ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                         10. Kimilasuttavaṇṇanā
    [986] Dasame kimilāyanti 3- evaṃnāmake nagare. Etadavocāti thero
kira cintesi "ayaṃ 4- desanā na yathānusandhikā katā, yathānusandhiṃ gamissāmī"ti
@Footnote: 1 Ma. ādisammasanāhārato          2 cha.Ma. ca vihāroti
@3 Sī. kimbilāyanti                4 ka. sayaṃ

--------------------------------------------------------------------------------------------- page351.

Desanānusandhiṃ ghaṭento etaṃ avoca. Kāyaññataranti paṭhavīādīsu kāyesu aññataraṃ vadāmi, vāyokāyaṃ vadāmīti attho. Athavā cakkhvāyatanaṃ .pe. Kabaḷīkāro āhāroti pañcavīsati rūpakoṭṭhāsā rūpakāyo nāma, tesu ānāpānaṃ phoṭṭhabbāyatane saṅgahitattā kāyaññataraṃ hoti, tasmāpi evamāha. Tasmā tihāti yasmā catūsu kāyesu aññataraṃ vāyokāyaṃ, pañcavīsati koṭṭhāse vā rūpakāye aññataraṃ ānāpānaṃ anupassati, tasmā kāye kāyānupassīti attho. Evaṃ sabbattha attho veditabbo. Vedanāññataranti tīsu vedanāsu aññataraṃ, sukhavedanaṃ sandhāyetaṃ vuttaṃ. Sādhukaṃ manasikāranti pītipaṭisaṃveditādivasena uppannaṃ 1- sundaraṃ manasikāraṃ. Kiṃ pana manasikāro sukhā vedanā hotīti? na hotīti, desanāsīsaṃ panetaṃ. Yatheva Hi "aniccasaññābhāvanānuyogamanuyuttā"ti 2- ettha saññānāmena paññā vuttā, evamidhāpi manasikāranāmena jhānavedanā vuttāti veditabbā. Etasmiṃ hi catukke paṭhamapade pītisīsena vedanā vuttā. Dutiyapade sukhanti sarūpeneva vuttā. Cittasaṅkhārapadadvaye "saññā ca vedanā ca cetasikā ete dhammā cittappaṭibaddhā cittasaṅkhārā"ti 3- vacanato "vitakkavicāre ṭhapetvā sabbepi cittasampayuttakā dhammā cittasaṅkhāre saṅgahitā"ti vacanato cittasaṅkhāranāmena vedanā vuttā. Taṃ sabbaṃ manasikāranāmena saṅgahetvā idha "sādhukaṃ manasikāran"ti āha. Evaṃ santepi yasmā esā vedanā ārammaṇaṃ na hoti, tasmā vedanānupassanā na yujjatīti. No na yujjati, mahāsatipaṭṭhānādīsupi hi taṃ taṃ sukhādīnaṃ vatthuṃ katvā vedanā vedayati, taṃ pana vedanā pavattiṃ upādāya "ahaṃ vedayāmī"ti vohāramattaṃ hoti, taṃ sandhāya "sukhaṃ vedanaṃ vedayamāno sukhaṃ vedanaṃ @Footnote: 1 Ma. uppannuppannaṃ 2 Ma.u. 14/147/130 3 khu.paṭi. 31/174/202

--------------------------------------------------------------------------------------------- page352.

