ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

page86.

13. Ekapuggalavaggavaṇṇanā [170] Ekapuggalavaggassa paṭhame ekapuggaloti eko puggalo. Ettha ekoti dutiyādipaṭikkhepattho 1- gaṇanaparicchedo. Puggaloti sammatikathā, na paramatthakathā. Buddhassa hi bhagavato duvidhā desanā sammatidesanā paramatthadesanā cāti. Tattha "puggalo satto itthī puriso khattiyo brāhmaṇo devo māro"ti evarūpā sammatidesanā, "aniccaṃ dukkhaṃ anattā khandhadhātuāyatanasatipaṭṭhānā"ti evarūpā paramatthadesanā. Tattha bhagavā ye sammativasena desanaṃ sutvā atthaṃ paṭivijjhitvā mohaṃ pahāya visesamadhigantuṃ samatthā, tesaṃ sammatidesanaṃ deseti. Ye pana paramatthavasena desanaṃ sutvā atthaṃ paṭivijjhitvā mohaṃ pahāya visesamadhigantuṃ samatthā, tesaṃ paramatthadesanaṃ deseti. Tatrāyaṃ upamā:- yathā hi desabhāsāya kusalo tiṇṇaṃ vedānaṃ atthasaṃvaṇṇako ācariyo ye damiḷabhāsāya vutte atthaṃ jānanti, tesaṃ damiḷabhāsāya ācikkhati. Ye andhabhāsādīsu aññatarāya bhāsāya, tesaṃ tesaṃ 2- tāya tāya bhāsāya. Evaṃ te māṇavakā chekaṃ byattaṃ ācariyamāgamma khippameva sippaṃ uggaṇhanti. Tattha ācariyo viya buddho bhagavā, tayo vedā viya kathetabbabhāve ṭhitāni tīṇi piṭakāni, desabhāsāya kosallamiva sammatiparamatthakosallaṃ, nānādesabhāsāya māṇavakā viya sammatiparamatthavasena paṭivijjhanasamatthaveneyyasattā, ācariyassa damiḷabhāsādiācikkhanaṃ viya bhagavato sammatiparamatthavasena desanāti 3- veditabbā. Āha 4- cettha:- "duve saccāni akkhāsi sambuddho vadataṃ varo sammatiṃ paramatthañca tatiyaṃ nūpalabbhati. @Footnote: 1 Sī. dutiyādipaṭikkhepatthe 2 cha.Ma. tesaṃ 3 cha.Ma. desanā 4 Ma. āhu

--------------------------------------------------------------------------------------------- page87.

Saṅketavacanaṃ saccaṃ lokasammatikāraṇā 1- paramatthavacanaṃ saccaṃ dhammānaṃ bhūtakāraṇā. Tasmā vohārakusalassa lokanāthassa satthuno sammutiṃ voharantassa musāvādo na jāyatī"ti. Apica aṭṭhahi kāraṇehi bhagavā puggalakathaṃ katheti:- hirottappadīpanatthaṃ kammassakatādīpanatthaṃ paccattapurisakāradīpanatthaṃ ānantariyadīpanatthaṃ brahmavihāradīpanatthaṃ pubbenivāsadīpanatthaṃ dakkhiṇāvisuddhidīpanatthaṃ lokasammatiyā appahānatthañcāti. "khandhadhātuāyatanāni hiriyanti ottappantī"ti hi vutte mahājano na jānāti, sammohaṃ āpajjati, paṭisattu hoti "kimidaṃ khandhadhātuāyatanāni hiriyanti ottappanti nāmā"ti. "itthī hiriyati ottappati, puriso khattiyo brāhmaṇo devo māro"ti vutte pana jānāti, na sammohaṃ āpajjati, na paṭisattu hoti. Tasmā bhagavā hirottappadīpanatthaṃ puggalakathaṃ katheti. "khandhā kammassakatā, 2- dhātuyo āyatanānī"ti vuttepi eseva nayo. Tasmā kammassakatādīpanatthaṃ puggalakathaṃ bhagavā katheti. "veḷuvanādayo mahāvihārā khandhehi kārāpitā, dhātūhi āyatanehī"ti vuttepi eseva nayo. Tasmā bhagavā paccattapurisakāradīpanatthaṃ puggalakathaṃ katheti. "khandhā mātaraṃ jīvitā voropenti, pitaraṃ arahantaṃ, ruhiruppādakammaṃ saṃghabhedakammaṃ karonti, dhātuyo āyatanānī"ti vuttepi eseva nayo. Tasmā bhagavā ānantariyadīpanatthaṃ puggalakathaṃ katheti. "khandhā mettāyanti, dhātuyo āyatanānī"ti vuttepi eseva nayo. Tasmā bhagavā brahmavihāradīpanatthaṃ puggalakathaṃ katheti. @Footnote: 1 Ma....kāraṇaṃ. evamuparipi 2 cha.Ma. kammassakā

--------------------------------------------------------------------------------------------- page88.

"khandhā pubbenivāsaṃ anussaranti, dhātuyo āyatanānī"ti vuttepi eseva nayo. Tasmā bhagavā pubbenivāsadīpanatthaṃ puggalakathaṃ katheti. "khandhā dānaṃ paṭiggaṇhanti, dhātuyo āyatanānī"ti vuttepi mahājano na jānāti, sammohaṃ āpajjati, paṭisattu hoti "kimidaṃ khandhadhātuāyatanāni paṭiggaṇhanti nāmā"ti "puggalā paṭiggaṇhanti sīlavanto kalyāṇadhammā"ti vutte pana jānāti, na sammohaṃ āpajjati, tasmā 1- bhagavā dakkhiṇāvisuddhidīpanatthaṃ puggalakathaṃ katheti. Lokasammatiṃ buddhā bhagavanto nappajahanti, lokasamaññāya lokaniruttiyā lokābhilāpe ṭhitāyeva dhammaṃ desenti. Tasmā bhagavā lokasammatiappahānatthaṃpi puggalakathaṃ katheti. Iti eko ca so puggalo cāti ekapuggalo. Kenatthena ekapuggalo? Asadisaṭṭhena guṇavisiṭṭhaṭṭhena asamasamaṭṭhenāti. So hi dasannaṃ pāramīnaṃ paṭipāṭiyā āvajjanaṃ 2- ādiṃ katvā bodhisambhāraguṇehi ceva buddhaguṇehi ca sesamahājanena asadisoti asadisaṭṭhenapi ekapuggalo. Yo cassa te guṇā, tesaṃ sattānaṃ guṇehi visiṭṭhāti guṇavisiṭṭhaṭṭhenapi ekapuggalo. Purimakā sammāsambuddhā sabbasattehi asamā, tehi saddhiṃ ayameva eko rūpakāyaguṇehi ceva nāmakāyaguṇehi ca samoti asamasamaṭṭhenapi ekapuggalo. Loketi tayo lokā sattaloko okāsaloko saṅkhāralokoti. Tesaṃ vitthārakathā visuddhimagge 3- vuttā. Tesu idha sattaloko adhippeto. Sattaloke uppajjamānopi cesa neva devaloke, na brahmaloke, manussalokeyeva uppajjati. Manussalokepi na aññasmiṃ cakkavāḷe, imasmiṃyeva cakkavāḷe uppajjati. Tatrāpi na sabbaṭṭhānesu. "puratthimāya disāya kajaṅgalaṃ 4- nāma nigamo, tassa parena mahāsālā, tato paraṃ 5- paccantimā janapadā, orato majjhe. Puratthimadakkhiṇāya disāya sallavatī nāma @Footnote: 1 cha.Ma. na paṭisattu hoti. tasmā 2 Ma. āvajjanapaṭipajjanaṃ @3 visuddhi. 1/262 aṅke: buddhānussatikathā (syā) 4 cha.Ma. gajaṅgalaṃ @5 cha.Ma. paRā. evamuparipi

--------------------------------------------------------------------------------------------- page89.

Nadī, tato paraṃ paccantimā janapadā, orato majjhe. Dakkhiṇāya disāya setakaṇṇikaṃ nāma nigamo, tato paraṃ paccantimā janapadā, orato majjhe. Pacchimāya disāya thūṇaṃ nāma brāhmaṇagāmo, tato paraṃ paccantimā janapadā, orato majjhe. Uttarāya disāya usīraddhajo nāma pabbato, tato paraṃ paccantimā janapadā, orato majjhe"ti 1- evaṃ paricchanne āyāmato tiyojanasate vitthārato diyaḍḍhayojanasate parikkhepato navayojanasate majjhimapadese uppajjati. Na kevalañca tathāgatova, paccekabuddhā aggasāvakā asītimahātherā 2- aññepi puññavantā uppajjanti, 2- buddhamātā buddhapitā cakkavattirājā aññe ca sārappattā brāhmaṇagahapatikā ettheva uppajjanti. Uppajjamāno uppajjatīti idaṃ pana ubhayaṃpi vippakatavacanameva. Uppajjanto bahujanahitatthāya 3- uppajjati, na aññena kāraṇenāti evaṃ panettha attho veditabbo. Evarūpañcettha lakkhaṇaṃ na sakkā etaṃ aññena saddalakkhaṇena paṭibāhituṃ. Apica uppajjamāno nāma, uppajjati nāma, uppanno nāmāti ayamettha bhedo veditabbo. Esa hi dīpaṅkarapādamūlato paṭṭhāya laddhabyākaraṇo buddhakārake dhamme pariyesanto dasa pāramiyo disvā "ime dhammā mayā pūretabbā"ti katasanniṭṭhāno dānapāramiṃ pūrentopi uppajjamāno nāma. Sīlapāramī .pe. Upekkhāpāramīti imā dasa pāramiyo pūrentopi, dasa upapāramiyo pūrentopi uppajjamāno nāma. Dasa paramatthapāramiyo pūrento uppajjamāno nāma. Pañca mahāpariccāge pariccajantopi uppajjamāno nāma. Ñātatthacariyaṃ lokatthacariyaṃ buddhatthacariyaṃ 4- pūrayamānopi uppajjamāno nāma. Kappasatasahassādhikāni cattāri asaṅkhyeyyāni buddhakārakadhamme matthakaṃ pāpentopi uppajjamāno nāma. Vessantarattabhāvaṃ pahāya tusitapure paṭisandhiṃ gahetvā saṭṭhivassasatasahassādhikā sattapaṇṇāsavassakoṭiyo @Footnote: 1 vi.mahā. 5/259/24 cammakkhandhaka 2-2 cha.Ma. ime pāṭhā na dissanti @3 cha.Ma. bahujanahitāya 4 Sī. ñātatthacariyaṃ lokatthacariyaṃ buddhicariyaṃ, @cha.Ma. attatthacariyaṃ ñātatthacariyaṃ lokatthacariyaṃ

--------------------------------------------------------------------------------------------- page90.

