ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

page473.

[571] Kāyopi passambhatīti nāmakāyopi karajakāyopi passambhati, vūpasanto 1- hoti. Vitakkavicārāpīti ete dhammā dutiyajjhānena vūpasamanti 2- nāma, idha pana oḷārikavūpasamaṃ sandhāya 3- vuttaṃ. Kevalāti sakalā, sabbe niravasesāti attho. Vijjābhāgiyāti vijjākoṭṭhāsiyā, te heṭṭhā vibhajitvā dassitāva. [574] Avijjā pahīyatīti aṭṭhasu ṭhānesu vaṭṭamūlakaṃ mahāandhakārakaṃ mahātamo 4- aññāṇaṃ pahīyati. Vijjā uppajjatīti arahattamaggavijjā uppajjati. Asmimāno pahīyatīti asmīti navavidho māno pahīyati. Anusayāti satta anusayā. Saṃyojanānīti dasa saṃyojanāni. [575] Paññāppabhedāyāti paññāppabhedagamanatthaṃ. Anupādāparinibbānāyāti apaccayaparinibbānassa sacchikiriyatthāya. [577] 5- Anekadhātupaṭivedho hotīti aṭṭhārasannaṃ dhātūnaṃ lakkhaṇapaṭivedho hoti. Nānādhātupaṭivedho hotīti tāsaṃyeva aṭṭhārasannaṃ dhātūnaṃ nānābhāvena lakkhaṇapaṭivedho hoti. Anekadhātupaṭisambhidā hotīti iminā dhātubhedañāṇaṃ 6- kathitaṃ. Dhātubhedañāṇannāma 7- "imā dhātuyo ussannā nāma hontī"ti 7- jānanapaññā. Taṃ panetaṃ dhātubhedañāṇaṃ na sabbesaṃ hoti, buddhānameva nippadesaṃ hoti. Taṃ sammāsambuddhena sabbaso na kathitaṃ. Kasmā? tasmiṃ kathite attho natthīti. [584] Paññāpaṭilābhāyātiādīni soḷasa padāni paṭisambhidāmagge "sappurisasaṃsevo saddhammassavanaṃ yoniso manasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave cattāro dhammā bhāvitā bahulīkatā paññāpaṭilābhāya saṃvattanti .pe. Nibbedhikapaññatāya saṃvattantī"ti evaṃ mātikaṃ ṭhapetvā vitthāritāneva. Vuttaṃ hetaṃ:- 8- @Footnote: 1 cha.Ma. vūpasantadaratho 2 cha.Ma. vūpasammanti 3 Ma. vūpasamatthāya @4 Sī. bahalandhakārakārakaṃ mahātamo, cha.Ma. bahalandhakāraṃ mahātamaṃ 5 cha.Ma. 576 @6 Ma. dhātubhede ñāṇaṃ, cha. dhātupabhedañāṇaṃ. evamuparipi 7-7 cha.Ma. imāya dhātuyā @ussannāya idaṃ nāma hotīti 8 khu.paṭi. 31/664/569 mahāpaññākathā (syā)

--------------------------------------------------------------------------------------------- page474.

