ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                     4-5. Bhāradvājasuttādivaṇṇanā
    [127-128] Catutthe piṇḍaṃ ulamāno pariyesamāno pabbajitoti
piṇḍolo. So kira parijiṇṇabhogo brāhmaṇo ahosi. Atha bhikkhusaṃghassa
lābhasakkāraṃ disvā piṇḍatthāya nikkhamitvā pabbajito, so mahantaṃ kapallapattaṃ
gahetvā carati, tena kapallapūraṃ yāguṃ pivati, kapallapūrapūve khādati, kapallapūraṃ
bhattaṃ bhuñjati. Athassa mahagghasabhāvaṃ satthu ārocayiṃsu. Satthā tassa pattathavikaṃ
nānujāni. Heṭṭhāmañce pattaṃ nikujjetvā ṭhapeti. So ṭhapentopi ghaṃsantova
paṇāmetvā ṭhapeti, gaṇhantopi ghaṃsantova ākaḍḍhitvā gaṇhāti. Taṃ gacchante
kāle ghaṃsanena parikkhīṇaṃ nāḷikodanamattameva gaṇhaṇakaṃ jātaṃ. Tato satthu
ārocesuṃ, athassa satthā pattathavikaṃ anujāni. Thero aparena samayena indriyabhāvanaṃ
bhāvetvā aggaphale arahatte patiṭṭhāsi. Iti so piṇḍatthāya pabbajitattā
Piṇḍolo, gottena pana bhāradvājoti ubhayaṃ ekato katvā piṇḍolabhāradvājoti
vuccati.
       Upasaṅkamīti uggatuggatehi mahāamaccehi parivuto upasaṅkami. Thero kira
ekadivasaṃ sāvatthiyaṃ piṇḍāya caritvā katabhattakicco nidāghasamaye sītaṭṭhāne
divāvihāraṃ nisīdissāmīti ākāsena gantvā gaṅgātīre udenassa rañño
udakaṭṭhānaṃ nāma 1- uyyānaṃ atthi, tattha vicaritvā 2- aññatarasmiṃ rukkhamūle
divāvihāraṃ nisīdi sītena udakavātena vījiyamāno.
    Udenopi kho nāma rājā sattāhaṃ mahāpānaṃ pivitvā sattame divase
uyyānaṃ paṭijaggāpetvā mahājanaparivāro uyyānaṃ gantvā maṅgalasilāpatte
atthatāya seyyāya nipajji. Tassa ekā paricārikā pāde sambāhamānā nisinnā.
Rājā kamena niddaṃ okkami. Tasmiṃ niddaṃ okkamante nāṭakitthiyo "yassatthāya
mayaṃ gītādīni payojeyyāma, so niddaṃ upagato, na ca niddākāle pahāsaṃ 3-
kātuṃ vaṭṭatī"ti attano attano tūriyāni ṭhapetvā uyyānaṃ pakkantā. Tā
tattha tattha phalāphalāni khādamānā pupphāni pilandhamānā vicarantiyo theraṃ disvā
"mā saddamakaritthā"ti aññamaññaṃ nivārayamānā vanditvā nisīdiṃsu. Thero "issā
pahātabbā, maccheraṃ vinodetabban"tiādinā nayena tāsaṃ dhammakathaṃ 4- kathesi.
     Sāpi kho rañño pāde sambāhamānā nisinnā itthī pāde cāletvā
rājānaṃ pabodhesi. So "kahantā gatā"ti pucchi. Kiṃ tāsaṃ tumhehi, tā ekaṃ samaṇaṃ
parivāretvā nisinnāti. Rājā kuddho uddhane pakkhittaloṇaṃ viya taṭataṭāyamāno
uṭṭhahitvā "tambakipillikāhi naṃ khādāpessāmī"ti gacchanto ekasmiṃ asokarukkhe
@Footnote: 1 cha.Ma. udapānaṃ nāma          2 cha.Ma. pavisitvā
@3 cha.Ma. mahāsaddaṃ          4 cha.Ma. anurūpaṃ dhammakathaṃ
Tambakipillikānaṃ puṭaṃ disvā hatthenākaḍḍhitvā sākhaṃ gaṇhituṃ nāsakkhi.
