ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

                      7. Viriyārambhādivaggavaṇṇanā
      [61] Sattamassa paṭhame viriyārambhoti catukiccassa sammappadhānaviriyassa ārambho,
paggahitaparipuṇṇaviriyatāti 1- attho.
      [62] Dutiye mahicchatāti mahālobho. Yaṃ sandhāya vuttaṃ:-
                 "tattha katamā mahicchatā? itarītarehi cīvarapiṇḍapātasenāsana-
           gilānapaccayabhesajjaparikkhārehi pañcahi vā kāmaguṇehi asantuṭṭhassa
           bhiyyokamyatā, yā evarūpā icchā icchāgatā mahicchatā rāgo sārāgo
           cittassa sārāgo. Ayaṃ vuccati mahicchatā"ti. 2-
      [63] Tatiye appicchatāti alobho. Appicchassāti anicchassa. Ettha hi
byañjanaṃ sāvasesaṃ viya, attho pana niravaseso. Na hi appamattikāya icchāya atthibhāvena
so appicchoti vutto, icchāya pana abhāvena punappunaṃ āsevitassa alobhasseva
bhāvena appicchoti vutto.
      Apicettha atricchatā pāpicchatā mahicchatā appicchatāti ayaṃ bhedo veditabbo.
Tattha sakalābhe atittassa paralābhe patthanā atricchatā nāma, tāya samannāgatassa
ekabhājane pakkapūvepi attano patte pakkhitte 3- na supakko viya khuddako viya
ca khāyati, sveva parassa patte pakkhitto supakko viya mahanto viya ca khāyati.
Asantaguṇapakāsanatā 4- pana paṭiggahaṇe ca amattaññutā pāpicchatā nāma, sāpi
"idhekacco assaddho samāno saddhoti maṃ jano jānātū"tiādinā 5- nayena abhidhamme
āgatāyeva, tāya samannāgato puggalo kohaññe patiṭṭhāti. Santaguṇapakāsanatā
@Footnote: 1 cha.Ma.,i. āraddhapaggahita....  2 abhi.vi. 35/850,851/428 khuddakavatthuvibhaṅga
@3 cha.Ma.,i. patite  4 cha.Ma.,i. asantaguṇasambhāvanatā
@5 abhi.vi. 35/851/428 khuddakavatthuvibhaṅga
Pana paṭiggahaṇe ca amattaññutā mahicchatā nāma, sāpi "idhekacco saddho
samāno saddhoti maṃ jano jānātūti icchati, sīlavā samāno sīlavāti maṃ jano
jānātū"ti 1- iminā nayena āgatāyeva. Tāya samannāgato puggalo dussantappiyo 2-
hoti, vijātamātāpissa cittaṃ gahetuṃ na sakkoti. Tenetaṃ vuccati:-
            "aggikkhandho samuddo ca       mahiccho cāpi puggalo
             sakaṭena paccaye dente 3-   tayopete atappiyā"ti. 4-
      Santaguṇaniguhanatā pana paṭiggahaṇe ca mattaññutā appicchatā nāma, tāya samannāgato
puggalo attani vijjamānaṃpi guṇaṃ paṭicchādetukāmatāya saddho samāno "saddhoti maṃ
jano jānātū"ti na icchati. Sīlavā, pavivitto, bahussuto, āraddhaviriyo,
samādhisampanno, paññavā, khīṇāsavo samāno "khīṇāsavoti maṃ jano jānātū"ti
na icchati seyyathāpi majjhantikatthero.
      Thero kira mahākhīṇāsavo ahosi, pattacīvaraṃ panassa pādamattameva agghati.
So asokassa dhammarañño vihāramahadivase saṃghatthero ahosi, athassa atilūkhabhāvaṃ
disvā manussā "bhante thokaṃ bahi hothā"ti āhaṃsu. Thero "mādise khīṇāsave
rañño saṅgahaṃ akaronte añño ko karissatī"ti paṭhaviyaṃ nimujjitvā saṃghattherassa
ukkhipitaṃ piṇḍaṃ 5- gaṇhantoyeva ummujji. Evaṃ khīṇāsavo samāno "khīṇāsavoti
maṃ jano jānātū"ti na icchati. Evaṃ appiccho ca pana bhikkhu anuppannalābhaṃ
uppādeti, uppannaṃ vā 6- thāvaraṃ karoti, dāyakānaṃ cittaṃ ārādheti. Yathā yathā
hi so attano appicchatāya appaṃ gaṇhāti, tathā tathā tassa vatte pasannā
manussā bahū denti.