Paññāpaṭilābhāya saṃvattantīti katamo paññāpaṭilābho, catunnaṃ maggañāṇānaṃ catunnaṃ phalañāṇānaṃ catunnaṃ paṭisambhidāñāṇānaṃ channaṃ abhiññāñāṇānaṃ tesattatīnaṃ ñāṇānaṃ sattasattatīnaṃ ñāṇānaṃ lābho paṭilābho patti sampatti phassanā sacchikiriyā upasampadā, paññāpaṭilābhāya saṃvattantīti ayaṃ paññāpaṭilābho. (1) Paññāvuḍḍhiyā saṃvattantīti katamā paññāvuḍḍhi, sattannañca sekkhānaṃ puthujjanakalyāṇakassa ca paññā vaḍḍhati, arahato paññā vaḍḍhitavaḍḍhanā, 1- paññāvuḍḍhiyā saṃvattantīti ayaṃ paññāvuḍḍhi. (2) Paññāvepullāya saṃvattantīti katamaṃ paññāvepullaṃ, sattannañca sekkhānaṃ puthujjanakalyāṇakassa ca paññā vepullaṃ gacchati, arahato paññā vepullaṃ gatā, paññāvepullāya saṃvattantīti idaṃ paññāvepullaṃ. (3) Mahāpaññatāya saṃvattantīti katamā mahāpaññā, mahante atthe pariggaṇhātīti mahāpaññā, mahante dhamme .pe. Mahantā niruttiyo, mahantāni paṭibhāṇāni 2- mahante sīlakkhandhe, mahante samādhipaññāvimuttivimuttiñāṇadassanakkhandhe, mahantāni ṭhānāṭṭhānāni, mahantā vihārasamāpattiyo, mahantāni ariyasaccāni, mahante satipaṭṭhāne, sammappadhāne, iddhipāde, mahantāni indriyāni, mahantāni balāni, mahante bojjhaṅge, mahantaṃ ariyamaggaṃ, 3- mahantāni sāmaññaphalāni, mahantā 4- mahāabhiññāyo, mahantaṃ paramatthaṃ 5- nibbānaṃ pariggaṇhātīti mahāpaññā, mahāpaññatāya saṃvattantīti ayaṃ mahāpaññā. (4) Puthupaññatāya saṃvattantīti katamā puthupaññā, puthunānākkhandhesu ñāṇaṃ pavattatīti puthupaññā. Puthunānādhātūsu, puthunānāāyatanesu, puthunānāpaṭiccasamuppādesu, puthunānāsuññatamanupalabbhesu, puthunānāatthesu, dhammesu, niruttīsu, @Footnote: 1 Ma. vaḍḍhati, vaḍḍhitavaḍḍhanā 2 cha.Ma. paṭibhānāni. evamuparipi @3 Sī. mahantaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ, cha.Ma. mahante ariyamagge 4 cha.Ma. mahantāti @pāṭho na dissata 5 ka. paramaṭṭhaṃ

--------------------------------------------------------------------------------------------- page475.

Paṭibhāṇesu, puthunānāsīlakkhandhesu, samādhipaññāvimuttivimuttiñāṇadassanakkhandhesu, puthunānāṭhānāṭṭhānesu, puthunānāvihārasamāpattīsu, puthunānāariyasaccesu, puthunānāsatipaṭṭhānesu, sammappadhānesu, iddhipādesu, indriyesu, balesu, bojjhaṅgesu, puthunānāariyamaggesu, puthunānāsāmaññaphalesu, puthunānāabhiññāsu ñāṇaṃ pavattatīti puthupaññā. Puthunānājanasādhāraṇe 1- dhamme samatikkamma 2- paramatthe 3- nibbāne ñāṇaṃ pavattatīti puthupaññā. Puthupaññatāya saṃvattantīti ayaṃ puthupaññā. (5) Vipulapaññatāya saṃvattantīti katamā vipulapaññā, vipule atthe pariggaṇhāti vipulapaññā .pe. Vipulaṃ paramatthaṃ nibbānaṃ pariggaṇhāti vipulapaññā, vipulapaññatāya saṃvattantīti ayaṃ vipulapaññā. (6) Gambhīrapaññatāya saṃvattantīti katamā gambhīrapaññā, gambhīresu khandhesu ñāṇaṃ pavattatīti gambhīrapaññā. Puthupaññāsadiso vitthāro. Gambhīre paramatthe 3- nibbāne ñāṇaṃ pavattatīti gambhīrapaññā, gambhīrapaññatāya saṃvattantīti ayaṃ gambhīrapaññā. (7) Assāmantapaññatāya 4- saṃvattantīti katamā assāmantapaññā, yassa puggalassa atthavavatthānato atthapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya. Dhammaniruttipaṭibhāṇavavatthānato paṭibhāṇapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, tassa atthe ca dhamme ca niruttiyā ca paṭibhāṇe ca na añño koci sakkoti abhisambhavituṃ, anabhisambhavanīyo ca so aññehīti assāmantapañño. Puthujjanakalyāṇakassa paññā aṭṭhamakassa paññāya dūre vidūre suvidūre na santike na sāmantā, puthujjanakalyāṇakaṃ upādāya aṭṭhamako assāmantapañño. Aṭṭhamakassa paññā sotāpannassa paññāya dūre .pe. Aṭṭhamakaṃ upādāya sotāpanno @Footnote: 1 Ma. puthujjanasādhāraṇe 2 Ma. atikkamma 3 ka. paramaṭṭhe @4 cha.Ma. asāmanta...,ṭīkāyaṃ pana asamantapaññāti pāṭho dissati