Tiṭṭhantopi uppajjamāno nāma. Devatāhi yācito pañcamahāvilokitaṃ viloketvā mahāmāyāya deviyā kucchismiṃ paṭisandhiṃ gaṇhantopi, anūnādhike dasa māse gabbhavāsaṃ vasantopi uppajjamānova nāma. Ekūnatiṃsa vassāni agāramajjhe tiṭṭhantopi uppajjamānova nāma. Kāmesu ādīnavaṃ nekkhamme ānisaṃsaṃ disvā rāhulabhaddassa jātadivase channasahāyo kaṇṭhakaṃ assavaraṃ 1- āruyha nikkhamantopi uppajjamānova nāma. Tīṇi rajjāni atikkamanto anomānadītīre pabbajanto ca uppajjamānova nāma. Cha vassāni mahāpadhānaṃ karontopi uppajjamānova nāma. Paripākagate 2- ñāṇe oḷārikāhāraṃ āharantopi ca uppajjamānova nāma. Sāyaṇhasamaye visākhapuṇṇamāyaṃ mahābodhimaṇḍaṃ āruyha mārabalaṃ vidhametvā paṭhamayāme pubbenivāsaṃ anussaritvā majjhimayāme dibbacakkhuṃ visodhetvā pacchimayāmasamanantare dvādasaṅgaṃ paṭiccasamuppādaṃ anulomapaṭilomato sammasitvā sotāpattimaggaṃ paṭivijjhantopi uppajjamānova nāma. Sotāpattiphalakkhaṇepi sakadāgāmimaggakkhaṇepi sakadāgāmiphalakkhaṇepi anāgāmimaggakkhaṇepi anāgāmiphalakkhaṇepi uppajjamānova nāma. Arahattamaggakkhaṇe pana uppajjati nāma. Arahattaphalakkhaṇe uppanno nāma. Buddhānaṃ hi sāvakānaṃ viya na paṭipāṭiyā iddhividhañāṇādīni uppajjanti, saheva pana arahattamaggena sakalopi sabbaññutañāṇādiguṇarāsi āgatova nāma hoti. Tasmā te nibbattitasabbakiccattā 3- arahattaphalakkhaṇe uppannā nāma honti. Imasmiṃ sutte arahattaphalakkhaṇaṃyeva sandhāya "uppajjatī"ti veditabbo, uppanno hotīti ayañhettha attho. Bahujanahitāyāti mahājanassa hitatthāya uppajjati. Bahuno janassa sukhāyāti mahājanassa sukhatthāya uppajjati. Lokānukampāyāti sattalokassa anukampaṃ paṭicca uppajjati. Kataralokassāti 4- ? yo tathāgatassa dhammadesanaṃ sutvā amatapānaṃ pivitvā 5- dhammaṃ paṭivijjhi, tassatthāya. 6- Bhagavatā bodhimaṇḍe 7- sattasattāhaṃ vītināmetvā @Footnote: 1 Sī. kanthakaṃ hayavaraṃ, cha.Ma. kaṇḍakaṃ vāhanavaraṃ 2 cha.Ma. paripakkagate @3 Sī. nibbatta..., cha.Ma. nipphatta.... 4 cha.Ma. katarasattalokassa 5 Sī. pivi @6 cha.Ma. tassa 7 cha.Ma. bhagavatā hi mahābodhimaṇḍe

--------------------------------------------------------------------------------------------- page91.

Bodhimaṇḍā isipatanaṃ āgamma "dveme bhikkhave antā pabbajitena na sevitabbā"ti dhammacakkappavattanasutte 1- desite āyasmatā aññākoṇḍaññattherena saddhiṃ aṭṭhārasakoṭisaṅkhā brahmāno amatapānaṃ piviṃsu, etassa sattalokassa anukampāya uppanno. Pañcamadivase anattalakkhaṇasuttantapariyosāne 2- pañcavaggiyattherā arahatte patiṭṭhahiṃsu, etassapi sattalokassa anukampāya uppanno. Tato yasadārakappamukhe pañcapaṇṇāsa purise arahatte patiṭṭhāpesi, tato kappāsikavanasaṇḍe tiṃsa bhaddavaggiye tayo magge ca tīṇi phalāni ca sampāpesi, etassa sattalokassa anukampāya uppanno. Gayāsīse ādittapariyāyasuttantapariyosāne 3- jaṭilasahassaṃ arahatte patiṭṭhāpesi, tathā laṭṭhivane bimbisārappamukhā ekādasanahutā brāhmaṇagahapatikā satthu dhammadesanaṃ sutvā sotāpattiphale patiṭṭhahiṃsu, ekanahutaṃ saraṇesu patiṭṭhitaṃ. Tirokuḍḍaanumodanāvasāne caturāsītiyā pāṇasahassehi amatapānaṃ pītaṃ. Sumanamālākārasamāgame caturāsītiyā pāṇasahassehi. 4- Dhanapālasamāgame dasahi pāṇasahassehi, khadiraṅgārajātakasamāgame caturāsītiyā pāṇasahassehi, jambukājīvakasamāgame caturāsītiyā pāṇasahassehi. Ānandaseṭṭhisamāgame caturāsītiyā pāṇasahassehi amatapānaṃ pītaṃ. Pāsāṇakacetiye pārāyanasuttantakathādivase cuddasa pāṇakoṭiyo amatapānaṃ piviṃsu. Yamakapāṭihāriyadivase vīsati pāṇakoṭiyo, tāvatiṃsabhavane paṇḍukambalasilāyaṃ nisīditvā mātaraṃ kāyasakkhiṃ katvā sattappakaraṇaṃ abhidhammaṃ desentassa asīti pāṇakoṭiyo, devorohane tiṃsa pāṇakoṭiyo, sakkapañhasuttante asīti devatāsahassāni amatapānaṃ piviṃsu. Mahāsamayasutte maṅgalasutte cullarāhulovāde samacittapaṭipadāyāti imesu catūsu ṭhānesu abhisamayappattasattānaṃ paricchedo natthi. Etassapi sattalokassa anukampāya uppannoti. Yāva ajjadivasā ito paraṃ anāgate sāsanaṃ nissāya saggamokkhamagge patiṭṭhahantānaṃ vasenāpi ayamettha attho veditabbo. @Footnote: 1 vi.mahā. 4/13/13 mahākhandhaka, saṃ.Ma. 19/1081/368 saccasaṃyutta @2 vi.mahā. 4/20/17 pañcavaggikathā, saṃ.kha. 17/59/55 khandhasaṃyutta @3 vi.mahā. 4/54/44 uruvelapāṭihāriyakathā 4 cha.Ma. caturāsītiyā ca

--------------------------------------------------------------------------------------------- page92.

Devamanussānanti na kevalaṃ devamanussānaṃyeva, avasesānaṃ nāgasupaṇṇādīnaṃpi atthāya hitāya sukhāyeva uppanno. Sahetukapaṭisandhike 1- pana maggaphalasacchikiriyāya bhabbe puggale dassetuṃ evaṃ vuttaṃ. Tasmā etesaṃpi atthāya hitāya sukhāyeva uppannoti veditabbo. Katamo ekapuggaloti ayaṃ pucchā. Pucchā ca nāmesā pañcavidhā hoti adiṭṭhajotanāpucchā diṭṭhasaṃsandanāpucchā vimaticchedanāpucchā anumatipucchā kathetukamyatāpucchāti. Tāsaṃ idaṃ nānattaṃ:- katamā adiṭṭhajotanāpucchā. Pakatiyā lakkhaṇaṃ aññātaṃ hoti adiṭṭhaṃ atulitaṃ atīritaṃ avibhūtaṃ avibhāvitaṃ. Tassa ca ñāṇāya dassanāya tulanāya tīraṇāya vibhūtatthāya vibhāvanatthāya pañhaṃ pucchati, ayaṃ adiṭṭhajotanāpucchā. Katamā diṭṭhasaṃsandanāpucchā. Pakatiyā lakkhaṇaṃ ñātaṃ hoti diṭṭhaṃ tulitaṃ tīritaṃ vibhūtaṃ vibhāvitañca, 2- so aññehi paṇḍitehi saddhiṃ saṃsandanatthāya pañhaṃ pucchati, ayaṃ diṭṭhasaṃsandanāpucchā. Katamā vimaticchedanāpucchā. Pakatiyā saṃsayapakkhanno hoti 3- dveḷhakajāto "evaṃ nu kho, nanu kho, kiṃ nu kho, kathaṃ nu kho"ti, so vimaticchedanatthāya pañhaṃ pucchati, ayaṃ vimaticchedanāpucchā. Katamā anumatipucchā. Bhagavā hi bhikkhūnaṃ anumatiyā pañhaṃ pucchati "taṃ kiṃ maññatha bhikkhave rūpaṃ niccaṃ vā aniccaṃ vā"ti, aniccaṃ bhante. Yampanāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu kho taṃ samanupassituṃ etaṃ mama, esohamasmi, eso me attāti, no hetaṃ bhanteti, ayamanumatipucchā. @Footnote: 1 Ma. sahetukapaṭisandhivasena 2 cha.Ma. vibhāvitaṃ 3 cha.Ma. saṃsayapakkhando hoti @vimatipakkhando, i....pakkhanto

--------------------------------------------------------------------------------------------- page93.

