ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                       4. Moggallānasuttavaṇṇanā
    [826] Catutthe uddhatāti uddhaccapakatikā vipphandamānacittā. Uddhaccena
hi ekārammaṇe cittaṃ vipphandati dhajayaṭṭhiyaṃ vātena pahatā viya. 1- Unnaḷāti
uggatanaḷā, uṭṭhitatucchamānāti vuttaṃ hoti. Capalāti pattacīvaramaṇḍanādicāpallena
yuttā. Mukharāti mukhakharā, kharavacanāti vuttaṃ hoti. Vikiṇṇavācāti asaññatavacanā
divasampi niratthakavacanappalāpino. Muṭṭhassatinoti naṭṭhassatino.
Asampajānāti paññārahitā. Asamāhitāti upacārappanāsamādhivirahitā. Vibbhantacittāti
2- ubbhantacittā samādhivirahena laddhokāsena uddhaccena. Pākatindriyāti
asaṃvutindriyā. Iddhābhisaṅkhāranti āpokasiṇaṃ samāpajjitvā vuṭṭhāya pāsādena
patiṭṭhitaṃ paṭhavibhāgaṃ "udakan"ti adhiṭṭhāya udakapiṭṭhe ṭhitaṃ pāsādaṃ vehāsaṃ
abbhuggantvā aṅguṭṭhakena pahari. Gambhīranemoti gambhīraāvāṭo, gambhīrabhūmibhāgaṃ
anupatiṭṭhoti attho. Sunikhātoti suṭṭhu nikhāto, koṭṭetvā suṭṭhu ṭhapitoti 3-
idha abhiññāpādakiddhi 4- kathitā.



             The Pali Atthakatha in Roman Book 13 page 335. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7314&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7314&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=589              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=7768              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=7665              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=7665              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]