@Footnote: 1 abhi.vi. 35/851/428 khuddakavatthuvibhaṅga  2 cha.Ma. dussantappayo, ka. duttappiyo,
@pa.sū. 2/186 (syā)  3 bahuke .pe. na pūraye, sammohavinodanī
@618 khuddakavatthuvibhaṅgavaṇṇanā (syā)  4 pa.sū. 2/186 rathavinītasuttavaṇṇanā (syā)
@5 cha.Ma. ukkhittapiṇḍaṃ  6 cha.Ma.,i. vā-saddo na dissati
      Aparopi catubbidho appiccho paccayaappiccho dhutaṅgaappiccho
pariyattiappiccho adhigamaappicchoti. Tattha catūsu paccayesu appiccho
paccayaappiccho nāma. So dāyakassa vasaṃ jānāti, deyyadhammassa vasaṃ jānāti,
attano thāmaṃ jānāti. Yadi hi deyyadhammā bahū honti, dāyako appaṃ 1- dātukāmo,
dāyakassa vasena appaṃ gaṇhāti. Deyyadhammo appo, dāyako bahuṃ dātukāmo,
deyyadhammassa vasena appaṃ gaṇhāti. Deyyadhammopi bahu, dāyakopi bahuṃ dātukāmo,
attano thāmaṃ ñatvā pamāṇameva gaṇhāti.
      Dhutaṅgasamādānassa attani atthibhāvaṃ na jānāpetukāmo dhutaṅgaappiccho nāma. Tassa
vibhāvanatthaṃ imāni vatthūni:- sosānikamahākumārakassapatthero 2- kira saṭṭhivassāni
susāne vasi, añño ekabhikkhupi na aññāsi. Tenevāha:-
            "susāne saṭṭhi vassāni        abbokiṇṇaṃ vasāmahaṃ
             dutiyo maṃ na jāneyya        aho sosānikuttamo"ti.
      Cetiyapabbate dve bhātikattherā vasiṃsu. Kaniṭṭho upaṭṭhākena pesite
ucchukhaṇḍike 3- gahetvā jeṭṭhakassa santikaṃ agamāsi "paribhogaṃ bhante karothā"ti.
Therassa ca bhattakiccaṃ katvā mukhavikkhālanakālo ahosi. So "alaṃ āvuso"ti āha. Kacci
bhante ekāsanikatthāti āha. Āhara āvuso ucchukhaṇḍiketi paṇṇāsa vassāni
ekāsaniko samānopi dhutaṅgaṃ niguhamāno paribhogaṃ katvā mukhaṃ vikkhāletvā puna
dhutaṅgaṃ adhiṭṭhāya gato.
      Yo pana sāketatissatthero viya bahussutabhāvaṃ jānāpetuṃ na icchati, ayaṃ
pariyattiappiccho nāma. Thero kira "khaṇo natthīti uddesaparipucchāsu okāsaṃ
akaronto kadā maraṇakkhaṇaṃ bhante labhissathā"ti codito gaṇaṃ vissajjetvā
@Footnote: 1 cha.Ma. appamattakaṃ
@2 cha.Ma.,i. sosānikamahākumāratthero, pa.sū. 2/187, sosānikamahāsumatthero (syā)
@abbokiṇṇo, pa.sū. 2/187  3 cha.Ma. pesitaṃ ucchukhaṇḍikaṃ, i. pesitā
@ucchukhaṇḍikā, Sī. ucchubhaṇḍikaṃ
Kaṇikāravālikasamuddavihāraṃ gato. Tattha antovassaṃ theranavamajjhimānaṃ upakāro hutvā
mahāpavāraṇāya uposathadivase dhammakathāya janapadaṃ khobhetvā gato.
      Yo pana sotāpannādīsu aññataro hutvā sotāpannādibhāvaṃ jānāpetuṃ
na icchati, ayaṃ adhigamaappiccho nāma tayo kulaputtā 1- viya ghaṭīkārabhumbhakāro 2-
viya ca. Imasmiṃ panatthe laddhāsevanena balavaalobhena samannāgato sekhopi puthujjanopi
appicchoti veditabbo.
      [64] Catutthe asantuṭṭhitāti asantuṭṭhe puggale sevantassa bhajantassa
payirupāsantassa uppanno asantosasaṅkhāto lobho.