Katamā kathetukamyatāpucchā. Bhagavā bhikkhūnaṃ kathetukamyatāya pañhaṃ pucchati "cattārome bhikkhave satipaṭṭhānā. Katame cattāro"ti. Ayaṃ kathetukamyatāpucchāti. 1- Tattha buddhānaṃ purimā tisso pucchā natthi. Kasmā? buddhānaṃ hi tīsu addhāsu kiñci saṅkhataṃ addhāvinimuttaṃ vā asaṅkhataṃ vā adiṭṭhaṃ ajānitaṃ atulitaṃ atīritaṃ avibhūtaṃ avibhāvitaṃ nāma natthi, tasmā nesaṃ 2- adiṭṭhajotanāpucchā natthi. Yaṃ pana bhagavatā attano ñāṇena paṭividdhaṃ, tassa aññena samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā saddhiṃ saṃsandanakiccaṃ natthi. Tenassa diṭṭhasaṃsandanāpucchā natthi. Yasmā panettha akathaṃkathī tiṇṇavicikiccho sabbadhammesu vihatasaṃsayo, tenassa vimaticchedanāpucchā natthi. Itarā pana dve pucchā bhagavato atthi, tāsu ayaṃ kathetukamyatāpucchāti veditabbā. Idāni tāya pucchāya puṭṭhaṃ ekapuggalaṃ vibhāvento tathāgato arahaṃ sammāsambuddhoti āha. Tattha tathāgatoti aṭṭhahi kāraṇehi bhagavā tathāgato:- tathā āgatoti tathāgato, tathā gatoti tathāgato, tathalakkhaṇaṃ āgatoti tathāgato, tathadhamme yāthāvato abhisambuddhoti tathāgato, tathadassitāya tathāgato, tathāvāditāya tathāgato, tathākāritāya tathāgato, abhibhavanaṭṭhena tathāgatoti. Kathaṃ bhagavā tathā āgatoti tathāgato? yathā sabbalokahitāya ussukkamāpannā purimakā Sammāsambuddhā āgatā, yathā vipassī bhagavā āgato, yathā sikhī bhagavā, yathā vessabhū bhagavā, yathā kakusandho bhagavā, yathā konāgamano bhagavā, yathā kassapo bhagavā āgatoti. Kiṃ vuttaṃ hoti:- yena abhinīhārena ete bhagavanto āgatā, teneva amhākaṃpi bhagavā āgato. Athavā yathā vipassī bhagavā .pe. Yathā kassapo bhagavā dānapāramiyo pūretvā, sīlanekkhammapaññāviriyakhantisaccaadhiṭṭhānamettāupekkhāpāramiyo 3- pūretvā imā dasa pāramiyo dasa upapāramiyo @Footnote: 1 khu.mahā. 29/700/409 tuvaṭṭakasuttaniddesa, khu.cūḷa. 30/122/47 (syā) @2 cha.Ma. tesaṃ 3 cha.Ma.....pāramiṃ

--------------------------------------------------------------------------------------------- page94.

Dasa paramatthapāramiyoti samatiṃsa pāramiyo pūretvā, aṅgapariccāgajīvitadhanarajjaputta- dārapariccāganti ime pañca mahāpariccāge pariccajitvā, pubbayogapubbacariyā- dhammakkhānañātatthacariyādayo pūretvā buddhacariyāya 1- koṭiṃ patvā āgato, tathā amhākaṃpi bhagavā āgato. Yathā ca vipassī bhagavā .pe. Kassapo bhagavā cattāro satipaṭṭhāne cattāro sammappadhāne cattāro iddhipāde pañcindriyāni pañca balāni satta bojjhaṅge ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvetvā brūhetvā āgato, tathā amhākaṃ bhagavāpi āgato. Evaṃ tathā āgatoti tathāgato. 2- Yatheva lokamhi vipassiādayo sabbaññubhāvaṃ munayo idhāgatā tathā ayaṃ sakyamunīpi āgato tathāgato vuccati tena cakkhumāti. Evaṃ tathā āgatoti tathāgato. Kathaṃ tathā gatoti tathāgato? yathā sampatijāto vipassī bhagavā .pe. Kassapo Bhagavā gato, kathañca so gatoti? so hi sampatijāto samehi pādehi paṭhaviyaṃ Patiṭṭhāya uttarābhimukho sattapadavītihārena gato. Yathāha "sampatijāto ānanda bodhisatto samehi pādehi paṭhaviyaṃ patiṭṭhahitvā uttarābhimukho sattapadavītihārena gacchati, setamhi chatte anudhāriyamāne, 3- sabbā ca disā anuviloketi, āsabhiñca vācaṃ bhāsati "aggohamasmi lokassa, jeṭṭhohamasmi lokassa, seṭṭhohamasmi lokassa, ayamantimā jāti, natthidāni punabbhavo"ti. 4- Tañcassa gamanaṃ tathaṃ ahosi avitathaṃ anekesaṃ visesādhigamānaṃ pubbanimittabhāvena. Paṭhaviyañhi 5- so sampatijāto ca samehi pādehi patiṭṭhahi, idamassa catuiddhipādapaṭilābhassa pubbanimittaṃ, uttarābhimukhabhāvo pana sabbalokuttarabhāvassa 6- pubbanimittaṃ, sattapadavītihāro sattabojjhaṅgaratanapaṭilābhassa @Footnote: 1 cha.buddhicariyāya 2 cha.Ma. amhākaṃpi bhagavā āgatoti tathāgato 3 pāli. anuhīramāne @4 Ma.u. 14/207/173 acchariyabbhūtadhammasutta 5 cha.Ma. yañhi @6 Ma. sabbalokuttarapaṭilābhassa

--------------------------------------------------------------------------------------------- page95.

Pubbanimittaṃ, "suvaṇṇadaṇḍā vītipatanti cāmarā"ti 1- ettha vuttacāmarukkhepo pana sabbatitthiyanimmathanassa pubbanimittaṃ, setacchattadhāraṇaṃ arahattaphalavimuttidharavimala- setacchattapaṭilābhassa pubbanimittaṃ, sabbadisāanuvilokanaṃ sabbaññutānāvaraṇañāṇa- paṭilābhassa pubbanimittaṃ, āsabhivācābhāsanaṃ appaṭivattiyavaradhammacakkappavattanassa pubbanimittaṃ. Tathā ayaṃ bhagavāpi gato. Tañcassa gamanaṃ tathaṃ ahosi avitathaṃ tesañceva 2- visesādhigamānaṃ pubbanimittabhāvena. Tenāhu porāṇā:- "muhuttajātova gavampatī yathā samehi pādehi phusī vasundharaṃ so akkamī 3- satta padāni gotamo setañca chattaṃ anudhārayuṃ marū. Gantvāna so satta padāni gotamo disā vilokesi samā samantato aṭṭhaṅgupetaṃ giramabbhudīrayi sīho yathā pabbatamuddhaniṭṭhito"ti. Evaṃ tathā gatoti tathāgato. Athavā yathā vipassī bhagavā .pe. Yathā kassapo bhagavā, ayaṃpi bhagavā tatheva nakkhammena kāmacchandaṃ pahāya gato, abyāpādena byāpādaṃ, pahāya 4- ālokasaññāya thīnamiddhaṃ, avikkhepena uddhaccakukkuccaṃ, dhammavavatthānena vicikicchaṃ pahāya gato, ñāṇena avijjaṃ padāletvā gato, pāmujjena aratiṃ vinodetvā, paṭhamajjhānena nīvaraṇakavāṭaṃ ugghāṭetvā, dutiyajjhānena vitakkavicāravūpasamaṃ upasametvā, 5- tatiyajjhānena pītiṃ virājetvā, catutthajjhānena sukhadukkhaṃ pahāya, ākāsānañcāyatanasamāpattiyā rūpasaññāpaṭighasaññānānattasaññāyo samatikkamitvā, @Footnote: 1 khu.su. 25/694/470 nālakasutta 2 cha.Ma. tesaṃyeva 3 cha.Ma.,i. vikkamī @4 cha.Ma.,i. ayaṃ pāṭho na dissati 5 cha.Ma.,i. vitakkavicāraṃ vūpasametvā, @Sī. vitakkavicāradhūmaṃ

--------------------------------------------------------------------------------------------- page96.

Viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññaṃ, ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññaṃ, nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññaṃ samatikkamitvā gato. Aniccānupassanāya niccasaññaṃ pahāya, dukkhānupassanāya sukhasaññaṃ, anattānupassanāya attasaññaṃ, nibbidānupassanāya nandiṃ, virāgānupassanāya rāgaṃ, nirodhānupassanāya samudayaṃ, upasamānupassanāya 1- ādānaṃ, khayānupassanāya ghanasaññaṃ, vayānupassanāya āyūhanaṃ, vipariṇāmānupassanāya dhuvasaññaṃ, animittānupassanāya nimittasaññaṃ, appaṇihitānupassanāya paṇidhiṃ, suññatānupassanāya abhinivesaṃ, adhipaññādhammavipassanāya sārādānābhinivesaṃ, yathābhūtañāṇadassanena sammohābhinivesaṃ, ādīnavānupassanāya ālayābhinivesaṃ, paṭisaṅkhānupassanāya appaṭisaṅkhaṃ, vivaṭṭānupassanāya saṃyogābhinivesaṃ, sotāpattimaggena diṭṭhekaṭṭhe kilese bhañjitvā sakadāgāmimaggena oḷārike kilese pahāya, anāgāmimaggena anusahagate kilese samugghāṭetvā, arahattamaggena sabbakilese samucchinditvā gato. Evaṃpi tathā gatoti tathāgato. Kathaṃ tathalakkhaṇaṃ āgatoti tathāgato? paṭhavidhātuyā kakkhaḷalakkhaṇaṃ 2- tathaṃ avitathaṃ, Āpodhātuyā paggharaṇalakkhaṇaṃ, tejodhātuyā uṇhalakkhaṇaṃ, 3- vāyodhātuyā vitthambhanalakkhaṇaṃ, ākāsadhātuyā asamphuṭṭhalakkhaṇaṃ, viññāṇadhātuyā vijānanalakkhaṇaṃ. Rūpassa ruppanalakkhaṇaṃ, vedanāya vedayitalakkhaṇaṃ, saññāya sañjānanalakkhaṇaṃ, saṅkhārānaṃ abhisaṅkharaṇalakkhaṇaṃ, viññāṇassa vijānanalakkhaṇaṃ. Vitakkassa abhiniropanalakkhaṇaṃ, vicārassa anumajjanalakkhaṇaṃ, pītiyā pharaṇalakkhaṇaṃ, sukhassa sātalakkhaṇaṃ, cittekaggatāya avikkhepalakkhaṇaṃ, phassassa phusanalakkhaṇaṃ. @Footnote: 1 cha.Ma. paṭinissaggānupassanāya 2 cha.Ma. kakkhaḷattalakkhaṇaṃ 3 cha.Ma. uṇhattalakkhaṇaṃ

--------------------------------------------------------------------------------------------- page97.

Saddhindriyassa adhimokkhalakkhaṇaṃ, viriyindriyassa paggahalakkhaṇaṃ, satindriyassa upaṭṭhānalakkhaṇaṃ, samādhindriyassa avikkhepalakkhaṇaṃ, paññindriyassa pajānanalakkhaṇaṃ. Saddhābalassa assaddhiye akampiyalakkhaṇaṃ, viriyabalassa kosajje, satibalassa muṭṭhasacce, samādhibalassa uddhacce, paññābalassa avijjāya akampiyalakkhaṇaṃ. Satisambojjhaṅgassa upaṭṭhānalakkhaṇaṃ, dhammavicayasambojjhaṅgassa pavicayalakkhaṇaṃ, viriyasambojjhaṅgassa paggahalakkhaṇaṃ, pītisambojjhaṅgassa pharaṇalakkhaṇaṃ, passaddhi- sambojjhaṅgassa upasamalakkhaṇaṃ, samādhisambojjhaṅgassa avikkhepalakkhaṇaṃ, upekkhā- sambojjhaṅgassa paṭisaṅkhānalakkhaṇaṃ. Sammādiṭṭhiyā dassanalakkhaṇaṃ, sammāsaṅkappassa abhiniropanalakkhaṇaṃ, sammāvācāya pariggahalakkhaṇaṃ, sammākammantassa samuṭṭhānalakkhaṇaṃ, sammāājīvassa vodānalakkhaṇaṃ, sammāvāyāmassa paggahalakkhaṇaṃ, sammāsatiyā upaṭṭhānalakkhaṇaṃ, sammāsamādhissa avikkhepalakkhaṇaṃ. Avijjāya aññāṇalakkhaṇaṃ, saṅkhārānaṃ cetanālakkhaṇaṃ, viññāṇassa vijānanalakkhaṇaṃ, nāmassa namanalakkhaṇaṃ, rūpassa ruppanalakkhaṇaṃ, saḷāyatanassa āyatanalakkhaṇaṃ, phassassa phusanalakkhaṇaṃ, vedanāya vedayitalakkhaṇaṃ, taṇhāya hetulakkhaṇaṃ, upādānassa gahaṇalakkhaṇaṃ, bhavassa āyūhanalakkhaṇaṃ, jātiyā nibbattilakkhaṇaṃ, jarāya jīraṇalakkhaṇaṃ, maraṇassa cutilakkhaṇaṃ. Dhātūnaṃ suññatālakkhaṇaṃ, āyatanānaṃ āyatanalakkhaṇaṃ, satipaṭṭhānānaṃ upaṭṭhāna- lakkhaṇaṃ, sammappadhānānaṃ padahanalakkhaṇaṃ, iddhipādānaṃ ijjhanalakkhaṇaṃ, indriyānaṃ adhipatilakkhaṇaṃ, balānaṃ akampiyalakkhaṇaṃ, bojjhaṅgānaṃ niyyānalakkhaṇaṃ, maggassa hetulakkhaṇaṃ.

--------------------------------------------------------------------------------------------- page98.

Saccānaṃ tathalakkhaṇaṃ, samathassa avikkhepalakkhaṇaṃ, vipassanāya anupassanālakkhaṇaṃ, samathavipassanānaṃ ekarasalakkhaṇaṃ, yuganaddhānaṃ anivattanalakkhaṇaṃ. Sīlavisuddhiyā saṃvaralakkhaṇaṃ, cittavisuddhiyā avikkhepalakkhaṇaṃ, diṭṭhivisuddhiyā dassanalakkhaṇaṃ. Khaye ñāṇassa samucchedalakkhaṇaṃ, anuppāde ñāṇassa passaddhilakkhaṇaṃ. Chandassa mūlalakkhaṇaṃ, manasikārassa samuṭṭhānalakkhaṇaṃ, phassassa samodhānalakkhaṇaṃ, vedanāya samosaraṇalakkhaṇaṃ, samādhissa pamukhalakkhaṇaṃ, satiyā adhipateyyalakkhaṇaṃ, paññāya taduttarilakkhaṇaṃ, vimuttiyā sāralakkhaṇaṃ, amatogadhassa nibbānassa pariyosānalakkhaṇaṃ tathaṃ avitathaṃ. Evaṃ tathalakkhaṇaṃ, ñāṇagatiyā āgato avirajjitvā 1- pattoti 2- tathāgato. Evaṃ tathalakkhaṇaṃ āgatoti tathāgato. Kathaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato? tathadhammā nāma cattāri Ariyasaccāni. Yathāha "cattārimāni bhikkhave tathāni avitathāni anaññathāni. Katamāni cattāri? `idaṃ dukkhan'ti bhikkhave tathametaṃ avitathametaṃ anaññathametan"ti 3- vitthāro. Tāni ca bhagavā abhisambuddho, tasmā tathānaṃ abhisambuddhattā tathāgatoti vuccati. Abhisambuddhattho hi ettha gatasaddo. Apica jarāmaraṇassa jātipaccayā sambhūtasamudāgataṭṭho tatho avitatho anaññatho .pe. Saṅkhārānaṃ avijjāpaccayā sambhūtasamudāgataṭṭho tatho avitatho anaññatho. Tathā avijjāya saṅkhārānaṃ paccayaṭṭho, saṅkhārānaṃ viññāṇassa paccayaṭṭho .pe. Jātiyā jarāmaraṇassa paccayaṭṭho tatho avitatho anaññatho. Taṃ sabbaṃ bhagavā abhisambuddho. Tasmāpi tathānaṃ abhisambuddhattā tathāgatoti vuccati. Evaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato. @Footnote: 1 cha.Ma. avirajjhitvā 2 cha.Ma. patto anuppattoti 3 saṃ.Ma. 19/1090/375 tathasutta

--------------------------------------------------------------------------------------------- page99.

