ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                       8. Rāhulovādasuttavaṇṇanā
    [121] Aṭṭhame vimuttiparipācaniyāti vimuttiṃ paripācentīti
vimuttiparipācaniyā. Dhammāti paṇṇarasa dhammā, te saddhindriyādīnaṃ visuddhikaraṇavasena
veditabbā. Vuttaṃ hetaṃ:-
         "assaddhe puggale parivajjayato, saddhe puggale sevato
          bhajato payirupāsato pasādanīye suttante paccavekkhato imehi
          tīhākārehi saddhindriyaṃ visujjhati. Kusīte puggale parivajjayato,
          āraddhavīriye puggale sevato bhajato payirupāsato, sammappadhāne
          paccavekkhato imehi tīhākārehi vīriyindriyaṃ visujjhati. Muṭṭhassatī
          puggale parivajjayato, upaṭṭhitassatī puggale sevato bhajato
          payirupāsato, satipaṭṭhāne paccavekkhato imehi tīhākārehi
          satindriyaṃ visujjhati. Asamāhite puggale parivajjayato, samāhite
@Footnote: 1 ka. saṅhagaṇaṃ     2 cha.Ma. yogavicchedamassa

--------------------------------------------------------------------------------------------- page43.

Puggale sevato bhajato payirupāsato, jhānavimokkhe paccavekkhato imehi tīhākārehi samādhindriyaṃ visujjhati. Duppaññe puggale parivajjayato, paññavante puggale sevato bhajato payirupāsato, gambhīrañāṇacariyaṃ 1- paccavekkhato imehi tīhākārehi paññindriyaṃ visujjhati. Iti ime pañca puggale parivajjayato, pañca puggale sevato bhajato payirupāsato, pañca suttante paccavekkhato imehi paṇṇarasahi ākārehi imāni pañcindriyāni visujjhantī"ti. 2- Aparepi paṇṇarasa dhammā vimuttiparipācaniyā:- saddhāpañcamāni indriyāni, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññāti imā pañca nibbedhabhāgiyā saññā, meghiyattherassa kathitā kalyāṇamittatādayo pañca dhammāti. 3- Kāya pana velāya bhagavato etadahosi? paccūsasamaye lokaṃ volokentassa. Anekāni devatāsahassānīti āyasmatā rāhulena padumuttarassa bhagavato pādamūle pālitanāgarājakāle patthanaṃ paṭṭhapentena saddhiṃ patathanaṃ paṭṭhapitadevatāsu pana kāci bhummaṭṭhakā devatā, kāci antalikkhaṭṭhakā, kāci cātummahārājikā, kāci devaloke, kāci brahmaloke nibbattā. Imasmiṃ pana divase sabbāpi tā ekaṭṭhāne andhavanasmiṃyeva sannipatitā, tā sandhāyāha "anekāni devatāsahassānī"ti. Dhammacakkhunti imasmiṃ sutte cattāro ca maggā cattāri ca phalāni dhammacakkhūti veditabbāni. Tattha hi kāci devatā sotāpannā ahesuṃ, kāci sakadāgāmī, anāgāmī, khīṇāsavā. Tāsaṃ ca pana devatānaṃ ettakāti gaṇanavasena paricchedo natthi. Sesaṃ sabbattha uttānameva. @Footnote: 1 ṭīkā. gambhīrañāṇacariye 2 khu. paṭi. 31/185/214 3 khu. u. 25/31/141


             The Pali Atthakatha in Roman Book 13 page 42-43. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=900&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=900&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=187              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=2697              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=2683              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=2683              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]