ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

                   Manorathapūraṇī nāma aṅguttaranikāyaṭṭhakathā
                          ekakanipātavaṇṇanā
                         --------------
                namo tassa bhagavato arahato sammāsambuddhassa.
                           Ganthārambhakathā
              karuṇāsītalahadayaṃ          paññāpajjotavihatamohatamaṃ
              sanarāmaralokaguruṃ 1-      vande sugataṃ gativimuttaṃ.
              Buddhopi buddhabhāvaṃ        bhāvetvā ceva sacchikatvā ca
              yaṃ upagato vigatamalaṃ 2-    vande tamanuttaraṃ dhammaṃ.
              Sugatassa orasānaṃ        puttānaṃ mārasenamathanānaṃ
              aṭṭhannaṃpi samūhaṃ          sirasā vande ariyasaṃghaṃ.
              Iti me pasannamatino      ratanattayavandanāmayaṃ puññaṃ
              yaṃ suvihatantarāyo        hutvā tassānubhāvena.
              Ekakadukādipaṭimaṇḍitassa    aṅguttarāgamavarassa
              dhammakathikapuṅgavānaṃ        vicittapaṭibhāṇajananassa.
              Atthappakāsanatthaṃ         aṭṭhakathā ādito vasīsatehi
              pañcahi yā saṅgītā       anusaṅgītā ca pacchāpi.
@Footnote: 1 cha.Ma. sanarāmaralokagaruṃ sumaṅgalavilāsiniyañceva sāratthappakāsiniyañca passitabbaṃ
@2 cha.Ma.,i. gatamalaṃ
              Sīhaḷadīpamhi ābhatā 1-     vasinā mahāmahindena
              ṭhapitā sīhaḷabhāsāya        dīpavāsīnamatthāya.
              Apanetvāna tatohaṃ        sīhaḷabhāsaṃ manoramaṃ bhāsaṃ
              tantinayānucchavikaṃ          āropento vigatadosaṃ.
              Samayaṃ avilopento 2-     therānaṃ theravaṃsappadīpānaṃ 3-
              sunipuṇavinicchayānaṃ          mahāvihāravāsīnaṃ. 4-
              Hitvā punappunāgata-       matthaṃ atthaṃ pakāsayissāmi
              sujanassa ca tuṭṭhatthaṃ        ciraṭṭhitatthañca dhammassa.
              Sāvatthippabhūtīnaṃ           nagarānaṃ vaṇṇanā katā heṭṭhā
              dīghassa majjhimassa ca        yā me atthaṃ vadantena.
              Vitthāravasena sudaṃ         vatthūni ca tattha yāni vuttāni
              tesaṃpi na idha bhiyyo       vitthārakathaṃ karissāmi.
              Suttānaṃ pana atthā        na vinā vatthūhi ye pakāsenti 5-
              tesaṃ pakāsanatthaṃ          vatthūnipi kathessāmi. 6-
              Sīlakathā dhutadhammā         kammaṭṭhānāni ceva sabbāni
              cariyāvidhānasahito         jhānasamāpattivitthāro.
              Sabbā ca abhiññāyo       paññāsakalavinicchayo 7- ceva
              khandhadhātāyatanindriyāni 8-  ariyāni  ceva cattāri ca. 9-
@Footnote: 1 cha.Ma. sīhaḷadīpaṃ pana ābhatātha  2 cha.Ma. avilomento  3 cha.Ma. theravaṃsadīpānaṃ
@4 cha.Ma. mahāvihāre nivāsīnaṃ, Sī. mahāvihārādivāsīnaṃ  5 cha.Ma. pakāsanti
@6 cha.Ma.,i. dassayissāmi  7 cha.Ma.,i. paññāsaṅkalananicchayo
@8 cha.Ma. khandhādhātāYu...  9 cha.Ma. ca-saddo na dissati
              Saccāni paccayākāradesanā       suparisuddhanipuṇanayā
              adhimuttatantimattā 1-           vipassanābhāvanā ceva.
              Iti pana sabbaṃ yasmā            visuddhimagge mayā suparisuddhaṃ
              vuttaṃ tasmā hi 2- bhiyyo        netaṃ 3- idha vicārayissāmi.
              Majjhe visuddhimaggo             esa catunnaṃpi āgamānaṃ 4-
              ṭhatvā pakāsayissati             tattha yathābhāsitaṃ atthaṃ.
              Icceva kato tasmā            tampi gahetvāna saddhimetāya
              aṭṭhakathāya vijānātha            aṅguttarāgamanidassitaṃ 5- atthanti.
                          ----------------
                          1. Rūpādivaggavaṇṇanā
      tattha aṅguttarāgamo nāma ekakanipāto dukanipāto tikanipāto catukkanipāto
pañcakanipāto chakkanipāto sattakanipāto aṭṭhakanipāto navakanipāto dasakanipāto
ekādasakanipātoti ekādasa nipātā honti. Suttato:-
              nava suttasahassāni              pañca suttasatāni ca
              sattapaññāsa suttāni            honti aṅguttarāgame.
      Tassa nipātesu ekakanipāto ādi, suttesu cittapariyādānasuttaṃ. Tassāpi
"evamme sutan"tiādikaṃ āyasmatā ānandena paṭhamamahāsaṅgītikāle vuttaṃ nidānamādi.
Sā panesā paṭhamamahāsaṅgīti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya ādimhi
vitthāritā, tasmā sā tattha vitthāritanayeneva veditabbā.
@Footnote: 1 cha.Ma.,i. avimuttatantimaggā  2 cha.Ma. hi-saddo na dissati  3 cha.Ma.,i. na taṃ
@4 cha.Ma.,i. āgamānaṃ hi  5 cha.Ma. aṅguttaranissitaṃ
      [1] Yaṃ panetaṃ "evamme sutan"tiādikaṃ nidānaṃ, tattha evanti nipātapadaṃ,
metiādīni nāmapadāni. Sāvatthiyaṃ viharatīti ettha vīti upasaggapadaṃ, haratīti
ākhyātapadaṃ. 1- Iminā tāva nayena padavibhāgo veditabbo.
      Atthato pana evaṃsaddo tāva upamūpadesasampahaṃsanagarahaṇavacanasampaṭicchanākāra-
nidassanāvadhāraṇādianekatthappabhedo. 2- Tathā  hesa "evaṃ jātena maccena, kattabbaṃ
kusalaṃ bahun"ti evamādīsu 3- upamāyaṃ āgato. "evaṃ te abhikkamitabbaṃ, evaṃ te
paṭikkamitabban"tiādīsu 4- upadese. "evametaṃ bhagavā, evametaṃ sugatā"tiādīsu 5-
sampahaṃsane. "evamevaṃ panāyaṃ vasalī yasmiṃ vā tasmiṃ vā tassa muṇḍakassa samaṇakassa
vaṇṇaṃ bhāsatī"ti evamādīsu 6- garahaṇe. "evambhanteti kho te bhikkhū bhagavato
paccassosun"tiādīsu 7- vacanasampaṭicchane. 8- "evaṃ byā kho ahaṃ āvuso 9- bhagavatā
dhammaṃ desitaṃ ājānāmī"tiādīsu 10- ākāre. "ehi tvaṃ māṇavaka yena samaṇo ānando
tenupasaṅkama, upasaṅkamitvā mama vacanena samaṇaṃ ānandaṃ appābādhaṃ appātaṅkaṃ
lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha `subho māṇavo todeyyaputto bhagavantaṃ ānandaṃ
appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī'ti evañca vadehi `sādhu
kira bhavaṃ ānando yena subhassa māṇavassa todeyyaputtassa nivesanaṃ, tenupasaṅkamatu
anukampaṃ upādāyā"tiādīsu 11- nidassane. "taṃ kiṃ maññatha kālāmā, ime dhammā
kusalā vā akusalā vāti. Akusalā bhante. Sāvajjā vā anavajjā vāti. Sāvajjā
bhante. Viññugarahitā vā viññuppasatthā vāti. Viññugarahitā bhante. Samattā
samādinnā ahitāya dukkhāya saṃvattanti no vā, kathaṃ vo ettha hotīti. Samattā
bhante samādinnā ahitāya dukkhāya saṃvattanti, evaṃ no ettha hotī"tiādīsu 12-
avadhāraṇe. Svāyamidha ākāranidassanāvadhāraṇesu daṭṭhabbo.
