ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                        10. Vibhaṅgasuttavaṇṇanā
    [832] Dasame kosajjasahagatoti idha bhikkhu chandaṃ uppādetvā kammaṭṭhānaṃ
manasikaronto nisīdati, athassa citte līnākāro okkamati, so "līnākāro me
okkanto"ti ñatvā apāyabhayena cittaṃ tajjetvā puna chandaṃ uppādetvā
kammaṭṭhānaṃ manasi karoti. Athassa puna līnākāro okkamati, so puna apāyabhayena
cittaṃ tajjetvā 2- chandaṃ uppādetvā kammaṭṭhānaṃ manasi karotīti evamassa
kosajjena vokiṇṇattā chando kosajjasahagato nāma hoti. Kosajjasampayuttoti
tasseva vevacanaṃ.
    Uddhaccasahagatoti idha bhikkhu chandaṃ uppādetvā kammaṭṭhānaṃ manasikaronto
nisīdati, athassa cittaṃ uddhacce patati, so buddhadhammasaṃghaguṇe āvajjetvā cittaṃ
hāsetvā tosetvā kammaniyaṃ katvā puna chandaṃ uppādetvā kammaṭṭhānaṃ manasi
karoti. Athassa puna cittaṃ uddhacce patati, so puna buddhadhammasaṃghaguṇe
āvajjetvā cittaṃ hāsetvā tosetvā kammaniyaṃ katvā chandaṃ uppādetvā
kammaṭṭhānaṃ manasi karotīti evamassa uddhaccena  vokiṇṇattā chando
uddhaccasahagato nāma hoti.
    Thinamiddhasahagatoti idha bhikkhu chandaṃ uppādetvā kammaṭṭhānaṃ manasikaronto
nisīdati, athassa thinamiddhaṃ 3- uppajjati, so "uppannaṃ me thinamiddhan"ti ñatvā
udakena mukhaṃ puñchitvā kaṇṇe ākaḍḍhitvā paguṇaṃ dhammaṃ sajjhāyitvā divā
gahitaṃ vā ālokasaññaṃ manasikaritvā thinamiddhaṃ vinodetvā puna chandaṃ uppādetvā
@Footnote: 1 cha.Ma. yo so    2 cha.Ma. tajjetvā, āvajjetvā    3 ka. niddā
Kammaṭṭhānaṃ manasi karoti. Athassa puna thinamiddhaṃ uppajjati, so vuttanayeneva
puna thinamiddhaṃ vinodetvā chandaṃ uppādetvā kammaṭṭhānaṃ manasi karotīti evamassa
thinamiddhena vokiṇṇattā chando thinamiddhasahagato nāma hoti.
    Anuvikkhittoti idha bhikkhu chandaṃ uppādetvā kammaṭṭhānaṃ manasikaronto
nisīdati, athassa kāmaguṇārammaṇe cittaṃ vikkhipati, so "bahiddhā vikkhittaṃ me
cittan"ti ñatvā anamatagga 1- devadūta 2- velāma 3- anāgatabhayasuttādīni 4-
suttāni 5- āvajjento suttadaṇḍena cittaṃ tajjetvā kammaniyaṃ katvā puna chandaṃ
uppādetvā kammaṭṭhānaṃ manasi karoti. Athassa puna cittaṃ vikkhipati, so puna
suttadaṇḍena cittaṃ kammaniyaṃ katvā chandaṃ uppādetvā kammaṭṭhānaṃ manasi
karotīti evamassa kāmavitakkavokiṇṇattā chando bahiddhā pañcakāmaguṇe ārabbha
anuvikkhitto anuvisaṭo hoti.
