ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

page41.

4. Kāmaguṇasuttavaṇṇanā [117] Catutthe ye meti ye mama. Cetaso samphuṭṭhapubbāti cittena anubhūtapubbā. Tatra me cittaṃ bahulaṃ gacchamānaṃ gaccheyyāti tesu pāsādattaya- tividhanāṭakādibhedasampattivasena anubhūtapubbesu 1- pañcasu kāmaguṇesu bahūsu vāresu 2- uppajjamānaṃ uppajjeyyāti dīpeti. Paccuppannesu vāti idha padhānacariyakāle chabbassāni supupphitavanasaṇḍajātassaramigagaṇādīnaṃ 3- vasena diṭṭhasutādibhedaṃ manoramārammaṇaṃ kāmaguṇaṃ katvā dassento "evarūpesu paccuppannesu vā bahulaṃ uppajjeyyā"ti dasseti. Appaṃ vā anāgatesūti anāgate "metteyyo nāma buddho bhavissati, saṅkho nāma rājā, ketumatī nāma rājadhānī"tiādivasena 4- parittakameva anāgatesu kāmaguṇesu uppajjeyyāti dasseti. Tatra me attarūpenāti tatra mayā attano hitakāmajātikena. Appamādoti sātaccakiriyā pañcasu kāmaguṇesu cittassa avossaggo. Satīti ārammaṇapariggahitasati. Ārakkhoti ayaṃ appamādo ca sati ca cetaso ārakkho karaṇīyo. Evaṃ me ahosīti dasseti, ārakkhatthāya ime dve dhammā kattabbāti vuttaṃ hoti. Tasmātiha bhikkhave se āyatane veditabbeti yasmā cetaso ārakkhatthāya appamādo ca sati ca kātabbā, yasmā tasmiṃ āyatane vidite appamādena vā satiyā vā kātabbaṃ natthi, tasmā se āyatane veditabbe, taṃ kāraṇaṃ jānitabbanti attho. Saḷāyatananirodhanti saḷāyatananirodho vuccati nibbānaṃ, taṃ sandhāya bhāsitanti attho. Nibbānasmiṃ hi cakkhuādīhi ceva nirujjhanti rūpasaññādayo ca nirujjhantīti. Sesaṃ vuttanayameva. @Footnote: 1 Sī.,ka. anubhūtapubbo 2 Sī.,ka. bahutare @3 cha.Ma...... vanasaṇḍajātānaṃ dijagaṇādīnaṃ 4 dī.pā. 11/106/64


             The Pali Atthakatha in Roman Book 13 page 41. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=870&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=870&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=173              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=2503              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=2456              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=2456              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]