@Footnote: 1 cha.Ma.,i. ākhyātapadanti
@2 cha.Ma....sampaṭiggahā...  3 khu.dha. 25/53/26 visākhāvatthu
@4 aṅ.catukka. 21/122/140 ūmibhayasutta  5 aṅ.tika. 20/66/188 kesaputtisutta
@6 saṃ.sa. 15/187/192 dhanañjānīsutta  7 Ma.mū. 12/1/1 mūlapariyāyasutta
@8 cha.Ma. vacanasampaṭiggahe  9 cha.Ma. bhante  10 Ma.mū. 12/398/356 mahātaṇhāsaṅkhayasutta
@11 dī.Sī. 9/445/197 subhasutta  12 aṅ.tika. 20/66/185 kesaputtisutta
      Tattha ākāratthena evaṃsaddena etamatthaṃ dīpeti:- nānānayanipuṇamanekajjhāsaya-
samuṭṭhānaṃ atthabyañjanasampannaṃ vividhapāṭihāriyaṃ dhammatthadesanāpaṭivedhagambhīraṃ
sabbasattānaṃ sakasakabhāsānurūpato sotapathamāgacchantaṃ tassa bhagavato vacanaṃ sabbappakārena
ko samattho viññātuṃ, sabbathāmena pana sotukāmataṃ janetvāpi evamme sutaṃ,
mayāpi ekenākārena sutanti.
      Nidassanatthena "nāhaṃ sayambhū, na mayā idaṃ sacchikatan"ti attānaṃ parimocento
"evamme sutaṃ, mayāpi evaṃ sutan"ti idāni vattabbaṃ sakalasuttaṃ nidasseti.
      Avadhāraṇatthena evaṃsaddena 1- "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ
bahussutānaṃ yadidaṃ ānando, satimantānaṃ, gatimantānaṃ, dhitimantānaṃ, upaṭṭhākānaṃ
yadidaṃ ānando"ti 2- evaṃ bhagavatā, "āyasmā ānando atthakusalo dhammakusalo
byañjanakusalo niruttikusalo pubbāparakusalo"ti 3- evaṃ dhammasenāpatinā ca
pasaṭṭhabhāvānurūpaṃ attano dhāraṇabalaṃ dassento sattānaṃ sotukamyataṃ janeti "evamme
sutaṃ, tañca kho atthato vā byañjanato vā anūnamanadhikaṃ, evameva, na aññathā
daṭṭhabban"ti.
      Mesaddo tīsu atthesu dissati. Tathā hissa "gāthābhigītaṃ me abhojaneyyan"ti-
ādīsu 4- mayāti attho. "sādhu me bhante bhagavā saṅkhittena dhammaṃ desetū"tiādīsu 5-
mayhanti attho. "dhammadāyādā me bhikkhave bhavathā"tiādīsu 6- mamāti attho. Idha
pana "mayā sutan"ti ca "mama sutan"ti ca atthadvayesu yujjati.
       Sutanti ayaṃ sutasaddo saupasaggo ca anupasaggo ca gamanavissutakilinnaupacitānu-
yuttasotaviññeyyasotadvārānusārena viññutādianekappabhedo. 7- Tathā hissa "senāya
@Footnote: 1 cha.Ma.,i. ayaṃ pāṭho na dissati  2 aṅ.ekaka. 20/219-23/25 etadagga...,
@catutthavagga  3 aṅ.pañcaka. 22/169/225 (syā)
@4 khu.su. 25/81/351 kasibhāradvājasutta, saṃ.sa. 15/194/200 aggikasutta
@5 saṃ.saḷā. 18/112/75 puṇṇasutta  6 Ma.mū. 12/29/17 dhammadāyādasutta
@7 cha.Ma. viññātādianekatthappabhedo, i. viññāṇādianekatthappabhedo
Pasuto"tiādīsu gacchantoti attho. "sutadhammassa passato"tiādīsu 1-
vissutadhammassāti attho. "avassutā avassutassā"tiādīsu 2-
kilinnākilinnassāti attho. "tumhehi puññaṃ pasutaṃ anappakan"tiādīsu 3-
upacitanti attho. "ye jhānappasutā dhīrā"tiādīsu 4- jhānānuyuttāti attho.
"diṭṭhaṃ sutaṃ mutan"tiādīsu 5- sotaviññeyyanti attho. "sutadharo
sutasannicayo"tiādīsu 6- sotadvārānusārena viññātadharoti attho. Idha panassa
sotadvārānusārena upadhāritanti vā upadhāraṇanti vāti attho. Mesaddassa
hi mayāti atthe sati "evaṃ mayā sutaṃ sotadvārānusārena upadhāritan"ti
yujjati. Mamāti atthe sati "evaṃ mama sutaṃ sotadvārānusārena upadhāraṇan"ti yujjati.
      Evametesu tīsu padesu evanti sotaviññāṇādiviññāṇakiccanidassanaṃ.
Meti vuttaviññāṇasamaṅgipuggalanidassanaṃ. Sutanti assavanabhāvapaṭikkhepato
anūnādhikāviparītaggahaṇanidassanaṃ. Tathā evanti tassā sotadvārānusārena pavattāya
viññāṇavīthiyā nānappakārena ārammaṇe pavattibhāvappakāsanaṃ. Meti attappakāsanaṃ.
Sutanti dhammappakāsanaṃ. Ayañhettha saṅkhepo "nānappakārena ārammaṇe pavattāya
viññāṇavīthiyā mayā na aññaṃ kataṃ, idaṃ pana kataṃ, ayaṃ dhammo suto"ti.
     Tathā evanti niddisitabbappakāsanaṃ. Meti puggalappakāsanaṃ. Sutanti
puggalakiccappakāsanaṃ. Idaṃ vuttaṃ hoti:- yaṃ suttaṃ niddisissāmi, taṃ mayā
evaṃ sutanati.
     Tathā evanti yassa cittasantānassa nānappakārappavattiyā 7-
nānatthabyañjanaggahaṇaṃ hoti, tassa nānākāraniddeso. Evanti hi ayaṃ
ākārapaññattiniddeso. 8- Meti kattuniddeso. Sutanti visayaniddeso.
Ettāvatā nānappakārappavattanena cittasantānena taṃsamaṅgino
kattuvisayaggahaṇasanniṭṭhānaṃ 9- kataṃ hoti.
@Footnote: 1 khu.u. 25/11/105 muccalindasutta  2 vi.bhikkhunī. 3/657/4 pārājikakaṇḍa
@3 khu.khu. 25/12/11 tirokuḍḍakaṇḍa  4 khu.dha. 25/181/49 yamakappāṭihāriyavatthu
@5 Ma.mū. 12/241/203 alagaddūpamasutta  6 Ma.mū. 12/333/298 mahāgosiṅgasutta
@7 cha.Ma. nānākārappavattiyā. evamuparipi  8 cha.Ma. ākārapaññatti  9 cha.Ma. kattu
@visaye gahaṇasanniṭṭhānaṃ
      Athavā evanti puggalakiccaniddeso. Sutanti viññāṇakiccaniddeso.
Meti ubhayakiccayuttapuggalaniddeso. Ayaṃ panettha saṅkhepo:- mayā
savanakiccayuttaviññāṇasamaṅginā puggalena viññāṇavasena laddhasavanakiccavohārena sutanti.
      Tattha evanti ca meti ca sacchikaṭṭhaparamatthavasena avijjamānapaññatti. Kiñhettha
taṃ paramatthato atthi, yaṃ evanti vā meti vā niddesaṃ labheyya. 1- Sutanti
vijjamānapaññatti. Yañhi taṃ ettha sotena upaladdhaṃ, taṃ paramatthato vijjamānanti.
Tathā evanti ca meti ca taṃ taṃ upādāya vattabbato upādāpaññatti. Sutanti
diṭṭhādīni upanidhāya vattabbato upanidhāpaññatti.
     Ettha ca evanti vacanena asammohaṃ dīpeti. Na hi sammūḷho nānap-
pakārapaṭivedhasamattho hoti. Sutanti vacanena sutassa asammohaṃ 2- dīpeti. Yassa hi
sutaṃ pamuṭṭhaṃ 3- hoti, na so kālantarena mayā sutanti paṭijānāti. Iccassa
asammohena paññāsiddhi, asammosena satisiddhi, tattha paññāpubbaṅgamāya satiyā
byañjanāvadhāraṇasamatthatā, satipubbaṅgamāya paññāya atthapaṭivedhasamatthatā.
Tadubhayasamatthatāyogena atthabyañjanasampannassa dhammakosassa anupālanasamatthato
dhammabhaṇḍāgārikattasiddhi.
      Aparo nayo:- evanti ca vacanena yoniso manasikāraṃ dīpeti ayoniso
manasikaroto nānappakārapaṭivedhābhāvato. Sutanti ca vacanena avikkhepaṃ dīpeti
vikkhittacittassa savanābhāvato. Tathā hi vikkhittacitto puggalo sabbasampattiyā
vuccamānopi "na mayā sutaṃ, puna bhaṇathā"ti bhaṇati. Yonisomanasikārena cettha
attasammāpaṇidhiñca pubbe ca katapuññataṃ sādheti. Sammā appaṇihitassa pubbe
akatapuññassa ca itarabhāvato 4- avikkhepena saddhammasavanaṃ sappurisūpassayañca sādheti.
Na hi vikkhittacitto sotuṃ sakkoti, na ca sappurise anupassayamānassa savanaṃ atthīti.