Kathaṃ tathadassitāya tathāgato? bhagavā yaṃ sadevake loke sadevamanussāya pajāya aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ cakkhudvāre āpāthaṃ āgacchantaṃ rūpārammaṇaṃ nāma atthi, taṃ sabbākārato jānāti passati. Evaṃ jānatā passatā ca tena taṃ iṭṭhāniṭṭhādivasena vā diṭṭhasutamutaviññātesu labbhamānakapadavasena vā "katamantaṃ rūpaṃ rūpāyatanaṃ, yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇibhā sanidassanaṃ sappaṭighaṃ nīlaṃ pītakan"tiādinā 1- nayena anekehi nāmehi terasahi vārehi dvipaññāsāya nayehi vibhajjamānaṃ tathameva hoti, vitathaṃ natthi. Esa nayo sotadvārādīsupi āpāthamāgacchantesu saddādīsu. Vuttañcetaṃ bhagavatā "yaṃ bhikkhave sadevakassa lokassa .pe. Sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ abbhaññāsiṃ, taṃ tathāgatassa viditaṃ, taṃ tathāgate na upaṭṭhāsī"ti. 2- Evaṃ tathadassitāya tathāgato. Tathāgatoti padasambhavo veditabbo. Kathaṃ tathavāditāya tathāgato? yaṃ rattiṃ bhagavā bodhimaṇḍe aparājitapallaṅke Nisinno tiṇṇaṃ mārānaṃ matthakaṃ madditvā anuttaraṃ sammāsambodhiṃ abhisambuddho, yañca rattiṃ yamakasālānaṃ antare anupādisesāya nibbānadhātuyā parinibbāyi, etthantare pañcacattāḷīsavassaparimāṇakāle paṭhamabodhiyāpi majjhimabodhiyāpi pacchimabodhiyāpi yaṃ bhagavatā bhāsitaṃ suttaṃ geyyaṃ .pe. Vedallaṃ, sabbantaṃ atthato ca byañjanato ca anupavajjaṃ anūnamadhikaṃ sabbākāraparipuṇṇaṃ rāgamadanimmadanaṃ dosamohamadanimmadanaṃ, natthi tattha vālaggamattaṃpi avakkhalitaṃ, 3- sabbantaṃ ekamuddikāya lañcitaṃ viya ekanāḷiyā mitaṃ viya ekatulāya tulitaṃ viya ca tathameva hoti avitathaṃ. Tenāha "yañca cunda rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati, sabbantaṃ tatheva ca hoti, no aññathā. Tasmā `tathāgato'ti vuccatī"ti. 4- Gadaattho hi ettha gatasaddo. Evaṃ tathavāditāya tathāgato. @Footnote: 1 abhi.saṃ. 34/616/188 rūpakaṇḍa 2 cha.Ma. tathāgato, @aṅ.catukka. 21/24/29 kāḷakārāmasutta 3 Ma. pakkhalitaṃ @4 dī.pā. 11/188/117 pañhabyākaraṇa

--------------------------------------------------------------------------------------------- page100.

Apica āgadanaṃ āgado, vacananti attho. Tatho aviparīto āgado assāti dakārassa takāraṃ katvā tathāgatoti evameva tasmiṃ atthe padasandhi 1- veditabbā. Kathaṃ tathākāritāya tathāgato? 2- bhagavā hi yaṃ vācaṃ bhāsati, tatheva kāyena Karoti. 2- Bhagavato hi vācāya kāyo anulometi kāyassāpi vācā, tasmā yathāvādī tathākārī yathākārī tathāvādī ca hoti. Evaṃbhūtassa cassa yathā vācā, kāyopi tathāgato, pavattoti attho. Yathā ca kāyo, vācāpi tathā gatāti tathāgato. Tenevāha "yathāvādī bhikkhave tathāgato tathākārī, yathākārī tathāvādī. Iti yathāvādī tathākārī, yathākārī tathāvādī. Tasmā `tathāgato'ti vuccatī"ti. 3- Evaṃ tathākāritāya tathāgato. Kathaṃ abhibhavanaṭṭhena tathāgato? upari bhavaggaṃ heṭṭhā aveciṃ pariyantikaṃ 4- katvā Tiriyaṃ aparimāṇāsu lokadhātūsu sabbasatte abhibhavati sīlenapi samādhināpi paññāyapi vimuttiyāpi, na tassa tulā vā pamāṇaṃ vā atthi, atulo appameyyo anuttaro rājarājo 5- devadevo sakkānaṃ atisakko brahmānaṃ atibrahmā. Tenāha "sadevake bhikkhave loke .pe. Sadevamanussāya tathāgato abhibhū anabhibhūto aññadatthudaso vasavattī. Tasmā `tathāgato'ti vuccatī"ti. 3- Tatreva padasandhi 6- veditabbā:- āgado viya āgado. 7- Ko panesa? desanāvilāso ceva puññussayo ca. Teneva 8- mahānubhāvo bhisakko dibbāgadena sappe viya sabbaparappavādino sadevakañca lokaṃ abhibhavati. Iti sabbalokābhibhavanena tatho aviparīto desanāvilāso ceva puññussayo ca āgado assāti dakārassa takāraṃ katvā tathāgatoti veditabbo. Evaṃ abhibhavanaṭṭhena tathāgato. @Footnote: 1 cha.Ma. padasiddhi 2-2 ka. ime pāṭhā na dissanti 3 aṅ.catukka. 21/23/28 @loksutta 4 cha.Ma. pariyantaṃ 5 Ma. rājātirājā 6 cha.Ma. tatrevaṃ padasiddhi @7 cha.Ma.,i. agado viya agado 8 cha.Ma. tena hesa

--------------------------------------------------------------------------------------------- page101.

Apica tathāya gato, tathaṃ gatotipi tathāgato, gatoti avagato atīto patto paṭipannoti attho. Tattha sakalaṃ lokaṃ tīraṇapariññāya tathāya gato avagatoti tathāgato. Lokasamudayaṃ pahānapariññāya tathāya gato atītoti tathāgato, lokanirodhaṃ sacchikiriyāya tathāya gato pattoti tathāgato, lokanirodhagāminīpaṭipadaṃ tathaṃ gato paṭipannoti tathāgato. Tena yaṃ vuttaṃ bhagavatā:- "loko bhikkhave tathāgatena abhisambuddho, lokasmā tathāgato visaṃyutto. Lokasamudayo bhikkhave tathāgatena abhisambuddho, lokasamudayo tathāgatassa pahīno. Lokanirodho bhikkhave tathāgatena abhisambuddho, lokanirodho tathāgatassa sacchikato. Lokanirodhagāminī paṭipadā bhikkhave tathāgatena abhisambuddhā, lokanirodhagāminīpaṭipadā tathāgatassa bhāvitā. Yaṃ bhikkhave sadevakassa lokassa .pe. Sabbantaṃ tathāgatena abhisambuddhaṃ. Tasmā `tathāgato'ti vuccatī"ti. 1- Tassa evaṃpi attho veditabbo. Idaṃpi tathāgatassa tathāgatabhāvadīpane mukhamattameva, sabbākārena pana tathāgatova tathāgatassa tathāgatabhāvaṃ vaṇṇeyya. Arahaṃ sammāsambuddhoti padadvaye pana ārakattā, arīnaṃ arānañca hatattā, paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvāti imehi tāva kāraṇehi arahanti veditabbo. Sammā sāmañca sabbadhammānaṃ buddhattā pana sammāsambuddhoti. Ayamettha saṅkhepo, vitthārato panetaṃ padadvayaṃ visuddhimagge 2- buddhānussati vaṇṇanāyaṃ bhāsitanti. [171] Dutiye pātubhāvoti uppatti nipphatti. Dullabho lokasminti imasmiṃ sattaloke dullabho paramadullabho. Kasmā dullabhoti? ekavāraṃ dānapāramiṃ pūretvā buddhena bhavituṃ na sakkā, dve vāre dasa vāre vīsati vāre paññāsa vāre vārasataṃ vārasahassaṃ vārasatasahassaṃ vārakoṭisatasahassaṃ dānapāramiṃ pūretvā buddhena @Footnote: 1 aṅ.catukka. 21/23/28 lokasutta 2 visuddhi. 1/251 chaanussatiniddesa (syā)

--------------------------------------------------------------------------------------------- page102.

Bhavituṃ na sakkā. Tathā ekadivasaṃ dve divase dasa divase vīsati divase paññāsa divase divasasataṃ divasasahassaṃ divasasatasahassaṃ divasakoṭisatasahassaṃ. Ekamāsaṃ dve māse .pe. Māsakoṭisatasahassaṃ. Ekasaṃvaccharaṃ dve saṃvacchare .pe. Saṃvaccharakoṭisatasahassaṃ. Ekakappaṃ dve kappe .pe. Kappakoṭisatasahassaṃ. Kappānaṃ ekaṃ asaṅkhyeyyaṃ dve asaṅkhyeyyāni tīṇi asaṅkhyeyyāni dānapāramiṃ pūretvā buddhena bhavituṃ na sakkā. Sīlapāramīnekkhammapāramī .pe. Upekkhāpāramīsupi eseva nayo. Pacchimakoṭiyā pana kappasatasahassādhikāni cattāri asaṅkhyeyyāni dasa pāramiyo pūretvā buddhena bhavituṃ sakkāti iminā kāraṇena dullabho hoti. 1- [172] Tatiye acchariyamanussoti acchariyo manusso. Acchariyoti andhassa pabbatārohanaṃ viya niccaṃ na hotīti attho. Ayaṃ tāva saddanayo. Ayaṃ pana aṭṭhakathānayo:- accharāyoggoti acchariyo, accharaṃ paharitvā passitabboti attho. Apica "tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā cattāro acchariyā abbhutadhammā pātubhavantī"ti 2- evamādīhi anekehi acchariyabbhutadhammehi samannāgatattāpi acchariyamanusso. Āciṇṇamanussotipi acchariyamanusso. Abhinīhārassa hi sampādake aṭṭhadhamme samodhānetvā ekabuddhassa sammukhe mahābodhimaṇḍe mānasaṃ bandhitvā nisajjanaṃ 3- nāma na aññassa kassaci āciṇṇaṃ, sabbaññubodhisattasseva āciṇṇaṃ. Tathā buddhānaṃ santike byākaraṇaṃ labhitvā anivattakena hutvā viriyādhiṭṭhānaṃ adhiṭṭhāya buddhakārakadhammānaṃ pūraṇaṃpi na aññassa kassaci āciṇṇaṃ, sabbaññubodhisattasseva āciṇṇaṃ. Tathā pāramiyo gabbhaṃ gaṇhāpetvā vessantarattabhāvasadise attabhāve ṭhatvā sabbālaṅkārapaṭimaṇḍitānaṃ hatthīnaṃ satta satāni assānaṃ satta satānīti evaṃ sattasatakaṃ mahādānaṃ datvā jālikumārasadisaṃ puttaṃ kaṇhājināsadisaṃ dhītaraṃ maddīdevisadisaṃ bhariyañca dānamukhe @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 aṅ.catukka. 21/127/148 paṭhamatathāgataacchariyasutta @3 Sī.,Ma. nipajjanaṃ

--------------------------------------------------------------------------------------------- page103.