--------------------------------------------------------------------------------------------- page476.

Assāmantapañño. Sotāpannassa paññā sakadāgāmissa paññāya. Sakadāgāmissa paññāya. Anāgāmissa paññā arahato paññāya. Arahato paññā paccekabuddhassa paññāya dūre vidūre suvidūre na santike na sāmantā, arahantaṃ upādāya paccekabuddho assāmantapañño. Paccekabuddhañca sadevakañca lokaṃ upādāya tathāgato arahaṃ sammāsambuddho aggo assāmantapañño. Paññāppabhedakusalo pabhinnañāṇo .pe. Te pañhañca abhisaṅkharitvā 1- tathāgataṃ upasaṅkamitvā pucchanti guḷhāni ca paṭicchannāni ca, kathitā vissajjitā ca te pañhā ca bhagavato honti. 2- Niddiṭṭhakāraṇā, upakkhittakā ca te bhagavato sampajjanti. Athakho bhagavā 3- tattha atirocati yadidaṃ paññāyāti aggo assāmantapañño, assāmantapaññatāya saṃvattantīti ayaṃ assāmantapaññā. (8) Bhūripaññatāya saṃvattantīti katamā bhūripaññā, rāgaṃ abhibhuyyatīti bhūripaññā, abhibhavitāti bhūripaññā. Dosaṃ, mohaṃ, kodhaṃ, upanāhaṃ, makkhaṃ palāsaṃ, 4- issaṃ, macchariyaṃ, māyaṃ, sāṭheyyaṃ, thambhaṃ, sārambhaṃ, mānaṃ, atimānaṃ, madaṃ, pamādaṃ, sabbe kilese, sabbe duccarite, sabbe abhisaṅkhāre, .pe. 5- Sabbe bhavagāmikamme abhibhuyyatīti bhūripaññā, abhibhavitāti bhūripaññā. Rāgo ari, taṃ ariṃ maddanī paññāti bhūripaññā, abhibhavitāti bhūripaññā, 6- doso moho .pe. Sabbe bhavagāmikammā ari, taṃ ariṃ maddanī paññāti bhūripaññā. Bhūri vuccati paṭhavī, tāya paṭhavīsamāya vitthatāya vipulāya paññāya samannāgatoti bhūripañño. Apica paññāya etaṃ adhivacanaṃ bhūri medhā pariṇāyikāti, bhūripaññatāya saṃvattantīti ayaṃ bhūripaññā. (9) Paññābāhullāya saṃvattantīti katamaṃ paññābāhullaṃ, idhekacco paññāgaruko hoti paññācarito paññāsayo paññādhimutto paññādhajo paññāketu paññādhipateyyo @Footnote: 1 cha.Ma. pañhaṃ abhisaṅkharitvā abhisaṅkharitvā 2 cha.Ma. pañhā bhagavatā, pāli....bhagavatā @3 Sī. bhagavāva 4 ka. paḷāsaṃ 5 cha.Ma. .pe. na dissati, khu.paṭi. 31/670/579 (syā) @6 pāli.,cha.Ma. abhibhavitāti bhūripaññāti ime pāṭhā na dissanti, khu.paṭi. 31/670/579

--------------------------------------------------------------------------------------------- page477.