@Footnote: 1 cha.Ma.,i. labhetha  2 cha.Ma. asammosaṃ  3 cha.Ma. sammuṭṭhaṃ, i. pammuṭṭhaṃ  4 cha.Ma. vā
@tadabhāvato
      Aparo nayo:- yasmā "evanti yassa cittasantānassa nānappakārap-
pavattiyā nānatthabyañjanaggahaṇaṃ hoti, tassa nānākāraniddeso"ti vuttaṃ, so
ca evaṃ bhaddako ākāro na sammā appaṇihitattano pubbe akatapuññassa vā
hoti, tasmā evanti iminā bhaddakena ākārena pacchimacakkadvayasampattiṃ attano
dīpeti. Sutanti savanayoggena purimacakkadvayasampattiṃ. Na hi appaṭirūpadese vasato
sappurisūpanissayavirahitassa vā savanaṃ atthi. Iccassa pacchimacakkadvayasiddhiyā
āsayasuddhi siddhā hoti, purimacakkadvayasiddhiyā payogasuddhi. Tāya ca āsayasuddhiyā
āgamabyattisiddhi, payogasuddhiyā adhigamabyattisiddhi. Iti payogāsayasuddhissa
āgamādhigamasampannassa vacanaṃ aruṇuggaṃ 1- viya suriyassa udayato, yoniso manasikāro
viya ca kusalakammassa, arahati bhagavato vacanassa pubbaṅgamaṃ bhavitunti ṭhāne nidānaṃ
ṭhapento evamme sutantiādimāha.
      Aparo nayo:- evanti iminā nānappakārapaṭivedhadīpakena vacanena
attano atthapaṭibhāṇapaṭisambhidāsampattisabhāvaṃ 2- dīpeti. Sutanti iminā
sotabbappabhedapaṭivedhadīpakena vacanena dhammaniruttipaṭisambhidāsampattisabhāvaṃ.
Evanti ca idaṃ yoniso manasikāradīpakavacanaṃ bhāsamāno "ete mayā dhammā manasānupekkhitā
diṭṭhiyā supaṭividdhā"ti dīpeti. Sutanti idaṃ savanānuyogadīpakavacanaṃ bhāsamāno
"bahū mayā dhammā sutā dhatā 3- vacasā paricitā"ti dīpeti. Tadubhayenapi
atthabyañjanapāripūriṃ dīpento savane ādaraṃ janeti. Atthabyañjanaparipuṇṇaṃ hi dhammaṃ
ādarena asuṇanto mahatā hitā paribāhiro hotīti ādaraṃ janetvā sakkaccaṃ dhammo
sotabbo. 4-
      Evamme sutanti iminā pana sakalena vacanena āyasmā ānando tathāgatassa
paveditaṃ 5- dhammaṃ attano adahanto asappurisabhūmiṃ atikkamati, sāvakattaṃ paṭijānanto
sappurisabhūmiṃ okkamati. Tathā asaddhammā cittaṃ vuṭṭhāpeti, saddhamme cittaṃ
patiṭṭhāpeti.
@Footnote: 1 Sī.,i. aruṇaggaṃ  2 cha.Ma....sabbhāvaṃ. evamuparipi  3 cha.Ma.,i. dhātā
@4 cha.Ma. sotabboti  5 cha.Ma. tathāgatappaveditaṃ
"kevalaṃ sutameva taṃ mayā, tasseva pana bhagavato vacanan"ti dīpento attānaṃ
parimoceti, satthāraṃ apadissati, jinavacanaṃ appeti, dhammanettiṃ patiṭṭhāpeti.
      Apica "evamme sutan"ti attano uppāditabhāvaṃ appaṭijānanto purimavacanaṃ 1-
vivaranto "sammukhā paṭiggahitamidaṃ mayā tassa bhagavato catuvesārajjavisāradassa
dasabaladharassa dhammarājassa āsabhaṭṭhānaṭṭhāyino sīhanādanādino sabbasattuttamassa
dhammissarassa dhammarājassa dhammādhipatino dhammappadīpassa dhammasaraṇassa
saddhammavaracakkavattino sammāsambuddhassa, 2- na ettha atthe vā dhamme vā pade vā
byañjane vā kaṅkhā vā vimati vā kātabbā"ti sabbesaṃ devamanussānaṃ imasmiṃ
dhamme assaddhiyaṃ vināseti, saddhāsampadaṃ uppādeti. Tenetaṃ vuccati:-
                "vināsayati assaddhaṃ         saddhaṃ vaḍḍheti sāsane
                 evamme sutamiccevaṃ       vadaṃ gotamasāvako"ti.
      Ekanti gaṇanaparicchedaniddeso. Samayanti paricchinnaniddeso. Ekaṃ samayanti
aniyamitaparidīpanaṃ. Tattha samayasaddo:-
                 samavāye khaṇe kāle       samūhe hetudiṭṭhisu
                 paṭilābhe pahāne ca        paṭivedhe ca dissati.
      Tathā hissa "appevanāma svepi upasaṅkameyyāma kālañca samayañca
upādāyā"ti evamādīsu 3- samavāyo attho. "ekova kho bhikkhave khaṇo ca samayo
ca brahmacariyavāsāyā"tiādīsu 4- khaṇo. "uṇhasamayo pariḷāhasamayo"tiādīsu 5- kālo.
"mahāsamayo pavanasmin"tiādīsu 6- samūho. "samayopi kho te bhaddāli appaṭividdho
ahosi, bhagavā kho sāvatthiyaṃ viharati, bhagavāpi maṃ jānissati `bhaddāli nāma
@Footnote: 1 Sī.,i. purimasavanaṃ  2 cha.Ma. sammāsambuddhassa vacanaṃ
@3 dī.Sī. 9/447/197 sutamāṇavasutta  4 aṅ.aṭṭhaka. 23/119(29)/230 (syā)
@5 vi.mahāvi. 2/358/282 pācittiyakaṇḍa  6 dī.Ma. 10/332/216 mahāsamayasutta
Bhikkhu satthu sāsane sikkhāya aparipūrakārī'ti, ayampi kho te bhaddāli samayo
appaṭividdho ahosī"tiādīsu 1- hetu. "tena kho pana samayena uggāhamāno paribbājako
samaṇamuṇḍikāputto 2- samayappavādake tindukācīre ekasālake mallikāya ārāme
paṭivasatī"tiādīsu 3- diṭṭhi.
             "diṭṭhe dhamme ca yo attho    yo cattho samparāyiko
              atthābhisamayā dhīro          paṇḍitoti pavuccatī"ti-
ādīsu 4- paṭilābho. "sammā mānābhisamayā antamakāsi dukkhassā"tiādīsu 5- pahānaṃ.
"dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho abhisamayaṭṭho"tiādīsu 6-
paṭivedho. Idha panassa kālo attho. Tena saṃvaccharautumāsaaḍḍhamāsarattindivapu-
bbaṇhamajjhantikasāyaṇhapaṭhamamajjhimapacchimayāmamuhuttādīsu kālappabhedabhūtesu samayesu
ekaṃ samayanti dīpeti.
      Tattha kiñcāpi etesu saṃvaccharādīsu yaṃ yaṃ sutaṃ yamhi yamhi saṃvacchare
utumhi māse pakkhe rattibhāge divasabhāge vā vuttaṃ, sabbantaṃ therassa suviditaṃ
suvavatthāpitaṃ paññāya. Yasmā pana "evamme sutaṃ  asukasaṃvacchare asukautumhi
asukamāse asukapakkhe asukarattibhāge asukadivasabhāge vā"ti evaṃ vutte na sakkā sukhena
dhāretuṃ vā uddisituṃ vā uddisāpetuṃ vā, bahu vattabbaṃ hoti, tasmā ekeneva
padena tamatthaṃ 7- samodhānetvā "ekaṃ samayan"ti āha.
     Ye vā ime gabbhokkantisamayo 8- jātisamayo saṃvegasamayo abhinikkhamanasamayo
dukkarakārikasamayo māravijayasamayo abhisambodhisamayo diṭṭhadhammasukhavihārasamayo
desanāsamayo parinibbānasamayoti evamādayo bhagavato devamanussesu ativiya suppakāsā
anekakālappabhedā eva samayā, tesu samayesu desanāsamayasaṅkhātaṃ ekaṃ samayanti
@Footnote: 1 Ma.Ma. 13/135/111 bhaddālisutta  2 Sī.,i. samaṇamaṇḍikāputto
@3 Ma.Ma. 13/260/234 samaṇamuṇḍikasutta  4 saṃ.sa. 15/129/106 dutiyaappamādasutta
@5 Ma.mū. 12/28/16 sabbāsavasutta  6 khu.paṭi. 31/549/454 saccakathā (syā)
@7 Sī. sabbamettha  8 Ma. gabbhavokkantisamayo
Dīpeti. Yo cāyaṃ ñāṇakaruṇākiccasamayesu karuṇākiccasamayo, attahitaparahitapaṭipatti-
samayesu parahitapaṭipattisamayo, sannipatitānaṃ karaṇīyadvayasamayesu saddhammakathāsamayo, 1-
desanāpaṭipattisamayesu desanāsamayo, tesupi samayesu aññataraṃ sandhāya "ekaṃ
samayan"ti āha.