Niyyādetvā yāvatāyukaṃ ṭhatvā dutiye attabhāve tusitabhavane paṭisandhigahaṇaṃpi na aññassa kassaci āciṇṇaṃ, sabbaññubodhisattasseva āciṇṇaṃ. Tusitabhavane 1- yāvatāyukaṃ ṭhatvā devatānaṃ āyācanaṃ sampaṭicchitvā pañcamahāvilokanaṃ viloketvā satassa sampajānassa tusitapurā cavitvā mahābhogakule paṭisandhigahaṇaṃpi na aññassa kassaci āciṇṇaṃ, sabbaññubodhisattasseva āciṇṇaṃ. Tathā paṭisandhigahaṇadivase dasasahassilokadhātukampanampi, satassa sampajānassa mātukucchiyaṃ nivāsopi, satassa sampajānassa mātukucchito nikkhamanadivasepi dasasahassilokadhātukampanampi, satassa sampajānassa mātukucchiyaṃ nivāsopi, satassa sampajānassa mātukucchito nikkhamanadivasepi dasasahassilokadhātukampanampi, sampatijātassa sattapadavītihāragamanampi, dibbasetacchattadhāraṇampi, dibbavālavījanukkhepopi, sabbadisāsu sīhavilokanaṃ viloketvā attanā paṭisamaṃ kañci sattaṃ adisvā "aggohamasmi lokassā"ti evaṃ sīhanādanadanampi, paripākagate ñāṇe mahāsampattiṃ pahāya mahābhinikkhamanaṃ, mahābodhimaṇḍe pallaṅkena nisinnassa māravijayaṃ ādiṃ katvā pubbenivāsānussatidibbacakkhuvisodhanaṃ katvā paccūsasamaye sabbaññutañāṇaguṇarāsipaṭividdhakkhaṇe dasasahassilokadhātukampanampi, paṭhamadhammadesanāya uttaraṃ 2- tiparivaṭṭaṃ dhammacakkappavattanampīti evamādi sabbaṃ na aññassa kassaci āciṇṇaṃ, sabbaññubuddhasseva āciṇṇaṃ. Evaṃ āciṇṇamanussotipi acchariyamanussotipi acchariyamanusso. [173] Catutthe kālakiriyāti ekasmiṃ kāle pākaṭā kiriyāti kālakiriyā. Tathāgato hi pañcacattāḷīsa vassāni ṭhatvā tīṇi piṭakāni pañca nikāye navaṅgasatthusāsanaṃ caturāsītidhammakkhandhasahassāni pakāsetvā mahājanaṃ nibbānaninnaṃ nibbānapoṇaṃ katvā yamakasālānamantare nipanno bhikkhusaṃghaṃ āmantetvā appamādena ovaditvā sato sampajāno anupādisesāya nibbānadhātuyā parinibbāyi. Ayamassa kālakiriyā 3- yāvajjakālā 4- pākaṭāti etasmiṃ 5- kāle pākaṭā kiriyāti kālakiriyā. @Footnote: 1 cha.Ma. tusitapure 2 cha.Ma. anuttaraṃ 3 cha.Ma.,i. kiriyā 4 cha.Ma. yāvajjatanā @5 cha.Ma. ekasmiṃ

--------------------------------------------------------------------------------------------- page104.

Anutappā 1- hotīti anutāpakarā hoti. Tattha cakkavattirañño kālakiriyā ekacakkavāḷe devamanussānaṃ anutāpakarā hoti. Buddhānaṃ kālakiriyā dasasahassacakkavāḷe 2- devamanussānaṃ anutāpakarā hoti. Tena vuttaṃ "bahuno janassa anutappā hotī"ti. [174] Pañcame adutiyoti dutiyakassa 3- buddhassa abhāvā adutiyo. Cattāro hi buddhā sutabuddho catusaccabuddho paccekabuddho sabbaññubuddhoti. Tattha bahussuto bhikkhu sutabuddho nāma. Khīṇāsavo catusaccabuddho nāma. Kappasatasahassādhikāni dve asaṅkhyeyyāni pāramiyo pūretvā sāmaṃ paṭividdhapaccekabuddhañāṇo paccekabuddho nāma. Kappasatasahassādhikāni cattāri vā aṭṭha vā soḷasa vā asaṅkhyeyyāni pāramiyo pūretvā tiṇṇaṃ mārānaṃ matthakaṃ madditvā paṭividdhasabbaññutañāṇo sabbaññubuddho nāma. Imesu catūsu buddhesu sabbaññubuddhova adutiyo nāma. Na hi tena saddhiṃ añño sabbaññubuddho nāma uppajjati. Asahāyoti attabhāvena vā paṭividdhadhammehi vā sadiso sahāyo nāma assa natthīti asahāyo. "laddhasahāyo kho pana so bhagavā sekkhāsekkhānaññeva 4- paṭipadānan"ti iminā pariyāyena 5- sekkhāsekkhā buddhānaṃ 6- sahāyā nāma honti. Appaṭimoti paṭimā vuccati attabhāvo, tassa attabhāvasadisā aññā paṭimā natthīti appaṭimo. Yāpi ca manussā suvaṇṇarajatādimayā paṭimā karonti, tāsu vālaggamattampi okāsaṃ tathāgatassa attabhāvasadisaṃ kātuṃ samattho nāma natthīti sabbatthāpi appaṭimo. Appaṭisamoti attabhāvenevassa paṭisamo nāma koci natthīti appaṭisamo. Appaṭibhāgoti yena tathāgatena 7- "cattāro satipaṭṭhānā"tiādinā nayena dhammā desitā, tena puna "cattāro 8- satipaṭṭhānā, tayo vā pañca vā"tiādinā nayena @Footnote: 1 Sī. ānutappā 2 cha.Ma....cakkavāḷesu 3 cha.Ma. dutiyassa @4 Sī.,i.,cha.Ma. sekhānañceva 5 cha.Ma.,i. iminā pana pariyāyena 6 cha.Ma. sekhāsekhā @buddhānaṃ, i. sekhāsekhabuddhānaṃ 7 cha.Ma.,i. ye tathāgatena 8 cha.Ma.,i. tesu na @cattāro

--------------------------------------------------------------------------------------------- page105.

Paṭibhāgaṃ kātuṃ samattho nāma natthīti appaṭibhāgo. Appaṭipuggaloti añño koci "ahaṃ buddho"ti evaṃ paṭiññaṃ dātuṃ samattho nāma puggalo 1- natthīti appaṭipuggalo. Asamoti appaṭipuggalattāva sabbasattehi asamo. Asamasamoti asamā vuccanti atītānāgatā sabbaññubuddhā, tehi asamehi samoti asamasamo. Dvipadānaṃ 2- aggoti sammāsambuddho apadānaṃ dvipadānaṃ catuppadānaṃ bahup- padānaṃ rūpiarūpisaññiasaññinevasaññināsaññisattānaṃ aggova, kasmā idha dvipadānaṃ aggoti vutto? seṭṭhataravasena. Imasmiṃ hi loke seṭṭho nāma uppajjamāno apadacatuppadabahuppadesu nuppajjati, dvipadesuyeva uppajjati. Kataradvipadesūti? manussesu ceva devesu ca. Manussesu ca 3- uppajjamāno tisahassimahāsahassilokadhātuṃ vase vattetuṃ samattho buddho hutvā uppajjati. Devesu uppajjamāno dasasahassiloka- dhātuvasavattī mahābrahmā hutvā uppajjati. So tassa kappiyakārako vā ārāmiko vā sampajjati. Iti tatopi seṭṭhataravaseneva 4- dvipadānaṃ aggoti vutto. [175-186] Chaṭṭhādīsu ekapuggalassa bhikkhave pātubhāvā mahato cakkhussa pātubhāvo hotīti bhikkhave ekapuggalassa tathāgatassa arahato sammāsambuddhassa pātubhāvena mahantassa cakkhussa pātubhāvo hoti. Tasmiṃ puggale pātubhūte taṃpi pātubhūtameva hoti, na vinā tassa pātubhāvena pātubhavati. Pātubhāvoti uppatti nipphatti. Katamassa cakkhussāti? paññācakkhussāti. Kīvarūpassāti? sāriputtat- therassa vipassanāpaññāsadisassa mahāmoggallānattherassa samādhipaññāsadisassāti. Ālokādīsupi eseva nayo. Ubhinnaṃ aggasāvakānaṃ paññāālokasadisoyevāti ettha 5- āloko, paññāobhāsasadisoyeva ca 6- obhāso adhippeto. "mahato cakkhussa, mahato ālokassa, mahato obhāsassā"ti imāni tīṇipi 7- lokiyalokuttaramissakāni kathitānīti veditabbāni. @Footnote: 1 cha.Ma. kātuṃ samattho puggalo 2 pāli.,Sī.,i. dipadānaṃ 3 cha.Ma.,i. ayaṃ saddo na @dissati 4 cha.Ma.,i. seṭṭhataravasenesa 5 cha.Ma....sadisoyeva hi ettha 6 cha.Ma. ayaṃ @saddo na dissati 7 cha.Ma.,i. imāni ca pana tīṇipi

--------------------------------------------------------------------------------------------- page106.

