraṃ katvā "kuto ca tumhe bhikkhave āgacchathā"ti pucchi. Tehi "jātibhūmito"ti vutte "ko nu kho bhikkhave jātibhūmikānaṃ bhikkhūnaṃ sabrahmacārīnaṃ 1- evaṃ sambhāvito attanā ca appiccho appicchakathañca bhikkhūnaṃ kattā"ti dasakathāvatthulābhiṃ bhikkhuṃ pucchi. Tepi "puṇṇo nāma bhante āyasmā mantāniputto"ti ārocayiṃsu. Taṃ kathaṃ sutvā āyasmā sāriputto therassa dassanakāmo ahosi. Atha satthā rājagahato sāvatthiṃ agamāsi. Puṇṇatthero dasabalassa tattha āgatabhāvaṃ sutvā "satthāraṃ passissāmī"ti gantvā antogandhakuṭiyaṃyeva tathāgataṃ sampāpuṇi. Satthā tassa dhammaṃ desesi. Thero dhammaṃ sutvā dasabalaṃ vanditvā paṭisallānatthāya andhavanaṃ gantvā aññatarasmiṃ rukkhamūle divāvihāratthāya nisīdi. Sāriputtattheropi tassāgamanaṃ 2- sutvā disānulokito 3- gantvā okāsaṃ sallakkhetvā taṃ rukkhamūlaṃ upasaṅkamitvā therena saddhiṃ sammoditvā sattavisuddhikkamaṃ 4- pucchi. Theropissa pucchitapucchitaṃ byākāsi. Te aññamaññassa subhāsitaṃ samanumodiṃsu. Atha satthā aparabhāge bhikkhusaṃghamajjhe nisinno theraṃ dhammakathikānaṃ aggaṭṭhāne ṭhapesīti. Mahākaccāyanattheravatthu [197] Dasame saṅkhittena bhāsitassāti saṅkhittena kathitadhammassa. Vitthārena atthaṃ vibhajantānanti taṃ desanaṃ vitthāretvā atthaṃ vibhajamānānaṃ. Aññe kira tathāgatassa saṅkhepavacanaṃ atthavasena vā pūretuṃ na sakkonti byañjanavasena vā, ayaṃ pana thero ubhayavasenapi sakkoti. Tasmā aggoti vutto. Pubbapaṭṭhanāpi cassa evarūpāva. @Footnote: 1 cha. sabrahmacārīhi, i. sabrahmacārī 2 cha.Ma.,i. tassa gamanaṃ @3 Sī.,cha.Ma. sīsānulokiko, rathavinītasutte pana sīsānulokīti pāṭho dissati @4 Ma.mū. 12/257/217 rathavinītasutta

--------------------------------------------------------------------------------------------- page185.

Ayampanassa pañhākamme anupubbikathā:- so kira padumuttarasammāsambuddhakāle gahapatimahāsālakule nibbattitvā vuḍḍhippatto ekadivasaṃ vuttanayeneva vihāraṃ gantvā parisapariyante ṭhito dhammaṃ suṇanto satthārā attano 1- saṅkhittena bhāsitassa vitthārena atthaṃ vibhajantānaṃ aggaṭṭhāne ṭhapentaṃ ekaṃ bhikkhuṃ disvā "mahanto vatāyaṃ bhikkhu, yaṃ satthā evaṃ vaṇṇeti, mayāpi anāgate ekassa buddhassa sāsane evarūpena bhavituṃ vaṭṭatī"ti satthāraṃ nimantetvā vuttanayeneva sattāhaṃ mahādānaṃ datvā "bhante ahaṃ imassa sakkārassa phalena na aññaṃ sampattiṃ paṭṭhemi, anāgate pana ekassa buddhassa sāsane ito sattadivasamatthake tumhehi ṭhānantare ṭhapitabhikkhu viya ahampi taṃ ṭhānantaraṃ labheyyan"ti paṭṭhanaṃ katvā satthu 2- pādamūle nipajji. Satthā anāgataṃ olokento "samijjhissati imassa kulaputtassa paṭṭhanā"ti disvā "ambho kulaputta anāgate kappasatasahassāvasāne gotamo nāma buddho uppajjissati, tvaṃ etassa sāsane saṅkhittena bhāsitassa vitthārena atthaṃ vibhajantānaṃ aggo bhavissasī"ti byākaritvā anumodanaṃ katvā pakkāmi. Sopi kulaputto yāvajīvaṃ kusalaṃ katvā kappasatasahassaṃ devamanussesu saṃsaritvā kassapabuddhakāle bārāṇasiyaṃ kulaghare paṭisandhiṃ gahetvā satthari parinibbute suvaṇṇacetiyakaraṇaṭṭhānaṃ gantvā satasahassagghanikāya suvaṇṇiṭṭhakāya pūjaṃ katvā "bhagavā mayhaṃ nibbattanibbattaṭṭhāne sarīraṃ suvaṇṇavaṇṇaṃ hotū"ti paṭṭhanaṃ akāsi. Tato yāvajīvaṃ kusalakammaṃ katvā ekaṃ buddhantaraṃ devamanussesu saṃsaritvā amhākaṃ dasabalassa uppattikāle ujjeninagare purohitassa gehe nibbatti. Tassa nāmagahaṇadivase "mayhaṃ putto suvaṇṇavaṇṇasarīro attanāva attano nāmaṃ gahetvā āgato"ti kāñcanamāṇavotvevassa nāmaṃ akaṃsu. So vuḍḍhimanvāya tayo vede uggaṇhitvā pitu accayena purohitaṭṭhānaṃ labhi. So gottavasena kaccāyano nāma jāto. @Footnote: 1 cha.Ma. satthāraṃ attanā 2 cha.Ma.,i. satthūti pāṭho nadissati