      Kasmā panettha yathā abhidhamme "yasmiṃ samaye kāmāvacaran"ti ca ito aññesu
ca suttapadesu "yasmiṃ samaye bhikkhave bhikkhu vivicceva kāmehī"ti ca bhummavacanena
niddeso kato, vinaye ca "tena samayena buddho bhagavā"ti karaṇavacanena niddeso
kato, tathā akatvā "ekaṃ samayan"ti upayogavacanena niddeso kato. 2- Tattha tathā,
idha ca aññathā atthasambhavato. Tattha hi abhidhamme ito aññesu ca suttapadesu
adhikaraṇattho bhāvena bhāvalakkhaṇattho ca sambhavati. Adhikaraṇañhi kālattho samūhattho
ca samayo, tattha tattha vuttānaṃ phassādidhammānaṃ khaṇasamavāyahetusaṅkhātassa ca samayassa
bhāvena tesaṃ bhāvo lakkhiyati, tasmā tadatthajotanatthaṃ tattha bhummavacanena niddeso
kato.
      Vinaye ca hetuattho karaṇattho ca sambhavati. Yo hi so sikkhāpadapaññattisamayo
sāriputtādīhipi dubbiññeyyo, tena samayena hetubhūtena ca karaṇabhūtena ca
sikkhāpadāni paññāpento sikkhāpadāni paññattihetuñca apekkhamāno bhagavā tattha
tattha vihāsi. Tasmā tadatthajotanatthaṃ tattha karaṇavacanena niddeso kato.
      Idha pana aññasmiñca evaṃjātike accantasaṃyogattho sambhavati. Yaṃ hi samayaṃ
bhagavā imaṃ aññaṃ vā suttantaṃ desesi, accantameva taṃ samayaṃ karuṇāvihārena vihāsi.
Tasmā tadatthajotanatthaṃ idha upayogavacanena niddeso kato. Tenetaṃ vuccati:-
             "tantaṃ atthamapekkhitvā         bhummena karaṇena ca
              aññatra samayo vutto         upayogena so idhā"ti.
@Footnote: 1 cha.Ma. dhammikathāsamayo  2 cha.Ma. katoti
      Porāṇā pana vaṇṇayanti:- "tasmiṃ samaye"ti vā "tena samayenā"ti vā
"ekaṃ 1- samayan"ti vā abhilāpamattabhedo esa, sabbattha bhummameva atthoti. Tasmā
"ekaṃ samayan"ti vuttepi "ekasmiṃ samaye"ti attho veditabbo.
      Bhagavāti garuvacanaṃ. 2- Garuñhi loke "bhagavā"ti vadanti. Ayañca
sabbaguṇavisiṭṭhatāya sabbasattānaṃ garu, tasmā "bhagavā"ti veditabbo. Porāṇehipi
vuttaṃ:-
             "bhagavāti vacanaṃ seṭṭhaṃ        bhagavāti vacanamuttamaṃ
              garu gāravayutto so        bhagavā tena vuccatī"ti. 3-
      Apica:-
             "bhāgyavā bhaggavā yutto     bhagehi ca vibhattavā
              bhattavā vantagamano         bhavesu bhagavā gato"ti 4-
imissā 5- gāthāya vasenassa padassa vitthārato attho veditabbo. So ca
visuddhimagge 6- buddhānussatiniddese vuttoyeva.
      Ettāvatā cettha evamme sutanti vacanena yathāsutaṃ dhammaṃ desento 7-
bhagavato dhammasarīraṃ paccakkhaṃ karoti. Tena "na idaṃ atikkantasatthukaṃ pāvacanaṃ, ayaṃ
vo satthā"ti satthu adassanena ukkaṇṭhitaṃ janaṃ samassāsesi. Ekaṃ samayaṃ bhagavāti
vacanena tasmiṃ samaye bhagavato avijjamānabhāvaṃ dassento rūpakāyaparinibbānaṃ sādheti. 8-
Tena "evaṃvidhassa nāma ariyassa dhammassa desako dasabaladharo vajirasaṅghāṭasamānakāyo
sopi bhagavā parinibbuto, kena aññena jīvite āsā janetabbā"ti jīvitamadamattaṃ
janaṃ saṃvejeti, saddhamme cassa ussāhaṃ janeti. Evanti ca bhaṇanto desanāsampattiṃ
niddisati. Me sutanti sāvakasampattiṃ. Ekaṃ samayanti kālasampattiṃ. Bhagavāti
desakasampattiṃ.
@Footnote: 1 ka. taṃ  2 cha.Ma.,i. garu  3 samanta. 1/130  4 samanta. 1/131  5 cha.Ma. imissāpi
@6 visuddhi. 1/268-9 chaanussatiniddesa (syā)  7 cha.Ma. dassento  8 Sī. sāreti,
@i. sāveti
      Sāvatthiyanti evaṃnāmake nagare. Samīpatthe cetaṃ bhummavacanaṃ. Viharatīti avisesena
iriyāpathadibbabrahmaariyavihāresu aññataravihārasamaṅgiparidīpanametaṃ. 1- Idha pana
ṭhānagamananisajjāsayanappabhedesu iriyāpathesu aññatarairiyāpathasamāyogaparidīpanaṃ, tena
ṭhitopi gacchantopi nisinnopi sayānopi bhagavā viharaticceva veditabbo. So hi ekaṃ
iriyāpathabādhanaṃ ekena 2- iriyāpathena vicchinditvā aparipatantaṃ attabhāvaṃ harati
pavatteti, tasmā "viharatī"ti vuccati.
      Jetavaneti jetassa rājakumārassa vane. Tañhi tena ropitaṃ saṃvaḍḍhitaṃ
samparipālitaṃ, 3- so cassa sāmi ahosi, 4- tasmā jetavananti saṅkhaṃ gataṃ,
tasmiṃ jetavane. Anāthapiṇḍikassa ārāmeti anāthapiṇḍikena gahapatinā
catupaññāsahiraññakoṭidhanapariccāgena buddhappamukhassa bhikkhusaṃghassa niyyātitattā
anāthapiṇḍikassāti 5- saṅkhaṃ gate ārāme, ayamettha saṅkhepo, vitthāro pana
papañcasūdaniyā majjhimaṭṭhakathāya sabbāsavasuttavaṇṇanāyaṃ 6- vutto.
      Tattha siyā:- yadi tāva bhagavā sāvatthiyaṃ viharati, "jetavane"ti na vattabbaṃ.
Atha tattha viharati, "sāvatthiyan"ti na vattabbaṃ. Na hi sakkā ubhayattha ekaṃ
samayaṃ viharitunti. Na kho panetaṃ evaṃ daṭṭhabbaṃ. Nanu avocumha "samīpatthe
bhummavacanan"ti. Tasmā yathā gaṅgāyamunādīnaṃ samīpe goyūthāni carantāni "gaṅgāyaṃ
caranti, yamunāyaṃ carantī"ti vuccanti, evamidhāpi yadidaṃ sāvatthiyā samīpe jetavanaṃ,
tattha viharanto vuccati "sāvatthiyaṃ viharati jetavane"ti. Gocaragāmanidassanatthañhissa
sāvatthivacanaṃ, pabbajitānurūpanivāsaṭṭhānanidassanatthaṃ sesavacanaṃ.
      Tattha sāvatthiyanti vacanena 7- āyasmā ānando bhagavato gahaṭṭhānuggahaṇaṃ 8-
dasseti, jetavanādikittanena pabbajitānuggahakaraṇaṃ. Tathā purimena paccayaggahaṇato
@Footnote: 1 ka. aññataravihārasamāyogaparidīpanametaṃ 2 cha.Ma. aññena  3 cha.Ma. paripālitaṃ
@4 Sī. paripālitaṃ ahosi  5 anāthapiṇḍikassa ārāmoti (saṃ.sa.A. 1/12)
@6 pa.sū. 1/66  7 cha.Ma. sāvatthivacanena  8 cha.Ma. gahaṭṭhānuggahakaraṇaṃ
Attakilamathānuyogavivajjanaṃ, pacchimena vatthukāmappahānato kāmasukhallikānuyoga-
vivajjanupāyadassanaṃ. Purimena ca dhammadesanābhiyogaṃ, pacchimena vivekādhimuttiṃ.
Purimena karuṇāya upagamanaṃ, pacchimena paññāya apagamanaṃ. Purimena sattānaṃ
hitasukhanipphādanādhimuttitaṃ, pacchimena parahitasukhakaraṇanirupalepanaṃ. 1- Purimena
dhammikasukhāpariccāganimittaphāsuvihāraṃ, pacchimena uttarimanussadhammānuyoganimittaṃ.