    Yathā pure tathā pacchāti kammaṭṭhānavasenapi desanāvasenapi purimapacchimatā
veditabbā. Kathaṃ? kammaṭṭhāne tāva kammaṭṭhānassa abhiniveso pure nāma,
arahattaṃ pacchā nāma. Tattha yo bhikkhu mūlakammaṭṭhāne abhinivisitvā atilīnādīsu
catūsu ṭhānesu cittassa okkamanaṃ paṭisedhetvā duṭṭhagoṇe yojitvā sārento
viya caturassaghaṭikaṃ otārento viya catunnaṃ ṭhānānaṃ ekaṭṭhānepi asajjanto
saṅkhāre sammasitvā arahattaṃ pāpuṇāti, ayampi yathā pure tathā pacchā viharati
nāma. Ayaṃ kammaṭṭhānavasena purimapacchimatā. Desanāvasena pana kesā pure nāma,
matthaluṅgaṃ pacchā nāma. Tattha yo bhikkhu kesesu abhinivisitvā vaṇṇasaṇṭhānādivasena
@Footnote: 1 saṃ.ni. 16/124/172  2 Ma. u. 14/261/230  3 pāḷi. celasutta, cha.Ma. celopaMa...,
@saṃ.mahā. 19/1104/383, aṅ. navaka. 23/224(20)/405-6 ādi (syā)
@4 aṅ. pañcaka. 22/77/115 (syā)  5 cha.Ma. ayaṃ pāṭho na dissati
Kesādayo pariggaṇhanto catūsu ṭhānesu asajjanto yāva matthaluṅgā bhāvanaṃ
pāpeti, ayampi yathā pure tathā pacchā viharati nāma. Evaṃ desanāvasena
purimapacchimatā veditabbā. Yathā pacchā tathā pureti idaṃ purimanayassa 1-
vevacanaṃ.
    Yathā adho tathā uddhanti idaṃ sarīravasena veditabbaṃ. Tenevāha "uddhaṃ
pādatalā adho kesamatthakā"ti. Tattha yo bhikkhu pādatalato paṭṭhāya yāva kesamattakā
dvattiṃsākāravasena vā pādaṅgulīnaṃ aggapabbaṭṭhito yāva sīsakaṭāhato, 2-
sīsakaṭāhato yāva pādaṅgulīnaṃ aggapabbaṭṭhīni, tāva aṭṭhivasena vā bhāvanaṃ pāpeti
catūsu ṭhānesu ekaṭṭhānepi asajjanto. Ayaṃ yathā uddhaṃ tathā adho, yathā adho
tathā uddhaṃ viharati nāma.
    Yehi ākārehīti yehi koṭṭhāsehi. Yehi liṅgehīti yehi saṇṭhānehi.
Yehi nimittehīti yehi upaṭṭhānehi. Ālokasaññā suggahitā hotīti yo bhikkhu
aṅgaṇe nisīditvā ālokasaññaṃ manasi karoti, kālena nimīleti, kālena ummīleti,
athassa yadā nimīlentassāpi ummīletvā olokentassa viya ekasadisameva
upaṭṭhāti, tadā ālokasaññā jātā nāma hoti. "divāsaññā"tipi tasseva nāmaṃ.
Sā ca pana rattiṃ uppajjamānā suggahitā nāma hoti. Svādhiṭṭhitātipi tasseva
vevacanaṃ, suṭṭhu adhiṭṭhitā suṭṭhu ṭhapitā svādhiṭṭhitā nāma vuccati, sā atthato
suggahitāyeva yo ālokena thinamiddhaṃ vinodetvā chandaṃ uppādetvā kammaṭṭhānaṃ
manasi karoti, tassa divāpi ālokasaññā suggahitāyeva svādhiṭṭhitā nāma. Ratti
vā hotu divā vā, yena ālokena thinamiddhaṃ vinodetvā kammaṭṭhānaṃ manasi
karoti, tasmiṃ thinamiddhavinodane āloke uppannā saññā suggahitā nāma.
@Footnote: 1 cha.Ma. purimasseva                2 cha.Ma. sīsakaṭāhaṃ
Vīriyādīsupi eseva nayo. Imasmiṃ sutte channaṃ abhiññānaṃ pādakiddhi
kathitāti. 1-
                       Pāsādakampanavaggo dutiyo.
                         --------------



             The Pali Atthakatha in Roman Book 13 page 336-339. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7334              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7334              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=608              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=8038              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=7941              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=7941              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]