ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

page375.

12. Saccasaṃyutta 1. Samādhivagga 1. Samādhisuttavaṇṇanā [1071] Saccasaṃyuttassa paṭhame samādhiṃ bhikkhaveti te kira bhikkhū cittekaggatāya parihāyanti, atha nesaṃ satthā "evamete cittekaggataṃ labhitvā kammaṭṭhānaṃ vaḍḍhetvā visesaṃ pāpuṇissantī"ti imaṃ desanaṃ ārabhi. Tasmā tiha bhikkhave "idaṃ dukkhan"ti yogo karaṇīyoti ettha yathābhūtādivasena kāraṇacchedo veditabbo. Idañhi vuttaṃ hoti:- bhikkhave yasmā samāhito bhikkhu samāhito bhikkhu cattāri saccāni yathābhūtaṃ pajānāti, tasmā tumhehi ca samāhitehi catunnaṃ saccānaṃ yathābhūtaṃ pajānanatthāya "idaṃ dukkhan"ti yogo karaṇīyo. Tathā yasmā cattāri saccāni tathāgatasseva pātubhāvā pākaṭāni honti, yasmā ca tathāgatena suvibhattāni, yasmā ca tesu aparimāṇā vaṇṇā aparimāṇāni padabyañjanāni, yasmā ca tesaṃ appaṭividdhattā vaṭṭaṃ vaḍḍhati, tesaṃ paṭividdhakālato paṭṭhāya na vaḍḍhati, tasmā evaṃ no vaṭṭaṃ na vaḍḍhissatī"ti tumhehi "idaṃ dukkhan"ti yogo karaṇīyo.


             The Pali Atthakatha in Roman Book 13 page 375. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8160&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8160&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]