Purimena manussānaṃ upakārabahulataṃ, pacchimena devānaṃ. 2- Purimena loke jātassa
loke saṃvaḍḍhabhāvaṃ, pacchimena loke 3- anupalittataṃ. Purimena "ekapuggalo bhikkhave
loke uppajjamāno uppajjati bahulajanahitāya bahujanasukhāya lokānukampāya atthāya hitāya
sukhāya devamanussānaṃ. Katamo ekapuggalo, tathāgato arahaṃ sammāsambuddho"ti vacanato 4-
yadatthaṃ bhagavā uppanno, tadatthaparinipphādanaṃ, pacchimena yattha uppanno, tadanurūpaṃ
vihāraṃ. Bhagavā hi paṭhamaṃ lumbinīvane, dutiyaṃ bodhimaṇḍeti lokiyalokuttarāya
uppattiyā vaneyeva uppanno, tenassa vaneyeva vihāraṃ dassetīti evamādinā
nayenettha yojanā 5- veditabbā.
      Tatrāti desakālaparidīpanaṃ. Tañhi yaṃ samayaṃ viharati, tatra samaye. Yasmiñca
ārāme viharati, tatra ārāmeti dīpeti. Bhāsitabbayutte vā desakāle dīpeti.
Na hi bhagavā ayuttadese vā 6- dhammaṃ bhāsati. "akālo kho tāva bāhiyā"tiādi 7-
cettha sādhakaṃ. Khoti padapūraṇamatte avadhāraṇe ādikālatthe vā nipāto. Bhagavāti
lokagarudīpanaṃ. Bhikkhūti kathāsavanayuttapuggalavacanaṃ. Apicettha "bhikkhakoti bhikkhu,
bhikkhācariyaṃ ajjhūpagatoti bhikkhū"tiādinā 8- nayena vacanattho veditabbo.
Āmantesīti ālapi abhāsi sambodhesīti ayamettha attho. Aññatra pana ñāpanepi hoti.
Yathāha "āmantayāmi vo bhikkhave paṭivedayāmi vo bhikkhave"ti. Pakkosanepi. Yathāha "ehi
tvaṃ bhikkhu mama vacanena sāriputtaṃ āmantehī"ti. 9-
@Footnote: 1 cha.Ma......nirupalepataṃ  2 cha.Ma. devatānaṃ  3 cha.Ma. lokena
@4 aṅ.ekaka. 20/170/21 ekapuggalavagga  5 cha.Ma.,i. atthayojanā  6 cha.Ma.,i. ayutte
@dese vā kāle vā  7 khu.u. 25/10/102 bāhiyasutta
@8 vi.mahāvi. 1/45/30 paṭhamapārājika, abhi.vi. 35/510/296 jhānavibhaṅga
@9 aṅ.navaka. 23/215(11)/387 sīhanādasutta (syā), saṃ.ni. 16/32/49 kaḷārasutta
      Bhikkhavoti āmantanākāraparidīpanaṃ. Tañca bhikkhanasīlatādiguṇayogasiddhattā
vuttaṃ. Bhikkhanasīlatāguṇayuttopi hi bhikkhu, bhikkhanadhammatāguṇayuttopi bhikkhu,
bhikkhanasādhukāritāguṇayuttopīti saddavidū maññanti. Tena nesaṃ bhikkhanasīlatādiguṇayoga-
siddhena vacanena hīnādhikajanasevitaṃ vuttiṃ pakāsento uddhatadīnabhāvaniggahaṃ karoti.
Bhikkhavoti iminā karuṇāvipphārasomahadayanayananipātapubbaṅgamena vacanena te attano
mukhābhimukhe 1- karoti. Teneva ca kathetukamyatādīpakena vacanena  tesaṃ sotukamyataṃ
janeti. Teneva ca sambodhanaṭṭhena sādhukaṃ savanamanasikārepi te niyojeti. Sādhukaṃ
savanamanasikārāyattā hi sāsanasampatti.
      Aparesupi devamanussesu vijjamānesu kasmā bhikkhūyeva āmantesīti ce.
Jeṭṭhaseṭṭhāsannasadāsannihitabhāvato. Sabbaparisasādhāraṇā hi bhagavato dhammadesanā.
Parisāya ca jeṭṭhā bhikkhū paṭhamuppannattā, seṭṭhā anagāriyabhāvaṃ ādiṃ katvā
satthu cariyānuvidhāyakattā sakalasāsanapaṭiggāhakattā ca. 2- Āsannā te tattha tattha
nisinnesu satthu santikattā. Sadā sannihitā satthu santikāvacarattāti. Apica
te dhammadesanāya bhājanaṃ yathānusiṭṭhaṃ paṭipattisambhavatotipi te evaṃ 3- āmantesi.
      Kimatthaṃ pana bhagavā dhammaṃ desento paṭhamaṃ bhikkhū āmantesi, na dhammameva
desesīti. Satijananatthaṃ. Bhikkhū hi aññaṃ cintentāpi vikkhittacittāpi dhammaṃ
paccavekkhantāpi kammaṭṭhānaṃ manasikarontāpi nisinnā honti, te anāmantetvā
dhamme desiyamāne "ayaṃ desanā kiṃnidānā kiṃpaccayā katamāya atthuppattiyā
desitā"ti sallakkhetuṃ asakkontā duggahitaṃ vā gaṇheyyuṃ, na vā gaṇheyyuṃ.
Tena tesaṃ satijananatthaṃ bhagavā paṭhamaṃ āmantetvā pacchā dhammaṃ deseti.
      Bhadanteti gāravavacanametaṃ, 4- satthu paṭivacanadānaṃ vā. Apicettha "bhikkhavo"ti
vadamāno bhagavā te bhikkhū ālapati. "bhadante"ti vadamānā bhagavantaṃ pacchā
@Footnote: 1 Ma. mukhābhimukhaṃ  2 Ma. patiṭṭhāpakattā ca  3 cha.Ma.,i. eva  4 Ma. garuvacanametaṃ
Lapanti. Tathā "bhikkhavo"ti bhagavā ālapati. 1- "bhadante"ti pacchā bhāsanti. "bhikkhavo"ti
vacanaṃ vadāpeti. 2- "bhadante"ti paṭivacanaṃ denti. Te bhikkhūti ye bhagavā āmantesi,
te. Bhagavato paccassosunti bhagavato āmantanaṃ paṭiassosuṃ, abhimukhā hutvā suṇiṃsu
sampaṭicchiṃsu paṭiggahesunti attho. Bhagavā etadavocāti bhagavā etaṃ idāni vattabbaṃ
sakalaṃ suttaṃ avoca. Ettāvatā ca yaṃ āyasmatā ānandena imassa suttassa
sukhāvagāhaṇatthaṃ kāladesakadesaparisāpadesapaṭimaṇḍitaṃ 3- nidānaṃ bhāsitaṃ, tassa
atthavaṇṇanā samattāti.
      Idāni nāhaṃ bhikkhave aññaṃ ekarūpaṃpi samanupassāmītiādinā nayena bhagavatā
nikkhittassa suttassa vaṇṇanāya okāso anuppatto, sā panesā atthavaṇṇanā 4- yasmā
suttanikkhepaṃ vicāretvāva vuccamānā pākaṭā hoti, tasmā suttanikkhepavicāraṇā
tāva veditabbā. Cattāro hi suttanikkhepā attajjhāsayo  parajjhāsayo
pucchāvasiko atthuppattikoti. Tattha yāni suttāni bhagavā parehi anajjhiṭṭho kevalaṃ
attano ajjhāsayeneva kathesi, seyyathīdaṃ? ākaṅkheyyasuttaṃ vatthasuttanti evamādīni,
tesaṃ attajjhāsayo nikkhePo. Yāni pana "paripakkā kho rāhulassa vimuttiparipācaniyā
dhammā, yannūnāhaṃ rāhulaṃ uttariṃ āsavānaṃ khaye vineyyan"ti 5- evaṃ paresaṃ
ajjhāsayaṃ khantiṃ manaṃ abhinīhāraṃ bujjhanabhāvañca oloketvā parajjhāsayavasena
kathitāni, seyyathīdaṃ? rāhulovādasuttaṃ dhammacakkappavattananti evamādīni, tesaṃ
parajjhāsayo nikkhePo. Bhagavantaṃ pana upasaṅkamitvā te devamanussā tathā tathā pañhaṃ
pucchanti. Evaṃ puṭṭhena bhagavatā yāni kathitāni devatāsaṃyuttabojjhaṅgasaṃyuttādīni,
tesaṃ pucchāvasiko nikkhePo. Yāni pana uppannaṃ kāraṇaṃ paṭicca kathitāni
dhammadāyādasuttaputtamaṃsūpamādīni, tesaṃ atthuppattiko nikkhePo. Evamimesu
catūsu suttanikkhepesu imassa
@Footnote: 1 cha.Ma.,i. bhagavā ādimhi bhāsati  2 cha.Ma.,i. paṭivacanaṃ dāpeti
@3 Ma. kāladesadesakapaṭimaṇḍitaṃ  4 cha.Ma. suttavaṇṇanā
@5 saṃ.saḷā. 18/187/132 lokakāmaguṇavagga (syā), Ma.u. 14/416/356 cūḷarāhulovādasutta
Suttassa parajjhāsayo nikkhePo. Parajjhāsayavasena hetaṃ nikkhittaṃ. Kesaṃ
ajjhāsayenāti? rūpagarukānaṃ purisānaṃ.