Channaṃ anuttariyānanti uttarivirahitānaṃ 1- channaṃ uttamadhammānaṃ. Tattha dassanānuttariyaṃ savanānuttariyaṃ lābhānuttariyaṃ sikkhānuttariyaṃ pāricariyānuttariyaṃ anussatānuttariyanti imāni cha anuttariyāni. Imesaṃ pātubhāvo hotīti attho. Āyasmā hi ānandatthero sāyaṃ pātaṃ tathāgataṃ cakkhuviññāṇena daṭṭhuṃ labhati, idaṃ dassanānuttariyaṃ. Aññopi sotāpanno vā sakadāgāmī vā anāgāmī vā ānandatthero viya tathāgataṃ dassanāya labhati, idampi dassanānuttariyaṃ. Aparo pana puthujjanakalyāṇako ānandatthero viya dasabalaṃ dassanāya labhitvā taṃ dassanaṃ vaḍḍhetvā sotāpattimaggaṃ pāpeti, idaṃ dassanameva nāma, mūladassanaṃ pana dassanānuttariyaṃ nāma. Ānandatthero viya ca abhiṇhaṃ 2- dasabalassa vacanaṃ sotaviññāṇena sotuṃ labhati, idaṃ savanānuttariyaṃ. Aññepi sotāpannādayo ānandatthero viya tathāgatassa vacanaṃ savanāya labhanti, idampi savanānuttariyaṃ. Aparo pana puthujjanakalyāṇako ānandatthero viya tathāgatassa vacanaṃ sotuṃ labhitvā taṃ savanaṃ vaḍḍhetvā sotāpattimaggaṃ pāpeti, idaṃ savanameva nāma, mūlasavanaṃ pana savanānuttariyaṃ nāma. Ānandatthero viya 3- dasabale saddhaṃ paṭilabhati, idaṃ lābhānuttariyaṃ. Aññepi sotāpannādayo ānandatthero viya dasabale saddhāpaṭilābhaṃ labhitvā 4- paṭilābhaṃ paṭilabhanti, 5- idampi lābhānuttariyaṃ. Aparo pana puthujjanakalyāṇako ānandatthero viya dasabale saddhāpaṭilābhaṃ labhitvā taṃ lābhaṃ vaḍḍhetvā sotāpattimaggaṃ pāpeti, ayaṃ lābhoyeva nāma, mūlalābho pana lābhānuttariyaṃ nāma. Ānandatthero viya ca dasabalassa sāsane tisso sikkhā sikkhati, idaṃ sikkhānuttariyaṃ. Aññepi sotāpannādayo ānandatthero viya dasabalassa sāsane @Footnote: 1 cha.Ma.,i. uttaritaravirahitānaṃ 2 cha.Ma.,i. ānandattheroyeva ca abhikkhaṇaṃ @3 cha.Ma.,i. ānandattheroyeva ca. evamuparipi 4 cha.Ma.,i. labhanti @5 cha.Ma.,i. paṭilābhaṃ paṭilabhantīti ime pāṭhā na dissanti

--------------------------------------------------------------------------------------------- page107.

Tisso sikkhā sikkhanti, idampi sikkhānuttariyaṃ. Aparo pana puthujjanakalyāṇako ānandatthero viya dasabalassa sāsane tisso sikkhā sikkhitvā tā sikkhā vaḍḍhetvā sotāpattimaggaṃ pāpeti, ayaṃ sikkhāyeva nāma, mūlasikkhā pana sikkhānuttariyaṃ nāma. Ānandatthero viya ca abhiṇhaṃ dasabalaṃ paricarati, idaṃ pāricariyānuttariyaṃ. Aññepi sotāpannādayo ānandatthero viya abhiṇhaṃ dasabalaṃ paricaranti, idaṃpi pāricariyānuttariyaṃ. Aparo pana puthujjanakalyāṇako ānandatthero viya dasabalaṃ paricaritvā taṃ pāricariyaṃ vaḍḍhetvā sotāpattimaggaṃ pāpeti, ayaṃ pāricariyāyeva nāma, mūlapāricariyā pana pāricariyānuttariyaṃ nāma. Ānandatthero viya ca dasabalassa lokiyalokuttaraguṇe anussarati, idaṃ anussatānuttariyaṃ. Aññepi sotāpannādayo ānandatthero viya dasabalassa lokiyalokuttaraguṇe anussaranti, idaṃpi anussatānuttariyaṃ. Aparo pana puthujjanakalyāṇako ānandatthero viya dasabalassa lokiyalokuttaraguṇe anussaritvā taṃ anussatiṃ vaḍḍhetvā sotāpattimaggaṃ pāpeti, ayaṃ anussatiyeva nāma, mūlānussati pana anussatānuttariyaṃ nāma. Imāni cha anuttariyāni, imesaṃ pātubhāvo hoti. Imāni ca pana cha anuttariyāni lokiyalokuttaramissakāni kathitānīti veditabbāni. Catunnaṃ paṭisambhidānaṃ sacchikiriyā hotīti catasso hi paṭisambhidāyo atthapaṭisambhidā dhammapaṭisambhidā niruttipaṭisambhidā paṭibhāṇapaṭisambhidāti. Tattha atthesu ñāṇaṃ atthapaṭisambhidā, dhammesu ñāṇaṃ dhammapaṭisambhidā, atthadhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā, ñāṇesu ñāṇaṃ paṭibhāṇapaṭisambhidā. Ayamettha saṅkhepo, vitthāro panetāsaṃ abhidhamme 1- āgatoyeva. Imāsaṃ catassannaṃ paṭisambhidānaṃ buddhuppāde paccakkhakiriyā hoti, na vinā buddhuppādā. Etāsaṃ sacchikiriyā hotīti attho. 2- Imāpi lokiyalokuttarāva kathitāti veditabbā. @Footnote: 1 abhi.vi. 35/718/359 paṭisambhidāvibhaṅga 2 cha.Ma.,i. sacchikiriyāti attho

--------------------------------------------------------------------------------------------- page108.

Anekadhātupaṭivedhoti "cakkhudhātu rūpadhātū"tiādīnaṃ aṭṭhārasannaṃ dhātūnaṃ buddhuppādeyeva paṭivedho hoti, na vinā buddhuppādenāti attho. Nānādhātu- paṭivedho hotīti ettha imā ca 1- aṭṭhārasa dhātuyo nānāsabhāvato nānādhātuyoti veditabbā. Yo panetāsaṃ "nānāsabhāvā etthā"ti 2- evaṃ nānākāraṇato 3- paṭivedho, ayaṃ nānādhātupaṭivedho nāma. Vijjāvimuttiphalasacchikiriyāti ettha vijjāti phalañāṇaṃ, vimuttīti tadavasesā sotāpattiphalasampayuttā 4- dhammā. Sotāpattiphalasacchikiriyāti sototi paṭhamamaggo, tena sotena pattabbaṃ phalanti 5- sotāpattiphalaṃ. Sakadāgāmiphalādīni pākaṭāneva. [187] Anuttaranti niruttaraṃ. 6- Dhammacakkanti seṭṭhacakkaṃ. Cakkasaddo hesa:- "catubbhi aṭṭhajjhagamā aṭṭhābhi ceva 7- soḷasa soḷasābhi ca bāttiṃsa 8- atricchaṃ cakkamāsado icchāhatassa posassa cakkaṃ bhamati matthake"ti 9- ettha urucakke. 10- "cakkasamārūḷhā jānapadā pariyāyantī"ti 11- ettha iriyāpathacakke. "athakho so bhikkhave rathakāro yantaṃ cakkaṃ chahi māsehi niṭṭhitaṃ, taṃ pavattesī"ti 12- ettha dārucakke. "addasā kho doṇo brāhmaṇo bhagavato pādesu cakkāni sahassārānī"ti 13- ettha lakkhaṇacakke. "cattārimāni bhikkhave cakkāni, yehi samannāgatānaṃ devamanussānaṃ catucakkaṃ pavattatī"ti 14- ettha sampatticakke. "dibbaṃ cakkaratanaṃ pātubhavatī"ti 15- ettha ratanacakke. Idha pana dhammacakke āgato. @Footnote: 1 cha.Ma.,i. nānādhātupaṭivedhoti ettha imāva 2 cha.Ma.,i. etāti @3 cha.Ma.,i. nānākaraṇato 4 cha.Ma. phasasampayuttā, i. phalasampayuttakā @5 Sī.,i. pavattaphalanti 6 Ma. anuttariyaṃ 7 cha.Ma. aṭṭhāhipi ca, i. iṭṭhāhi ca @8 ka. chattiṃsā 9 khu.jā. 27/104/34 mittavindajātaka (syā) 10 Ma. khuracakke @11 aṅ.tika. 20/63/174 bhayasutta, aṅ.pañcaka. 22/54/75 nīvaraṇavagga (syā) @12 aṅ.tika. 20/15/106 sacetanasutta 13 aṅ.catukka. 21/36/42 doṇasutta @14 aṅ.catukka. 21/31/37 cakkasutta 15 dī.Ma. 10/243/150 cakkaratana, Ma.u. @14/256/223 bālapaṇḍitasutta

--------------------------------------------------------------------------------------------- page109.