--------------------------------------------------------------------------------------------- page186.

Caṇḍapajjotarājā amacce sannipātetvā āha "buddho loke nibbatto, taṃ ānetuṃ samatthā gantvā ānetha tātā"ti. Deva añño ca 1- dasabalaṃ ānetuṃ samattho nāma natthi, ācariyo kaccāyanabrāhmaṇova samattho, taṃ pahiṇathāti. Rājā taṃ pakkosāpetvā "tāta dasabalassa santikaṃ gacchāhī"ti āha. Gantvā pabbajituṃ labhanto gamissāmi mahārājāti. Yaṅkiñci katvā tathāgataṃ ānehi tātāti. So "buddhānaṃ santikaṃ gacchantassa mahāparisāya kammaṃ natthī"ti attaṭṭhamo agamāsi. Athassa satthā dhammaṃ desesi. Desanāpariyosāne saddhiṃ sattahi janehi saha paṭisambhidāhi arahattaṃ pāpuṇi. Satthā "etha bhikkhavo"ti hatthaṃ pasāresi. Taṃkhaṇaññeva sabbeva antarahitakesamassū iddhimayapattacīvaradharā vassasatikattherā viya jātā. Thero attano kicce matthakaṃ patte tuṇhībhāvena anisīditvā kāḷudāyitthero viya satthu ujjenigamanatthāya gamanavaṇṇaṃ 2- kathesi. Satthā tassa vacanaṃ sutvā "kaccāyano attano jātibhūmiyaṃ mama gamanaṃ 3- paccāsiṃsatī"ti aññāsi. Buddhā ca nāma ekaṃ kāraṇaṃ paṭicca gantuṃ ayuttaṭṭhānaṃ na gacchanti. Tasmā theraṃ āha "tvaṃyeva bhikkhu gaccha, tayi gatepi rājā pasīdissatī"ti. Thero "buddhānaṃ dve kathā nāma natthī"ti tathāgataṃ vanditvā attanā saddhiṃ āgateheva sattahi bhikkhūhi saddhiṃ ujjeniṃ gacchanto antarāmagge tesaṃ ca nāli 4- nāma nigamo, tattha piṇḍāya cari. Tasmimpi 5- nigame dve seṭṭhidhītaro. Tāsu ekā parijiṇṇakule nibbattā duggatā mātāpitūnaṃ accayena dhātiṃ nissāya jīvati. Attabhāvo panassā samiddho, kesā aññāhi ativiya dīghā. Tasmiṃyeva nigame aññā issaraseṭṭhikulassa dhītā nikkesikā, sā tato pubbe tassā samīpaṃ pesetvā "sataṃ vā sahassaṃ vā dassāmī"ti vatvāpi kese āharāpetuṃ nāsakkhi. @Footnote: 1 cha.Ma. ayaṃ saddo na dissati 2 Ma. maggassa vaṇṇaṃ 3 Sī.,i. jātibhūmigamanaṃ @4 Sī.,cha.Ma. telapanāḷi 5 cha.Ma.,i. tasmiṃ ca

--------------------------------------------------------------------------------------------- page187.