      Tattha nāhaṃ bhikkhavetiādīsu nakāro paṭisedhattho. Ahanti attānaṃ niddisati.
Bhikkhaveti te bhikkhū ālapati. Aññanti idāni vattabbā itthīrūpato aññaṃ.
Ekarūpaṃpīti ekaṃpi rūpaṃ. Samanupassāmīti dve samanupassanā ñāṇasamanupassanā ca
diṭṭhisamanupassanā ca. Tattha "aniccato samanupassati, no niccato"ti 1- ayaṃ
ñāṇasamanupassanā nāma. "rūpaṃ attato samanupassatī"tiādikā 2- pana diṭṭhisamanupassanā
nāma. Tāsu idha ñāṇasamanupassanā adhippetā. Imassa pana padassa nakārena
sambandho veditabbo. Idaṃ hi vuttaṃ hoti:- ahaṃ bhikkhave sabbaññutañāṇena
olokentopi aññaṃ ekarūpaṃpi na samanupassāmīti. Yaṃ evaṃ purisassa cittaṃ pariyādāya
tiṭṭhatīti yaṃ rūpaṃ rūpagarukassa purisassa catubhūmikaṃ kusalacittaṃ pariyādiyitvā
gaṇhitvā khepetvā tiṭṭhati. "sabbaṃ hatthikāyaṃ pariyādiyitvā"tiādīsu 3- gahaṇaṃ
pariyādānaṃ nāma. "aniccasaññā bhikkhave bhāvitā bahulīkatā sabbaṃ kāmarāgaṃ
pariyādiyatī"tiādīsu 4- khepanaṃ. Idha ubhayaṃpi vaṭṭati. Idha 5- idaṃ rūpaṃ catubhūmikaṃ
kusalacittaṃ gaṇhantaṃ nīluppalakalāpaṃ 6- puriso viya hatthena gaṇhāti nāma. 7-
Khepayamānaṃ aggi viya uddhane udakaṃ santāpetvā khepeti. Uppattiñcassa
nivārayamānameva catubhūmikaṃ kusalacittaṃ gaṇhāti ceva khepeti cāti veditabbaṃ. Tena
vuttaṃ "purisassa cittaṃ pariyādāya tiṭṭhatī"ti.
      Yathayidanti yathā idaṃ. Itthīrūpanti itthiyā rūpaṃ. Tattha "kiñca bhikkhave rūpaṃ
vadetha. Ruppatīti kho bhikkhave tasmā rūpanti vuccati. Kena ruppati? sītenapi ruppati
uṇhenapi ruppatī"ti 8- suttānusārena rūpassa vacanattho ceva sāmaññalakkhaṇañca
veditabbaṃ. Ayaṃ pana rūpasaddo khandhabhavanimittapaccayasarīravaṇṇasaṇṭhānādīsu anekesu
@Footnote: 1 khu.paṭi. 31/727/623 satipaṭṭhānakathā (syā)  2 khu.paṭi. 31/313/207 diṭṭhikathā
@(syā)  3 saṃ.sa. 15/126/101 dutiyasaṅgāmasutta  4 saṃ.kha. 17/102/122
@aniccasaññāsutta  5 cha.Ma.,i. tattha  6 cha.Ma.,i. etthantare na-saddo dissati
@7 cha.Ma.,i. nāpi  8 saṃ.kha. 17/79/71 khajjanīyasutta
Atthesu vattati. Ayañhi "yaṅkiñci rūpaṃ atītānāgatapaccuppannan"ti 1- ettha
rūpakkhandhe vattati. "rūpūpapattiyā maggaṃ bhāvetī"ti 2- ettha rūpabhave. "ajjhattaṃ
arūpasaññī bahidadhā rūpāni passatī"ti 3- ettha kasiṇanimitte. "sarūpā bhikkhave
uppajjanti pāpakā akusalā dhammā no arūpā"ti 4- ettha paccaye. "ākāso
parivārito rūpantveva saṅkhaṃ gacchatī"ti 5- ettha sarīre. "cakkhuñca paṭicca rūpe ca
uppajjati cakkhuviññāṇan"ti 6- ettha vaṇṇe. "rūpappamāṇo rūpappasanno"ti 7-
ettha saṇṭhāne. Ādisaddena "piyarūpaṃ sātarūpaṃ, arasarūpo"tiādīnipi
saṅgaṇhitabbāni. Idha panesa itthiyā catusamuṭṭhāne rūpāyatanasaṅkhāte vaṇṇe vattati.
Apica yo koci itthiyā nivaṭṭhanivāsanassa vā alaṅkārassa vā gandhavaṇṇatādīnaṃ vā
pilandhanamālānaṃ vā 8- kāyapaṭibaddho ca vaṇṇo purisassa cakkhuviññāṇassa ārammaṇaṃ
hutvā upakappati, sabbametaṃ itthīrūpantveva veditabbaṃ. Itthīrūpaṃ bhikkhave
purisassa cittaṃ pariyādāya tiṭṭhatīti idaṃ purimasseva daḷhīkaraṇatthaṃ vuttaṃ.
Purimaṃ vā "yathayidaṃ bhikkhave itthīrūpan"ti evaṃ opammavasena vuttaṃ, idaṃ
pariyādānabhāvadassanavasena. 9-
      Tatridaṃ itthīrūpassa pariyādānabhāve 10- vatthu:- mahādāṭhikanāgarājā kira
cetiyagirimhi ambaṭṭhaleṇe 11- mahāthūpaṃ kārāpetvā giribhaṇḍavāhanapūjaṃ 12- nāma
katvā kālena kālaṃ orodhagaṇaparivuto cetiyagiriṃ gantvā bhikkhusaṃghassa mahādānaṃ deti.
Bahunnaṃ sannipātaṭṭhānaṃ 13- nāma na sabbesaṃ sati supatiṭṭhitā hoti, rañño ca
damiḷadevī nāma aggamahesī paṭhamavaye ṭhitā dassanīyā pāsādikā. Atheko cittatthero
nāma vuḍḍhapabbajito asaṃvaraniyāmena oloketvā 14- tassā rūpārammaṇe nimittaṃ
gahetvā
@Footnote: 1 abhi.vi. 35/2/1 rūpakkhandha, vi.mahā. 4/22/19 pañcavaggiyakathā
@2 abhi.saṃ. 34/160/50 rūpāvacarakusala, abhi.vi. 35/624
@3 abhi.saṃ. 34/204/64 cittuppādakaṇḍa  4 aṅ.duka. 20/83/79 sanimittavagga
@5 Ma.mū. 12/306/269 mahāhatthipadopamasutta
@6 Ma.mū. 12/400/357 mahātaṇhāsaṅkhayasutta, Ma.u. 14/421/361 chachakkasutta
@7 aṅ.catukka. 21/65/81 rūpasutta  8 cha.Ma.,i. piḷandhanamālādīnaṃ vāti
@9 cha.Ma.,i. pariyādānānubhāvadassanavasena  10 cha.Ma.,i. pariyādānānubhāve
@11 cha.Ma.,i. ambatthale  12 cha.Ma.,i. giribhaṇḍapūjaṃ
@13 cha.Ma.,i. sannipātaṭṭhāne  14 cha.Ma.,i. olokento
Ummādappatto viya ṭhitanisinnaṭṭhānesu "handa damiḷadevi handa damiḷadevī"ti 1-
vadanto vicarati. Tato paṭṭhāyassa daharasāmaṇerā ummattakacittattherotveva nāmaṃ katvā
vohariṃsu. Atha sā devī nacirasseva kālamakāsi. Bhikkhusaṃghe sīvatthikāya dassanaṃ 2-
gantvā āgate daharasāmaṇerā tassa santikaṃ gantvā evamāhaṃsu "bhante cittatthera
yassatthāya tvaṃ vilapasi, mayaṃ tassā deviyā sīvatthikadassanaṃ gantvā āgatā"ti. Evaṃ
vuttepi asaddahanto "yassā vā tassā vā tumhe 3- sīvatthikadassanatthāya gatā, mukhaṃ
tumhākaṃ dhūmavaṇṇan"ti ummattakavacanameva avoca. Evaṃ ummattakacittattherassa
cittaṃ pariyādāya aṭṭhāsi idaṃ itthīrūpaṃ.