Vedayāmī"tiādi vuttaṃ. Apica "pītipaṭisaṃvedī"tiādīnaṃ atthavaṇṇanāyametassa parihāro vuttoyeva. Vuttaṃ hetaṃ visuddhimagge 1- :- "dvīhākārehi pīti paṭisaṃviditā hoti, ārammaṇato ca asammohato ca. Kathaṃ ārammaṇato pīti paṭisaṃviditā hoti? sappītike dve jhāne samāpajjati, tassa samāpattikkhaṇe jhānapaṭilābhena ārammaṇato pīti paṭisaṃviditā hoti ārammaṇassa paṭisaṃviditattā. Kathaṃ asammohato pīti paṭisaṃviditā hoti? sappītike dve jhāne samāpajjitvā vuṭṭhāya jhānasampayuttapītiṃ khayato vayato sammasati, tassa vipassanākkhaṇe lakkhaṇappaṭivedhena asammohato pīti paṭisaṃviditā hoti. Vuttañhetaṃ paṭisambhidāyaṃ 2- "dīghaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena sā pīti paṭisaṃviditā hotī'ti. Eteneva nayena avasesapadānipi atthato veditabbānī"ti. Iti yatheva jhānapaṭilābhena ārammaṇato pītisukhacittasaṅkhārā paṭisaṃviditā honti, evaṃ imināpi jhānasampayuttena vedanāsaṅkhātamanasikārapaṭilābhena ārammaṇato vedanā paṭisaṃviditā hoti. Tasmā suvuttametaṃ "vedanāsu vedanānupassī bhikkhu tasmiṃ samaye viharatī"ti. Nāhaṃ ānanda muṭṭhassatissa asampajānassāti ettha ayaṃ adhippāyo:- yasmā "cittapaṭisaṃvedī assasissāmī"tiādinā nayena pavatto bhikkhu kiñcāpi assāsappassāsanimittaṃ ārammaṇaṃ karoti, tassa pana cittassa ārammaṇe satiñca sampajaññañca upaṭṭhāpetvā pavattanato citte cittānupassīyeva nāmesa hoti. @Footnote: 1 visuddhi. 2/81 (syā) 2 khu.paṭi. 31/172/199

--------------------------------------------------------------------------------------------- page353.

Na hi muṭṭhassatissa asampajānassa ānāpānassatisamādhibhāvanā atthi, tasmā ārammaṇato cittapaṭisaṃviditavasena "citte cittānupassī bhikkhu tasmiṃ samaye viharatī"ti. So yaṃ taṃ hoti abhijjhādomanassānaṃ pahānaṃ, taṃ paññāya disvā sādhukaṃ ajjhupekkhitā hotīti ettha abhijjhākāmacchandanīvaraṇameva, domanassavasena byāpādanīvaraṇaṃ dassitaṃ. Idaṃ 1- catukkaṃ vipassanāvaseneva vuttaṃ, dhammānupassanā ca nīvaraṇapabbādivasena pañcadhā 2- hoti, tassā nīvaraṇapabbaṃ ādi, tassāpi idaṃ nīvaraṇadvayaṃ ādi. Iti dhammānupassanāya ādiṃ dassetuṃ abhijjhādomanassānanti āha. Pahānanti aniccānupassanāya niccasaññaṃ pajahatīti evaṃ pahānakarañāṇaṃ 3- adhippetaṃ. Taṃ paññāya disvāti taṃ aniccatavirāganirodhapaṭinissaggañāṇasaṅkhātaṃ pahānañāṇaṃ aparāya vipassanāpaññāya, tampi aparāyāti evaṃ vipassanāparamparaṃ dasseti. Ajjhupekkhitā hotīti yañcassa pathapaṭipannaṃ 4- ajjhupekkhati, yañca ekato upaṭṭhānaṃ ajjhupekkhatīti dvidhā ajjhupekkhati nāma, tattha sahajātānampi ajjhupekkhanā hoti, ārammaṇassāpi ajjhupekkhanā. Idha ārammaṇaajjhupekkhanā adhippetā. Tasmā tihānandāti yasmā "aniccānupassī assasissāmī"tiādinā nayena pavatto na kevalaṃ nīvaraṇādidhamme, abhijjhādomanassasīsena pana vuttānaṃ dhammānaṃ pahānakarañāṇampi paññāya disvā ajjhupekkhitā hoti, tasmā dhammesu dhammānupassī bhikkhu tasmiṃ samaye viharatīti veditabbo. Evameva khoti ettha catumahāpatho viya cha āyatanāni daṭṭhabbāni. Tasmiṃ paṃsupuñjo viya chasu āyatanesu kilesā. Catūhi disāhi āgacchantā sakaṭarathā viya catūsu ārammaṇesu pavattā cattāro satipaṭṭhānā. Etena sakaṭena vā @Footnote: 1 cha.Ma. idañhi 2 Ma.,ka. chabbidhā @3 Sī.,ka. pahānakaṃ ñāṇaṃ 4 Sī.,ka. yañca samathapaṭipannaṃ

--------------------------------------------------------------------------------------------- page354.

Rathena vā paṃsupuñjassa upahananaṃ viya kāyānupassanādīhi pāpakānaṃ akusalānaṃ dhammānaṃ upaghāto veditabboti. Ekadhammavaggo paṭhamo. --------------


             The Pali Atthakatha in Roman Book 13 page 350-354. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7640&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7640&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]