Vicayabahulo pavicayabahulo okkhāyanabahulo sampekkhāyanabahulo 1- sampekkhāyanadhammo vibhūtaviharitaccarito 2- taggaruko tabbahulo tanninno tappoṇo tappabbhāro tadadhimutto tadādhipateyyo, yathā gaṇagaruko vuccati gaṇabāhullikoti, cīvaragaruko, pattagaruko, senāsanagaruko vuccati senāsanabāhullikoti, evamevaṃ idhekacco paññāgaruko hoti paññācarito .pe. Tadādhipateyyo, paññābāhullāya saṃvattantīti idaṃ paññābāhullaṃ. (10) Sīghapaññatāya saṃvattantīti katamā sīghapaññā, sīghaṃ sīghaṃ sīlāni paripūretīti sīghapaññā. Sīghaṃ sīghaṃ indriyasaṃvaraṃ, bhojane mattaññutaṃ, jāgariyānuyogaṃ, sīlakkhandhaṃ, samādhipaññāvimuttivimuttiñāṇadassanakkhandhaṃ paripūretīti sīghapaññā. Sīghaṃ sīghaṃ ṭhānāṭṭhānāni paṭivijjhatīti, 3- vihārasamāpattiyo paripūretīti, 4- ariyasaccāni paṭivijjhatīti. Satipaṭṭhāne bhāvetīti. 5- Sammappadhāne iddhipāde indriyāni balāni bojjhaṅge ariyamaggaṃ bhāvetīti sīghapaññā. Sīghaṃ sīghaṃ sāmaññaphalāni sacchikarotīti sīghapaññā. Sīghaṃ sīghaṃ abhiññāyo paṭivijjhatīti sīghapaññā. Sīghaṃ sīghaṃ paramatthaṃ nibbānaṃ sacchikarotīti sīghapaññā, sīghapaññatāya saṃvattantīti ayaṃ sīghapaññā. (11) Lahupaññatāya saṃvattantīti katamā lahupaññā, lahuṃ lahuṃ sīlāni paripūretīti lahupaññā .pe. Lahuṃ lahuṃ paramatthaṃ nibbānaṃ sacchikarotīti lahupaññā, lahupaññatāya saṃvattantīti ayaṃ lahupaññā. (12) Hāsapaññatāya saṃvattantīti katamā hāsapaññā, idhekacco hāsabahulo vedabahulo tuṭṭhibahulo pāmujjabahulo sīlāni paripūretīti hāsapaññā .pe. Paramatthaṃ nibbānaṃ sacchikarotīti hāsapaññā, hāsapaññatāya saṃvattantīti ayaṃ hāsapaññā. (13) @Footnote: 1 cha.Ma. samokkhāyanabahulo 2 cha.Ma. vibhūtavihārī taccarito @3 cha.Ma. paṭivijjhati. evamuparipi 4 cha.Ma. paripūreti 5 cha.Ma. bhāveti, @khu.paṭi. 31/672/580

--------------------------------------------------------------------------------------------- page478.

Javanapaññatāya saṃvattantīti katamā javanapaññā, yaṅkiñci rūpaṃ atītānāgata- paccuppannaṃ, yā kāci vedanā, yā kāci saññā, ye keci saṅkhārā, yaṅkiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ aniccato khippaṃ javatīti javanapaññā, dukkhato, anattato khippaṃ javatīti javanapaññā. Cakkhuṃ .pe. Jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccato, dukkhato, anattato khippaṃ javatīti javanapaññā. Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenāti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā rūpanirodhe nibbāne khippaṃ javatīti javanapaññā .pe. Jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā. Rūpaṃ .pe. Jarāmaraṇaṃ atītānāgatapaccuppannaṃ 1- aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ 1- khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā, javanapaññatāya saṃvattantīti ayaṃ javanapaññā. (14) Tikkhapaññatāya saṃvattantīti katamā tikkhapaññā, khippaṃ kilese chindatīti tikkhapaññā. Uppannaṃ kāmavitakkaṃ, byāpādavitakkaṃ, vihiṃsāvitakkaṃ, uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gametīti tikkhapaññā. Uppannaṃ rāgaṃ, dosaṃ, mohaṃ .pe. Sabbe bhavagāmikamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gametīti tikkhapaññā. Ekamhi āsane cattāro ca ariyamaggā cattāri ca sāmaññaphalāni catasso ca paṭisambhidāyo cha ca 2- abhiññāyo adhigatā honti sacchikatā phassitā paññāyāti tikkhapaññā, tikkhapaññatāya saṃvattantīti ayaṃ tikkhapaññā. (15) @Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti, khu.paṭi. 31/675/584 (syā) 2 cha.Ma. ca-saddā na @dissanti

--------------------------------------------------------------------------------------------- page479.