      Aparampi vatthu:-  saddhātissamahārājā kira ekadivasaṃ orodhagaṇaparivuto vihāraṃ
āgato. Eko daharo lohapāsādadvārakoṭṭhake ṭhatvā asaṃvare ṭhito ekaṃ itthiṃ
olokesi, sāpi gamanaṃ pacchinditvā taṃ olokesi, ubhopi abbhantare uṭṭhitena
rāgagginā ḍayhitā 4- kālamakaṃsu. Evaṃ itthīrūpaṃ daharassa cittaṃ pariyādāya
aṭṭhāsi. 5-
      Aparampi vatthu:- kalyāṇiyamahāvihārato kira eko daharo uddesatthāya
kāḷadīghavāpigāmadvāraṃ vihāraṃ gantvā niṭṭhituddesakicco atthakāmānaṃ vacanaṃ
agahetvā "gataṭṭhāne daharasāmaṇerehi puṭṭhena gāmassa niviṭṭhākāro kathetabbo
bhavissatī"ti gāme piṇḍāya caranto visabhāgārammaṇe nimittaṃ gahetvā attano
vasanaṭṭhānaṃ gato tāya nivaṭṭhavatthaṃ sañjānitvā "kahaṃ bhante idaṃ laddhan"ti
pucchanto tassā matabhāvaṃ ñatvā "evarūpā nāma itthī maṃ nissāya matā"ti
cintento anto uṭṭhitena rāgagginā ḍayhitvā jīvitakkhayaṃ pāpuṇi. Evaṃpi idaṃ
itthīrūpaṃ purisassa cittaṃ pariyādāya tiṭṭhatīti veditabbaṃ.
                          Paṭhamaṃ suttaṃ niṭṭhitaṃ.
@Footnote: 1 Sī. subhaṃ damiḷadevī subhaṃ damiḷadevīti  2 cha.Ma. sivathikadassanaṃ
@3 Ma. yassatthāya vā tumhepi  4 cha.Ma. ḍayhitvā  5 cha.Ma. tiṭṭhati
      [2] Dutiyādīni saddagarukādīnaṃ āsayavasena vuttāni. Tesu itthīsaddoti
itthiyā cittasamuṭṭhāno  kathitagītavāditasaddo. Apica itthiyā nivaṭṭhanivāsanassāpi
alaṅkatālaṅkārassāpi itthīpayoganipphādito vīṇāveṇusaṅkhapaṇavādisaddopi
itthīsaddotveva veditabbo. Sabbopi hi 1- so purisacittaṃ pariyādāya
tiṭṭhatīti. 2-
      Tattha suvaṇṇakakkaṭakasuvaṇṇamoradaharabhikkhuādīnaṃ vatthūni veditabbāni. Pabbatantaraṃ
kira nissāya mahantaṃ hatthināgakulaṃ vasati. Avidūraṭṭhāne cassa mahāparibhogasaro
atthi, tasmiṃ kāyupapanno suvaṇṇakakkaṭako atthi. So taṃ saraṃ otiṇṇotiṇṇe
saṇḍāsena viya aḷehi pāde gahetvā attano vasaṃ 3- netvā māreti. Tassa
otārāpekkhā 4- hatthināgā ekaṃ mahāhatthiṃ jeṭṭhakaṃ katvā vicaranti. So ekadivasaṃ
taṃ hatthināgaṃ gaṇhi. Thāmasatisampanno hatthināgo cintesi "sacāhaṃ bhītaravaṃ ravissāmi,
sabbe yathāruciyā akīḷitvā palāyissantī"ti niccalova aṭṭhāsi. Atha sabbesaṃ
uttiṇṇabhāvaṃ ñatvā tena gahitabhāvaṃ attano bhariyaṃ jānāpetuṃ viravitvā evamāha:-
                      "siṅgī migo āyatacakkhunetto
                      aṭṭhittaco vārisayo alomo
                      tenābhibhūto karuṇaṃ 5- rudāmi
                      mā heva maṃ pāṇasamaṃ jaheyyā"ti. 6-
      Sā taṃ sutvā sāmikassa gahitabhāvaṃ ñatvā taṃ tasmā bhayā mocetuṃ hatthināpi
kuḷīrenapi saddhiṃ sallapantī evamāha:-
             "ayya na taṃ jahissāmi         kuñjaraṃ saṭṭhihāyanaṃ 7-
              paṭhabyā cāturantāya         suppiyo hosi me tuvaṃ.
@Footnote: 1 cha.Ma. heso  2 cha.Ma. tiṭṭhati  3 Ma. vasanaṭṭhānaṃ  4 Ma. tasmiṃ otarāpentā
@5 cha.Ma. kapaṇaṃ  6 khu.jā. 27/400/108 suvaṇṇakakkaṭakajātaka (syā)
@7 Sī.,i. kuñjara saṭṭhihāyana
              Ye kuḷīrā samuddasmiṃ         gaṅgāya yamunāya 1- ca
              tesaṃ tvaṃ vārijo seṭṭho     muñca rodantiyā patin"ti. 2-
      Kuḷīro saha itthīsaddassavanena gahaṇaṃ sithilamakāsi. Atha naṃ hatthināgo
"ayamevassa okāso"ti ekaṃ pādaṃ gahitākāreneva ṭhapetvā dutiyaṃ ukkhipitvā
taṃ 3- piṭṭhikapāle akkamitvā vicuṇṇikaṃ katvā taṃ ākaḍḍhitvā tīre khipi. Atha
naṃ sabbe hatthino sannipatitvā "amhākaṃ verī"ti vicuṇṇayiṃsu. Evaṃ tāva
itthīsaddo suvaṇṇakakkaṭakassa cittaṃ pariyādiyi. 4-
      Suvaṇṇamoropi himavantaṃ anupavisitvā mahantaṃ pabbatagahanaṃ nissāya vasanto
niccakālaṃ suriyassa udayakāle suriyamaṇḍalaṃ oloketvā 5- attano rakkhaṃ karonto
evaṃ vadati:-
                  "udetayañcakkhumā ekarājā
                   harissavaṇṇo paṭhavippabhāso
                   taṃ taṃ namassāmi harissavaṇṇaṃ paṭhavippabhāsaṃ
                   tayajja guttā viharemu divasaṃ.
                   Ye brāhmaṇā vedagū sabbadhamme
                   te me namo te ca maṃ pālayantu
                   namatthu buddhānaṃ namatthu bodhiyā
                   namo vimuttānaṃ namo vimuttiyā
                   imaṃ so parittaṃ katvā moro carati esanā"ti. 6-
      So divasaṃ gocaraṃ gahetvā sāyaṇhasamaye vasanaṭṭhānaṃ pavisanto aṭṭhaṅgataṃ
suriyamaṇḍalaṃ oloketvāpi imaṃ thutiṃ 7- vadati:-
@Footnote: 1 Sī.,i. nammadāya  2 khu.jā. 27/401-2/108 (syā)  3 cha.Ma. thokaṃ  4 cha.Ma. cittaṃ
@pariyādiyitvā tiṭṭhati  5 cha.Ma. ulloketvā  6 khu.jā. 27/167/53 morajātaka
@7 cha.Ma. gāthaṃ
                  "apetayañcakkhumā ekarājā
                   harissavaṇṇo paṭhavippabhāso
                   taṃ taṃ namassāmi harissavaṇṇaṃ paṭhavippabhāsaṃ
                   tayajja guttā viharemu rattiṃ.
                   Ye brāhmaṇā vedagū sabbadhamme
                   te me namo te ca maṃ pālayantu
                   namatthu buddhānaṃ namatthu bodhiyā
                   namo vimuttānaṃ namo vimuttiyā
                   imaṃ so parittaṃ katvā moro vāsamakappayī"ti. 1-
      So iminā niyāmeneva satta vassasatāni vītināmetvā ekadivasaṃ parittakammato
puretarameva morakukkuṭikāya saddaṃ sutvā parittakammaṃ asaritvā raññā pesitassa
luddakassa pāsaṃ upagato. Evaṃ itthīsaddo suvaṇṇamorassa cittaṃ pariyādiyitvā
tiṭṭhatīti. Chātakapabbatavāsī kireko daharo 2- sudhāmuṇḍakavāsī 3- daharo ca itthīsaddaṃ
sutvā anayabyasanaṃ pattāti.
      [3] Tatiye itthīgandhoti itthiyā catusamuṭṭhānikaṃ gandhāyatanaṃ. Svāyaṃ
itthiyā sarīragandho duggandho hoti, kāyārūḷho pana āgantukaanulepanādigandho idha
adhippeto. Ekaccā hi itthī assagandhinī hoti, ekaccā meṇḍakagandhinī, ekaccā
sedagandhinī, ekaccā soṇitagandhinī. Ekacco andhabālo evarūpāya itthiyā rajateva.