Pavattitanti ettha ca dhammacakkaṃ abhinīharati nāma, abhinīhaṭaṃ nāma, uppādeti nāma, uppāditaṃ nāma, pavatteti nāma, pavattitaṃ nāmāti ayaṃ pabhedo veditabbo. Kuto paṭṭhāya dhammacakkaṃ abhinīharati nāmāti? yadā sumedhabrāhmaṇo hutvā kāmesu Ādīnavaṃ nekkhammeva 1- ānisaṃsaṃ disvā sattasatakamahādānaṃ 2- datvā isipabbajjaṃ pabbajitvā pañca abhiññā aṭṭha samāpattiyo nibbattesi, tato paṭṭhāya dhammacakkaṃ abhinīharati nāma. Kuto paṭṭhāya abhinīhaṭaṃ nāmāti? yadā aṭṭha dhamme samodhānetvā Dipaṅkarapādamūle mahābodhimaṇḍatthāya mānasaṃ bandhitvā "byākaraṇamaladdhā na vuṭṭhahissāmī"ti viriyādhiṭṭhānaṃ adhiṭṭhāya nipanno dasabalassa santikā byākaraṇaṃ labhi, tato paṭṭhāya dhammacakkaṃ abhinīhaṭaṃ nāma. Kuto paṭṭhāya uppādeti nāmāti? tato paṭṭhāya dānapāramiṃ pūrentopi Dhammacakkaṃ uppādeti nāma. Sīlapāramiṃ pūrentopi .pe. Upekkhāpāramiṃ pūrentopi dhammacakkaṃ uppādeti nāma. Dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyo pūrentopi, pañca mahāpariccāge pariccajantopi, ñātatthacariyaṃ pūrentopi dhammacakkaṃ uppādeti nāma. Vessantarabhāve ṭhatvā sattasatakamahādānaṃ datvā puttadāraṃ dānamukhe niyyādetvā 3- pāramikūṭaṃ gahetvā tusitapure nibbattitvā tattha yāvatāyukaṃ ṭhatvā devatāhi āyācito paṭiññaṃ datvā pañcamahāvilokanaṃ vilokentopi dhammacakkaṃ uppādetiyeva nāma. Mātukucchiyaṃ paṭisandhiṃ gaṇhantopi, paṭisandhikkhaṇe dasasahassacakkavāḷaṃ kampentopi, mātukucchito nikkhantadivase tatheva lokaṃ kampentopi, sampatijāto sattapadāni gantvā "aggohamasmī"ti sīhanādaṃ nadantopi, ekūnatiṃsa saṃvaccharāni agāramajjhe vasantopi, mahābhinikkhamanaṃ nikkhamantopi, anomānadītīre pabbajantopi, mahāpadhāne cha vassāni viriyaṃ karontopi, sujātāya dinnaṃ madhupāyāsaṃ bhuñjitvā @Footnote: 1 cha.Ma.,i. nekkhamme ca 2 Sī.,i. sattāhaṃ mahādānaṃ 3 cha.Ma. niyyātetvā

--------------------------------------------------------------------------------------------- page110.

Suvaṇṇapātiṃ nadiyā pavāhetvā sāyaṇhasamaye bodhimaṇḍavaraṃ gato 1- puratthimalokadhātuṃ olokento nisīditvā suriye dharamāneyeva mārabalaṃ vidhametvā paṭhamayāme pubbenivāsaṃ anussarantopi, majjhimayāme dibbacakkhuṃ visodhentopi, paccūsakāle samanantare paccayākāraṃ sammasitvā sotāpattimaggaṃ paṭivijjhantopi, sotāpattiphalaṃ sacchikarontopi, sakadāgāmimaggaṃ sakadāgāmiphalaṃ anāgāmimaggaṃ anāgāmiphalaṃ sacchikarontopi, arahattamaggaṃ paṭivijjhantopi dhammacakkaṃ uppādetiyeva nāma. Arahattaphalakkhaṇe pana teneva ca dhammacakkaṃ uppāditaṃ nāma. Buddhānaṃ hi sakalo guṇarāsi 2- arahattaphaleneva saddhiṃ ijjhati. Tasmā tena tasmiṃ khaṇe dhammacakkaṃ uppāditaṃ nāma hoti. Kadā pavatteti nāma? bodhimaṇḍe sattasattāhaṃ vītināmetvā isipatane Migadāye aññākoṇḍaññattheraṃ kāyasakkhiṃ katvā dhammacakkappavattanasuttantaṃ desento dhammacakkaṃ pavatteti nāma. Yadā pana aññākoṇḍaññattherena dasabalassa desanāñāṇānubhāvanibbattaṃ savanaṃ labhitvā sabbapaṭhamaṃ dhammo adhigato, tato paṭṭhāya dhammacakkaṃ pavattitaṃ nāma hotīti veditabbaṃ. 3- Dhammacakkanti cetaṃ desanāñāṇassapi nāmaṃ paṭivedhañāṇassapi. Tesu desanāñāṇaṃ lokiyaṃ, paṭivedhañāṇaṃ lokuttaraṃ. Kassa desanāñāṇaṃ paṭivedhañāṇanti 4- ? na aññassa kassaci, sammāsambuddhasseva desanāñāṇañca paṭivedhañāṇañcāti veditabbaṃ. Sammadevāti hetunā nayeneva 5- kāraṇeneva. Anuppavattetīti yathā purato gacchantassa pacchato gacchanto taṃ anugacchati nāma, evaṃ paṭhamataraṃ satthārā pavattitaṃ thero anuppavatteti nāma. Kathaṃ? satthā hi "cattārome bhikkhave satipaṭṭhānā, @Footnote: 1 cha.Ma.,i......varagato 2 cha.Ma. sakalalokiyalokuttaraguṇarāsi, i. sakalaguṇarāsi @3 i. ñātabbaṃ 4 cha.Ma.,i. desanāpaṭivedhañāṇanti 5 cha.Ma. nayena

--------------------------------------------------------------------------------------------- page111.

Katame cattāro"ti kathento dhammacakkaṃ pavatteti nāma, dhammasenāpati sāriputtat- theroyeva 1- "cattārome āvuso satipaṭṭhānā"ti kathento dhammacakkaṃ anuppavatteti nāma. Sammappadhānādīsupi eseva nayo. Na kevalañca bodhipakkhiyadhammesu, "cattārimāni bhikkhave ariyasaccāni, cattārome bhikkhave ariyavaṃsā"tiādīsupi eseva nayo netabbo. 2- Evaṃ sammāsambuddho dhammacakkaṃ pavatteti nāma, thero dasabalena pavattitaṃ dhammacakkaṃ anuppavatteti nāma. Evaṃ dhammacakkaṃ anuppavattentena pana therena dhammo desitopi pakāsitopi satthārā desito pakāsitova hoti. Yo koci 3- bhikkhu vā bhikkhunī vā upāsako vā upāsikā vā devo vā sakko vā māro vā brahmā vā dhammaṃ desetu, sabbo 4- so satthārā desito pakāsito nāma hoti, sesajano pana lekhahārakapakkhe 5- ṭhitova nāma hoti. Kathaṃ? yathā hi raññā dinnaṃ paṇṇaṃ vācetvā taṃ kammaṃ karonti, yena kenaci tathākāritaṃpi raññā kāritanti pavuccati. 6- Mahārājā viya hi sammāsambuddho. Rājapaṇṇaṃ viya tepiṭakaṃ buddhavacanaṃ. Paṇṇadānaṃ viya tepiṭakena nayamukhadānaṃ 7- paṇṇaṃ vācetvā kammānaṃ 8- karaṇaṃ viya catassannaṃ 9- parisānaṃ attano balena buddhavacanaṃ uggaṇhāpetvā 10- paresaṃ desanā pakāsanā. Tattha yathā paṇṇaṃ vācetvā yena kenaci kataṃpi kāritaṃpi taṃ kammaṃ raññā kāritameva hoti, evameva yena kenaci desitopi pakāsitopi dhammo satthārāva desito pakāsito nāma hotīti veditabbo. Sesaṃ sabbattha uttānatthamevāti. Ekapuggalavaṇṇanā niṭṭhitā. Terasamo vaggo. @Footnote: 1 cha.Ma. sāriputtattheropi, i. sāriputtatthero teyeva 2 cha.Ma.,i. ādīsupi ayaṃ @nayo netabbova 3 cha.Ma.,i. yo hi koci 4 cha.Ma.,i. desetu pakāsetu, sabbo @5 Sī.,i. lekhahārakapakkhe nayamukhadāne 6 cha.Ma. 1/187/96 thokaṃ visadisaṃ @7 cha.Ma.,i. tepiṭake nayamukhadānaṃ 8 cha.Ma. taṃtaṃkammānaṃ, i. vācetvā vācetvā @kammānaṃ 9 cha.Ma. catunnaṃ, i. kāraṇaṃ viya catunnaṃ 10 cha.Ma.,i. uggaṇhitvā


             The Pali Atthakatha in Roman Book 14 page 86-111. http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=2013&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=2013&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=139              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=585              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=572              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=572              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]