      [65] Pañcame santuṭṭhitāti santuṭṭhe puggale sevantassa bhajantassa
payirupāsantassa uppanno alobhasaṅkhāto santoso. Santuṭṭhassāti
itarītarapaccayasantosena samannāgatassa. So panesa santoso dvādasavidho hoti.
Seyyathīdaṃ? cīvare yathālābhasantoso yathābalasantoso yathāsāruppasantosoti tividho.
Evaṃ piṇḍapātādīsu.
      Tassāyaṃ pabhedasaṃvaṇṇanā:- idha bhikkhu cīvaraṃ labhati sundaraṃ vā asundaraṃ
vā. So teneva yāpeti aññaṃ na pattheti, 3- labhantopi na gaṇhāti. Ayamassa
cīvare yathālābhasantoso. Aparo pana 4- pakatidubbalo vā hoti ābādhajarābhibhūto
vā, garucīvaraṃ pārupanto 5- kilamati. So sabhāgena bhikkhunā saddhiṃ taṃ parivattetvā
lahukena yāpentopi santuṭṭhova hoti. Ayamassa cīvare yathābalasantoso. Aparo
paṇītapaccayalābhī hoti. Somārapaṭṭacīvarādīnaṃ 6- aññataraṃ mahagghaṃ labhitvā bahūni vā
pana cīvarāni labhitvā `idaṃ therānaṃ cirapabbajitānaṃ, idaṃ bahussutānaṃ anurūpaṃ,
@Footnote: 1 Ma.mū. 12/325/289 cūḷagosiṅgasutta  2 Ma.Ma. 13/282/258 ghaṭikārasutta
@3 ka.paṭṭheti. evamuparipi  4 cha.Ma. atha pana  5 Ma. dhārento  6 cha.Ma.,i. so
@paṭṭacīvarādīnaṃ
Idaṃ gilānānaṃ, idaṃ appalābhīnaṃ 1- hotū"ti datvā tesaṃ purāṇacīvaraṃ vā
saṅkārakūṭādito vā āpaṇantarikāni 2- uccinitvā tehi saṅghāṭiṃ katvā
dhārentopi santuṭṭhova hoti. Ayamassa cīvare yathāsāruppasantoso.
      Idha pana bhikkhu piṇḍapātaṃ labhati lūkhaṃ vā paṇītaṃ vā, so teneva yāpeti,
aññaṃ na pattheti, labhantopi na gaṇhāti. Ayamassa piṇḍapāte yathālābhasantoso. Yo pana
attano pakativiruddhaṃ vā byādhiviruddhaṃ vā piṇḍapātaṃ labhati, yena 3- paribhuttena
aphāsu hoti, so sabhāgassa bhikkhuno taṃ datvā tassa hatthato sappāyabhojanaṃ bhuñjitvā
samaṇadhammaṃ karontopi santuṭṭhova hoti. Ayamassa piṇḍapāte yathābalasantoso. Aparo bahuṃ
paṇītapiṇḍapātaṃ labhati. So taṃ cīvaraṃ viya cirapabbajitabahussutaappalābhagilānānaṃ 4- datvā
tesaṃ vā santikā 5- piṇḍāya vā caritvā missakāhāraṃ bhuñjantopi santuṭṭhova
hoti. Ayamassa piṇḍapāte yathāsāruppasantoso.
      Idha pana bhikkhu senāsanaṃ labhati manāpaṃ vā amanāpaṃ vā, so tena
neva somanassaṃ na paṭighaṃ 6- uppādeti, antamaso tiṇasanthārakenāpi yathāladdheneva
tussati. Ayamassa senāsane yathālābhasantoso. Yo pana attano pakativiruddhaṃ vā
byādhiviruddhaṃ vā senāsanaṃ labhati, yatthassa vasato aphāsu hoti, so taṃ sabhāgassa
bhikkhuno datvā tassa santake sappāyasenāsane vasantopi santuṭṭhova hoti. Ayamassa
senāsane yathābalasantoso.
      Aparo mahāpuñño leṇamaṇḍapakūṭāgārādīni bahūni paṇītasenāsanāni labhati.