Tasmiṃ pana divase sā seṭṭhidhītā mahākaccāyanattheraṃ sattahi bhikkhūhi parivutaṃ tucchapattaṃ gacchantaṃ 1- disvā "ayaṃ suvaṇṇavaṇṇo eko brāhmaṇabandhubhikkhu yathādhoteneva pattena gacchati, 2- mayhañca aññaṃ dhanaṃ natthi. Asukaseṭṭhidhītā pana imesaṃ kesānaṃ atthāya pesesi. Idāni ito laddhauppādena sakkā therassa deyyadhammaṃ dātun"ti dhātiṃ pesetvā there nimantetvā antogehe nisīdāpesi. Therānaṃ nisinnakāle gabbhaṃ pavisitvā dhātiyā attano kese kappāpetvā "amma ime kese asukāya nāma seṭṭhidhītāya datvā yaṃ sā deti, taṃ āhara, ayyānaṃ piṇḍapātaṃ dassāmā"ti. Dhātī piṭṭhihatthena assūni puñchitvā ekena hatthena hadayamaṃsaṃ sandhāretvā therānaṃ santike paṭicchādetvā te kese ādāya tassā seṭṭhidhītāya santikaṃ gatā. Paṇītaṃ 3- nāma sāravantaṃpi sayaṃ upanītaṃ gāravaṃ na janeti, tasmā seṭṭhidhītā cintesi "ahaṃ pubbe bahunāpi dhanena ime kese āharāpetuṃ nāsakkhiṃ, idāni pana chinnakālato paṭṭhāya na yathāmūlameva lacchissatī"ti dhātiṃ āha "ahaṃ pubbe tava sāminiyā 4- bahunāpi dhanena kese āharāpetuṃ nāsakkhiṃ, yattha katthaci nītā pana na jīvakesā 5- nāma aṭṭha kahāpaṇe agghantī"ti aṭṭheva kahāpaṇe adāsi. Dhātī kahāpaṇe āharitvā seṭṭhidhītāya adāsi. Seṭṭhidhītā ekekaṃ piṇḍapātaṃ ekekaṃ kahāpaṇikaṃ katvā therānaṃ dāpesi. Thero āvajjitvā seṭṭhidhītāya upanissayaṃ disvā "kahaṃ seṭṭhidhītā"ti pucchi. Gabbhe ayyāti. Pakkosatha nanti. Sā theresu gāravena ekavacanena āgantvā there vanditvā balavasaddhaṃ uppādesi. Sukhette patiṭṭhitapiṇḍapāto diṭṭheva dhamme vipākaṃ detīti saha therānaṃ vandanena kesā pakatibhāveyeva aṭṭhaṃsu. Therāpi taṃ piṇḍapātaṃ gahetvā passantiyāyeva seṭṭhidhītāya vehāsaṃ abbhuggantvā kāñcanavanuyyāne otariṃsu. @Footnote: 1 cha.Ma. āgacchantaṃ 2 cha.Ma. āgacchati 3 cha.Ma. paṇiyaṃ 4 cha.Ma. sāminiṃ @5 Sī. nītā pana jīvakesā, cha.Ma. vinipātā pana nijjīvakesā

--------------------------------------------------------------------------------------------- page188.

Uyyānapālo taṃ theraṃ 1- disvā rañño santikaṃ gantvā "deva me ayyo purohitakaccāyano pabbajitvā uyyānaṃ āgato"ti āha. Rājā caṇḍapajjoto 2- uyyānaṃ gantvā katabhattakiccaṃ theraṃ pañcapatiṭṭhitena vanditvā ekamantaṃ nisinno "kahaṃ bhante bhagavā"ti pucchi. Sayaṃ satthā anāgantvā maṃ pesesi mahārājāti. Kahaṃ bhante ajja bhikkhaṃ alatthāti. Thero rañño pucchāsabhāgena sabbaṃ seṭṭhidhītāya kataṃ dukkaraṃ ārocesi. Rājā therassa vasanaṭṭhānaṃ paṭiyādetvā theraṃ nimantetvā nivesanaṃ gantvā seṭṭhidhītaraṃ āharāpetvā 3- aggamahesiṭṭhāne ṭhapesi. Imissā itthiyā diṭṭhadhammiko ca yasapaṭilābho ahosi. Tato paṭṭhāya rājā therassa mahāsakkāraṃ karoti. Therassa dhammakathāya pasīditvā mahājano therassa santike pabbaji. Tato paṭṭhāya sakalanagaraṃ ekakāsāvapajjotaṃ isivātapaṭivātaṃ 4- ahosi. Sāpi devī gabbhaṃ labhitvā dasamāsaccayena puttaṃ vijāyi. Tassa nāmagahaṇadivase gopālakumāroti pitāmahaseṭṭhino 5- nāmaṃ akaṃsu. Sā puttassa nāmavasena gopālamātā nāma devī jātā. Sā devī there ativiya pasīditvā rājānaṃ sampaṭicchāpetvā kāñcanavanuyyāne therassa vihāraṃ kāresi. Thero ujjeninagaraṃ pasādetvā puna satthu santikaṃ gato. Atha satthā aparabhāge jetavane viharanto madhupiṇḍikasuttantaṃ 6- kaccāyanapeyyālaṃ 7- pārāyanasuttanti ime tayo suttante atthuppattiṃ katvā theraṃ saṅkhittena bhāsitassa vitthārena atthaṃ vibhajantānaṃ aggaṭṭhāne ṭhapesīti. Paṭhamavaggavaṇṇanā niṭṭhitā. ---------------- @Footnote: 1 Sī. there 2 Sī. chandajāto 3 cha.Ma. āṇāpetvā 4 Sī.....parivātaṃ @5 cha.Ma. mātāmahaseṭṭhino 6 cha.Ma. madhupiṇḍikasuttaṃ, @Ma.mū. 12/199/168 7 pāli. mahākaccāyanabhaddekarattasutta, Ma.u. 14/279/248


             The Pali Atthakatha in Roman Book 14 page 112-188. http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=2634&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=2634&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=146              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=628              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=618              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=618              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]