Cakkavattino pana itthīratanassa itthīkāyato 4- candanagandho vāyati, mukhato ca
uppalagandho. Ayaṃ na sabbāsaṃ hoti, āgantukaanulepanādigandhova idha adhippeto.
Tiracchānagatā pana hatthiassagoṇādayo tiracchānagatānaṃ sahajātiitthīnaṃ 5- utugandhena
@Footnote: 1 khu.jā. 27/168/54 morajātaka (syā)  2 cha.Ma. chātapabbatavāsī daharo
@3 Ma. paṇamugāmaṇḍitavāsī  4 cha.Ma.,i. kāyato  5 ka. itthīnaṃ
Yojanadviyojanatiyojanacatuyojanampi gacchanti. Itthīkāyagandho vā 1- hotu itthiyā
nivaṭṭhanivāsanaanulittānulepanapilandhanamālādigandho vā, sabbopi itthīgandhotveva
veditabbo.
      [4] Catutthe itthīrasoti itthiyā catusamuṭṭhānikaṃ rasāyatanaṃ. Tipiṭakacūḷanāga-
cūḷābhayattherā pana "yvāyaṃ itthiyā kiṃkārapaṭissāvitādivasena savanaraso 2-
ceva paribhogaraso ca, ayaṃ  itthīraso"ti vadanti. Kiṃ tena, yo panāyaṃ itthiyā
oṭṭhamaṃsasammakkhanakheḷādiraso, sāmikassa dinnayāgubhattādīnaṃ rasopi, sabbo so
itthīrasotveva veditabbo. Aneke hi sattā attano mātugāmena yaṅkiñci sahatthā
dinnameva madhuranti gahetvā anabyasanaṃ pattāti.
      [5]  Pañcame itthīphoṭṭhabboti itthiyā kāyasamphasso, itthīsarīrārūḷhānaṃ
vatthālaṅkāramālādīnampi phasso itthīphoṭṭhabbotveva veditabbo. Sabbo cesa
purisassa cittaṃ pariyādiyati mahācetiyaṅgaṇe gaṇasajjhāyaṃ bhaṇantassa daharabhikkhuno
visabhāgārammaṇaphasso viyāti.
      Iti satthā sattānaṃ āsayānusayavasena rūpādīsu ekekaṃ gahetvā aññaṃ īdisaṃ
na passāmīti āha. Yathā hi rūpagarukassa purisassa itthīrūpaṃ cittuppādaṃ gameti 3-
palibujjhati majjāpeti sammajjāpeti 3- moheti sammoheti, 4- tathā 5- sesā
saddādayo. Yathā ca saddādigarukānaṃ saddādayo, tathā 5- rūpādīni ārammaṇāni.
Ekaccassa ca rūpādīsu ekamevārammaṇaṃ cittaṃ pariyādiyati, ekaccassa dvepi
tīṇipi cattāripi pañcapi. Iti ime pañca suttantā pañcagarukavasena kathitā, na
pañcagarukajātakavasena. Pañcagarukajātakaṃ 6- pana sakkhibhāvatthāya āharitvā kathetabbaṃ.
Tatra hi amanussehi kantāramajjhe katāya āpaṇādivicāraṇāya 7- mahāpurisassa pañcasu
sahāyesu rūpagaruko rūpārammaṇe bajjhitvā 8- anayabyasanaṃ patto, saddādigarukā
saddārammaṇādīsu. Atītaṃ 9-
@Footnote: 1 Sī. iti kāyagandho vā  2 Sī.,i. assavaraso  3-3 cha.Ma. palibundhati bajjhāpeti
@baddhāpeti  4 Sī.,i. pamoheti  5 cha.Ma.,i. na tathā
@6 pāli. 27/132/43 pañcabhīrukajātaka (syā)  7 Sī.,i. āpaṇaracanāya  8 Ma. rajjitvā
@9 cha.Ma.,i. iti taṃ
Sakkhibhāvatthāya āharitvā kathetabbaṃ. Ime pana pañca suttantā pañcagarukavaseneva
kathitā.
     [6] Yasmā pana 1- na kevalaṃ purisāyeva pañcagarukā honti, itthiyopi hontiyeva,
tasmā tāsaṃpi vasena puna pañca suttante kathesi. Tesaṃpi attho vuttanayeneva
veditabbo. Vatthūsupi paṭhamasutte lohapāsādadvāre ṭhitaṃ daharaṃ oloketvā matāya
rājorodhāya vatthu veditabbaṃ. Taṃ heṭṭhā vitthāritameva.
     [7] Dutiyasutte bārāṇasiyaṃ rūpupajīvino mātugāmassa vatthu veditabbaṃ.
Guttilavīṇāvādako kirekissā itthiyā sahassaṃ pahiṇi, sā upphaṇḍetvā 2-
gaṇhituṃ na icchi. So "karissāmettha kattabban"ti sāyaṇhasamanantare 3-
alaṅkatapaṭiyatto tassā gehassa abhimukhaṭṭhāne aññasmiṃ gehadvāre nisinno vīṇāya
tantiyo same guṇe patiṭṭhahitvā 4- tantissarena gītasaddaṃ 5- anatikkamanto gāyi.
Sā itthī tassa gītasaddaṃ sutvā dvāranti saññāya "vivaṭavātapānena tassa santikaṃ
gamissāmī"ti ākāseyeva jīvitakkhayaṃ pattā.
     [8] Tatiyasutte cakkavattirañño kāyato candanagandho vāyati, mukhato ca
uppalagandhoti idaṃ āharitabbaṃ. Idaṃ cettha vatthu veditabbaṃ. Sāvatthiyaṃ
kirekissā kuṭumbikadhītāya sāmiko satthu dhammadesanaṃ sutvā "na sakkā mayā ayaṃ dhammo
gihibhūtena pūretun"ti aññatarassa piṇḍapātikattherassa santike pabbaji. Athassa
bhariyaṃ "assāmikā ayan"ti ñatvā rājā pasenadikosalo antepuraṃ atiharāpetvā 6-
ekadivasaṃ ekaṃ nīluppalakalāpaṃ ādāya antepuraṃ paviṭṭho ekekissā ekekuppalaṃ
dāpesi. Pupphesu bhājiyamānesu tassā itthiyā dve hatthaṃ pattāni. Sā pahaṭṭhākāraṃ
dassetvā upasiṅghitvā parodi. Rājā tassā ubhayākāraṃ disvā taṃ pakkosāpetvā
@Footnote: 1 cha.Ma.,i. ca  2 cha.Ma.,i. sā taṃ uppaṇḍetvā  3 cha.Ma. sāyaṇhakālasamanantare
@4 cha.Ma. patiṭṭhāpetvā  5 cha.Ma. gītassaraṃ  6 cha.Ma. āharāpetvā
Pucchi. Sāpi attano tuṭṭhikāraṇañca 1- rodanakāraṇañca kathesi. Yāvatatiyaṃ kathitepi
rājā asaddahanto punadivase sakalarājanivesane sabbamālāvilepanādisugandhagandhaṃ
harāpetvā buddhappamukhassa bhikkhusaṃghassa āsanāni paññāpetvā buddhappamukhassa
bhikkhusaṃghassa mahādānaṃ datvā bhattakiccapariyosāne taṃ itthiṃ "kataro te thero"ti
pucchitvā "ayan"ti vutte ñatvā satthāraṃ vanditvā "bhante tumhehi saddhiṃ
bhikkhusaṃgho gacchatu, amhākaṃ asukatthero anumodanaṃ karissatī"ti āha. Taṃ satthā
bhikkhuṃ ṭhapetvā vihāraṃ gato. There anumodanaṃ vattuṃ āraddhamatte sakalaṃ rājanivesanaṃ
gandhapūraṃ viya jātaṃ. Rājā "saccamevesā āhā"ti pasīditvā punadivase satthāraṃ
taṃ kāraṇaṃ pucchi. Satthā "ayaṃ atīte dhammakathaṃ suṇanto `sādhu sādhū'ti sādhukāraṃ
pavattento sakkaccaṃ assosi, taṃmūlako tena 2- mahārāja ayamānisaṃso laddho"ti
ācikkhi.
         Saddhammadesanākāle              sādhu sādhūti bhāsato
         mukhato jāyate 3- gandho          uppalaṃ viya vāyatīti. 4-
    Sesaṃ sabbattha uttānamevāti. Imasmiṃ vagge vatthumeva 5- kathitaṃ.
                       Rūpādivaggavaṇṇanā niṭṭhitā.
                           Paṭhamo vaggo.
                          -------------
@Footnote: 1 cha.Ma. pahaṭṭhakāraṇañca  2 Ma. taṃmūlakena  3 Sī. nibbattī, i. nibbatti
@4 cha.Ma. uppalaṃva yathodaketi  5 cha.Ma. vaṭṭameva



             The Pali Atthakatha in Roman Book 14 page 1-25. http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=1              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]