So tānipi cīvarāni 7- viya cirapabbajitabahussutaappalābhagilānānaṃ datvā yattha katthaci
vasantopi santuṭṭhova hoti. Ayamassa senāsane yathāsāruppasantoso. Yopi
@Footnote: 1 cha.Ma.,i. appalābhānaṃ  2 cha.Ma.,i. nantakāni  3 cha.Ma.,i. yenassa
@4 cha.Ma. theracira....evamuparipi  5 cha.Ma. sesakaṃ, Sī.,i. santakaṃ  6 cha.Ma. na domanassaṃ
@7 cha.Ma. tāni cīvarādīni
"uttamasenāsanaṃ nāma pamādaṭṭhānaṃ, tattha 1- nisinnassa thīnamiddhaṃ okkamati,
niddābhibhūtassa pana paṭibujjhato pāpavitakkā pātubhavantī"ti paṭisañcikkhitvā tādisaṃ
senāsanaṃ pattampi na sampaṭicchati, so taṃ paṭikkhipitvā abbhokāsarukkhamūlādīsu
vasantopi santuṭṭhova hoti. Ayamassa senāsane yathāsāruppasantoso.
      Idha pana bhikkhu bhesajjaṃ labhati lūkhaṃ vā paṇītaṃ vā, so yaṃ labhati, teneva tussati,
aññaṃ na pattheti, labhantopi na gaṇhāti. Ayamassa gilānapaccaye yathālābhasantoso.
Yo pana telena atthiko phāṇitaṃ labhati, so taṃ sabhāgassa bhikkhuno
datvā tassa hatthato telaṃ gahetvā aññadeva vā pariyesitvā bhesajjaṃ karontopi
santuṭṭhova hoti. Ayamassa 2- gilānapaccaye yathābalasantoso.
      Aparo mahāpuñño bahuṃ telaphāṇitādipaṇītabhesajjaṃ 3- labhati. So taṃ cīvaraṃ
viya cirapabbajitabahussutaappalābhagilānānaṃ datvā tesaṃ ābhatena yena kenaci
yāpentopi santuṭṭhova hoti. Yo pana ekasmiṃ bhājane muttaharīṭakaṃ ṭhapetvā ekasmiṃ
catumadhuraṃ "gaṇhatha bhante yadicchasī"ti 4- vuccamāno "sacassa tesu aññatarenapi rogo
vūpasammati, atha muttaharīṭakaṃ nāma buddhādīhi vaṇṇitan"ti catumadhuraṃ paṭikkhipitvā
muttaharīṭakena bhesajjaṃ karontopi paramasantuṭṭhova hoti. Ayamassa gilānapaccaye
yathāsāruppasantoso. Imesaṃ pana paccekapaccayesu 5- tiṇṇaṃ tiṇṇaṃ santosānaṃ
yathāsāruppasantosova aggo.
     [66-67] Chaṭṭhasattamesu ayonisomanasikārayonisomanasikārā heṭṭhā vuttalakkhaṇāva.
Sesamettha uttānatthamevāti.
     [68] Aṭṭhame asampajaññanti asampajānabhāvo, mohassetaṃ adhivacanaṃ.
Asampajānassāti ajānantassa mūḷhassa. 6-
@Footnote: 1 i. yattha  2 cha.Ma. ayampissa
@3 cha.Ma.,i. telamadhuphāṇitādi....  4 cha.Ma. yadicchakanti  5 Ma. imesu pana catūsu
@paccayesu  6 cha. sammuṭṭhassa, Ma. pamuṭṭhassa
      [69] Navame sampajaññanti sampajānabhāvo, paññāyetaṃ nāmaṃ. Sampajānassāti
sampajānantassa.
      [70] Dasame pāpamittatāti yassa pāpā lāmakā mittā, so pāpamitto.
Pāpamittassa bhāvo pāpamittatā, tenākārena pavattānaṃ catunnaṃ khandhānamevetaṃ
nāmaṃ. Vuttampi cetaṃ:-
                "tattha katamā pāpamittatā? ye te puggalā assaddhā
           dussīlā appassutā maccharino duppaññā. Yā tesaṃ sevanā nisevanā
           saṃsevanā bhajanā sambhajanā bhatti sambhatti sampavaṅkatā. Ayaṃ vuccati
           pāpamittatā"ti. 1-
                    Viriyārambhādivaggavaṇṇanā niṭṭhitā.
                           Sattamo vaggo.
                      --------------------
@Footnote: 1 abhi.vi. 35/901/439 dukaniddesa



             The Pali Atthakatha in Roman Book 14 page 66-72. http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=1554              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=1554              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=62              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=247              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=262              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=262              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]