Kipillikānaṃ puṭo chinditvā 1- rañño sīse pati, sakalasarīraṃ sālithusehi parikiṇṇaṃ
viya daṇḍadīpikāhi jhāpiyamānaṃ 2- viya ca ahosi. Thero rañño duṭṭhabhāvaṃ ñatvā
iddhiyā ākāsaṃ pakkhandi. Tāpi itthiyo uṭṭhāya rañño santikaṃ gantvā
sarīraṃ puñchantiyo viya bhūmiyaṃ patitapatitā kipillikāyo gahetvā sarīre khipamānā
sabbā mukhasattīhi vijjhiṃsu "kiṃ nāmetaṃ, aññe rājāno pabbajite disvā
vandanti, pañhaṃ pucchanti, ayaṃ pana rājā kipillikapuṭaṃ sīse bhinditukāmo
jāto"ti.
    Rājā attano aparādhaṃ disvā uyyānapālaṃ pakkosāpetvā pucchi "kiṃ
esa pabbajito aññesupi divasesu idha āgacchatī"ti. Āma devāti. Idha tvaṃ
āgatadivase mayhaṃ āroceyyāsīti. Theropi katipāheneva puna āgantvā rukkhamūle
nisīdi. Uyyānapālo disvā "mahanto me ayaṃ paṇṇākāro"ti vegena gantvā
rañño ārocesi. Rājā uṭṭhahitvā saṅkhapaṇavādisaddaṃ nivāretvā uggatuggatehi
amaccehi saddhiṃ uyyānaṃ agamāsi. Tena vuttaṃ "upasaṅkamī"ti.
    Anikīḷitāvino kāmesūti yā kāmesu kāmakīḷitaṃ 3- akīḷitapubbā,
aparibhuttakāmāti attho. Addhānañca āpādentīti paveṇiṃ paṭipādenti, dīgharattaṃ
anubandhāpenti. Mātumattīsūti mātupamāṇāsu. Lokasmiṃ hi mātā bhaginī dhītāti
idaṃ tividhaṃ garukārammaṇaṃ nāma, iti garukārammaṇena 4- upanibandhaṃ cittaṃ
sodhetuṃ 5- na labhatīti dassento evamāha. Athassa tena pañhena cittaṃ
anotarantaṃ disvā bhagavatā paṭikūlamanasikāravasena cittūpanibandhanatthaṃ vuttaṃ
battiṃsākārakammaṭṭhānaṃ kathesi.
@Footnote: 1 cha.Ma. chijjitvā    2 cha.Ma. ḍayhamānaṃ    3 cha.Ma. kāmakīḷā, taṃ
@4 cha.Ma. garukārammaṇe       5 cha.Ma. vimocetuṃ
    Abhāvitakāyāti abhāvitapañcadvārikakāyā. Tesantaṃ dukkaraṃ hotīti tesaṃ taṃ
asubhakammaṭṭhānaṃ bhāvetuṃ dukkaraṃ hoti. Itissa imināpi cittaṃ anotarantaṃ disvā
indriyasaṃvarasīlaṃ kathesi. Indriyasaṃvarasmiṃ hi upanibandhacittaṃ visodhituṃ 1- na
labhati. Rājā taṃ sutvā tattha otiṇṇacitto acchariyaṃ bho bhāradvājātiādimāha.
    Arakkhiteneva kāyenātiādīsu hatthapāde kīḷāpento gīvaṃ parivattento
kāyaṃ na rakkhati nāma, nānappakāraṃ duṭṭhullaṃ kathento vacanaṃ na rakkhati nāma,
kāmavitakkādayo vitakkento cittaṃ na rakkhati nāma. Rakkhiteneva kāyenātiādīsu
vuttavipariyāyena attho veditabbo.
      Ativiya maṃ tasmiṃ samaye lobhadhammā parisahantīti maṃ tasmiṃ samaye atikkamitvā
lobho adhibhavatīti attho. Upaṭṭhitāya satiyāti kāyagatāya satiyā upaṭṭhitāya.
Na maṃ tathā tasmiṃ samayeti tasmiṃ samaye maṃ yathā pubbe, na tathā lobho
atikkamitvā uppajjatīti attho. Parisahantīti padassa uppajjantītipi atthoyeva.
Iti imasmiṃ sutte tayo kāyā kathitā. Kathaṃ? "imameva kāyan"ti ettha hi
Karajakāyo kathito, "bhāvitakāyo"ti ettha pañcadvārikakāyo, "rakkhiteneva
kāyenā"ti ettha copanakāyo, kāyaviññattīti attho. Pañcamaṃ uttānameva.



             The Pali Atthakatha in Roman Book 13 page 44-47. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=945              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=945              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=195              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=2904              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=2822              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=2822              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]