Nibbedhikapaññatāya saṃvattantīti katamā nibbedhikapaññā, idhekacco sabbasaṅkhāresu ubbegabahulo hoti uttāsabahulo ukkaṇṭhitabahulo 1- aratibahulo anabhiratibahulo bahimukho na ramati sabbasaṅkhāresu, anibbiddhapubbaṃ appadālitapubbaṃ lobhakkhandhaṃ nibbijjhati padāletīti nibbedhikapaññā, anibbiddhapubbaṃ appadālitapubbaṃ dosakkhandhaṃ, mohakkhandhaṃ, kodhaṃ, upanāhaṃ .pe. Sabbe bhavagāmikamme nibbijjhati padāletīti nibbedhikapaññā, nibbedhikapaññatāya saṃvattantīti ayaṃ nibbedhikapaññā. (16) Evaṃ paṭisambhidāmagge vuttanayenevettha attho veditabbo. Kevalaṃ hi tattha bahuvacanaṃ, idha ekavacananti ayamettha 2- viseso. Sesaṃ tādisamevāti. Imā ca pana soḷasa mahāpaññā lokiyalokuttaramissakabhāvena 3- kathitā. Kāyagatāsativaggavaṇṇanā niṭṭhitā. ----------------------- @Footnote: 1 cha.Ma. ukkaṇṭhanabahulo, khu.paṭi. 31/677/585 (syā) 2 cha.Ma. ayameva @3 cha.Ma....missakāva

--------------------------------------------------------------------------------------------- page480.

20. Amatavaggavaṇṇanā [600-611] Amatante bhikkhave paribhuñjantīti te maraṇavirahitaṃ nibbānaṃ paribhuñjantīti attho. Nanu ca nibbānaṃ lokuttaraṃ, kāyagatāsati lokiyā, kathantaṃ paribhuñjantā amataṃ paribhuñjantīti? taṃ bhāvetvā adhigantabbato. Kāyagataṃ hi satiṃ bhāvento amataṃ adhigacchati, abhāvento nādhigacchati. Tasmā evaṃ vuttaṃ. Etenupāyena sabbattha attho veditabbo. Apicettha viraddhanti viraddhitaṃ 1- nādhigataṃ. Āraddhanti 2- paripuṇṇaṃ. Pamādiṃsūti pamajjanti. Pamuṭṭhanti pammuṭṭhaṃ 3- vissaritaṃ naṭṭhaṃ vā. Āsevitanti ādito sevitaṃ. Bhāvitanti vaḍḍhitaṃ. Bahulīkatanti punappunaṃ kataṃ. Anabhiññātanti ñātaabhiññāya ajānitaṃ. Apariññātanti ñātaapariññāvaseneva 4- apariññātaṃ. Asacchikatanti appaccakkhakataṃ. 5- Sacchikatanti paccakkhakataṃ. 5- Sesaṃ sabbattha uttānatthamevāti. Amatavaggavaṇṇanā niṭṭhitā. Manorathapūraṇiyā aṅguttaranikāyaṭṭhakathāya sahassasuttantaparimāṇassa ekakanipātassa saṃvaṇṇanā niṭṭhitā. ----------------- @Footnote: 1 cha.Ma. virādhitaṃ 2 Ma. aviraddhanti 3 Sī. pammuṭṭhanti pamuṭṭhaṃ, @cha.Ma. pamuṭṭhanti sammuṭṭhaṃ 4 cha.Ma. ñātapariññā 5-5 cha.Ma. sacchikatanti


             The Pali Atthakatha in Roman Book 14 page 473-480. http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=11296&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=11296&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=207              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=1059              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=1027              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=1027              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]