ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                       2. Dhammacakkappavattanavagga
                     1. Dhammacakkappavattanasuttavaṇṇanā
    [1081] Dutiyassa paṭhame bārāṇasiyanti evaṃnāmake nagare. Isipatane
migadāyeti isīnaṃ patanuppatanavasena evaṃladdhanāme migānaṃ abhayadānavasena
dinnattā migadāyasaṅkhāte ārāme. Ettha hi uppannuppannā sabbaññuisayo
patanti, dhammacakkappavattanatthaṃ nisīdantīti attho. Nandamūlakapabbhārato
sattāhaccayena nirodhasamāpattito vuṭṭhitā anottadahe katamukhadhovanādikiccā
ākāsena āgantvā paccekabuddhaisayopettha osaraṇavasena patanti, uposathatthañca
anuposathatthañca sannipatanti, gandhamādanaṃ paṭigacchantāpi tatova uppatantīti iminā
isīnaṃ patanuppatanavasena taṃ "isipatanan"ti vuccati.
@Footnote: 1 ka. samuddo                  2 cha.Ma. khanitattā

--------------------------------------------------------------------------------------------- page379.

Āmantesīti dīpaṅkarapādamūle katābhinīhārato paṭṭhāya pāramiyo pūrento anupubbena pacchimabhave katābhinikkhamano anupubbena 1- bodhimaṇḍaṃ patvā tattha aparājitapallaṅke nisinno mārabalaṃ bhinditvā paṭhamayāme pubbenivāsaṃ anussaritvā majjhimayāme dibbacakkhuṃ visodhetvā pacchimayāmāvasāne dasasahassilokadhātuṃ unnādento kampento 2- sabbaññutaṃ patvā satta sattāhāni bodhimaṇḍe vītināmetvā mahābrahmunā āyācitadhammadesano buddhacakkhunā lokaṃ voloketvā lokānuggahena bārāṇasiṃ gantvā pañcavaggiye saññāpetvā dhammacakkaṃ pavattetukāmo āmantesi. Dveme bhikkhave antāti dve ime bhikkhave lāmakakoṭṭhāsā. 3- Imassa pana padassa saha samudāhārena samudāhāranigghoso heṭṭhā avīcito 4- upari bhavaggaṃ patvā dasasahassilokadhātuṃ pattharitvā aṭṭhāsi. Tasmiṃyeva samaye aṭṭhārasakoṭisaṅkhā brahmāno samāgacchiṃsu, pacchimadisāya sūriyo atthaṅgameti, 5- pācīnadisāya āsāḷhanakkhattena yutto puṇṇacando uggacchati. Tasmiṃ samaye bhagavā imaṃ dhammacakkappavattanasuttaṃ ārabhanto "dveme bhikkhave antā"tiādimāha. Tattha pabbajitenāti gihisaññojanaṃ chinditvā pabbajjupagatena. Na sevitabbāti na vaḷañjetabbā. Yo cāyaṃ kāmesu kāmasukhallikānuyogoti yo ca ayaṃ vatthukāmesu kilesakāmasukhassa anuyogo. Hīnoti lāmako. Gammoti gāmavāsīnaṃ santako. Pothujjanikoti andhabālajanena 6- āciṇṇo. Anariyoti na ariyo na visuddho na uttamo na vā ariyānaṃ santako. Anatthasañhitoti @Footnote: 1 Ma. pacchimabhave pacchimabhavañca patvā mahābhinikkhamanena anupubbena @2 cha.Ma. ayaṃ pāṭho na dissati 3 cha.Ma. koṭṭhāsā @4 cha.Ma. avīciṃ 5 cha.Ma. aṭṭhameti 6 Ma. puthujjanandhabālajanena

--------------------------------------------------------------------------------------------- page380.

Na atthasaṃhitoti, hitasukhāvahakāraṇaṃ anissitoti attho. Attakilamathānuyogoti attano kilamathassa anuyogo, attano dukkhakaraṇanti attho. Dukkhoti kaṇṭakāpassayaseyyādīhi attamāraṇehi dukkhāvaho. Paññācakkhuṃ karotīti cakkhukaraṇī. Dutiyapadaṃ tasseva vevacanaṃ. Upasamāyāti kilesūpasamatthāya. Abhiññāyāti catunnaṃ saccānaṃ abhijānanatthāya. Sambodhāyāti tesaṃyeva sambujjhanatthāya. Nibbānāyāti nibbānasacchikiriyāya. Sesamettha yaṃ vattabbaṃ siyā, taṃ heṭṭhā tattha tattha vuttameva. Saccakathāpi sabbappakāreneva visuddhimagge 1- vitthāritā. Tiparivaṭṭanti saccañāṇakiccañāṇakatañāṇasaṅkhātānaṃ tiṇṇaṃ parivaṭṭānaṃ vasena tiparivaṭṭaṃ. Ettha hi "idaṃ dukkhaṃ ariyasaccaṃ, idaṃ dukkhasamudayan"ti evaṃ catūsu saccesu yathābhūtaṃ ñāṇaṃ saccañāṇaṃ nāma. Tesuyeva "pariññeyyaṃ pahātabban"ti evaṃ kattabbakiccajānanañāṇaṃ kiccañāṇaṃ nāma. "pariññātaṃ pahīnan"ti evaṃ tassa tassa kiccassa katabhāvajānanañāṇaṃ katañāṇaṃ nāma. Dvādasākāranti tesaṃyeva ekekasmiṃ sacce tiṇṇaṃ tiṇṇaṃ ākārānaṃ vasena dvādasākāraṃ. Ñāṇadassananti etesaṃ tiparivaṭṭānaṃ dvādasannaṃ ākārānaṃ vasena uppannañāṇasaṅkhātaṃ dassanaṃ. Dhammacakkhunti aññattha tayo maggā tīṇi ca phalāni dhammacakkhu nāma honti, idha paṭhamamaggova. Dhammacakketi paṭivedhañāṇe ceva desanāñāṇe ca. Bodhipallaṅke nisinnassa hi catūsu saccesu uppannaṃ dvādasākāraṃ paṭivedhañāṇampi, isipatane nisinnassa dvādasākārāya saccadesanāya pavattitaṃ desanāñāṇampi dhammacakkaṃ nāma. Ubhayampi hetaṃ dasabalassa ure pavattañāṇameva. 2- Imāya desanāya pakāsentena bhagavatā @Footnote: 1 visuddhi. 3/76 (syā) 2 Ma. uddesapavattañāṇamevetaṃ

--------------------------------------------------------------------------------------------- page381.

Dhammacakkaṃ pavattitaṃ nāma. Taṃ panetaṃ dhammacakkaṃ yāva aññāsikoṇḍaññatthero aṭṭhārasahi brahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhāti, tāva naṃ bhagavā pavatteti nāma, patiṭṭhite ca pavattitaṃ nāma. Taṃ sandhāya pavattite ca pana bhagavatā dhammacakke bhummā devā saddamanussāvesuntiādi vuttaṃ. Tattha bhummāti bhummaṭṭhakadevatā. Saddamanussāvesunti ekappahāreneva sādhukāraṃ datvā "etaṃ bhagavatā"tiādīni vadantā anusāvayiṃsu. Obhāsoti sabbaññutañāṇobhāso. So hi tadā devānaṃ devānubhāvaṃ atikkamitvā virocittha. Aññāsi vata bho koṇḍaññoti imassapi udānassa udāhāranigghoso dasasahassilokadhātuṃ pharitvā aṭṭhāsi.


             The Pali Atthakatha in Roman Book 13 page 378-381. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8234&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8234&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]