ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                     2. Uṇṇābhabrāhmaṇasuttavaṇṇanā
    [512] Dutiye gocaravisayanti gocarabhūtaṃ visayaṃ. Aññamaññassāti
cakkhusotassa, sotaṃ vā cakkhussāti evaṃ ekaṃ ekassa gocaravisayaṃ na paccanubhoti. Sace
hi nīlādibhedaṃ rūpārammaṇaṃ samodhānetvā sotindriyassa upaneyya:- iṅgha tvaṃ
tāva naṃ vavatthapehi vibhāvehi 1- "kinnāmetaṃ ārammaṇan"ti. 2- Cakkhuviññāṇaṃ vināpi
mukhena attano dhammatāya evaṃ vadeyya "are andhabāla vassasatampi vassasahassampi
vassasatasahassampi paridhāvamāno aññatra mayā kuhiṃ etassa jānanakaṃ labhissasi,
taṃ āhara, cakkhuppasāde upanehi, ahametaṃ ārammaṇaṃ jānissāmi yadi vā nīlaṃ
yadi vā pitakaṃ. Na hi eso aññassa visayo, mayhameveso visayo"ti. Sesadvāresupi
eseva nayo. Evametāni aññamaññassa gocaravisayaṃ na paccanubhonti nāma.
@Footnote: 1 Ma. vibhāvehīti        2 Ma. kinnāmataṃ ārammaṇanti.  rūpārammaṇaṃ nāmetanti
    Kiṃ paṭisaraṇanti etesaṃ kiṃ paṭisaraṇaṃ, kiṃ etāni paṭisaraṇantīti pucchati.
Mano paṭisaraṇanti javanamano paṭisaraṇaṃ. Mano vā nesanti mano dvārikajavanamanova
etesaṃ gocaravisayaṃ rajjanādivasena anubhoti. Cakkhuviññāṇaṃ hi rūpadassanamattameva,
ettha rajjanaṃ vā dussanaṃ vā muyhanaṃ vā natthi. Ekasmiṃ pana
dvāre javanaṃ  rajjati vā dussati vā muyhati vā. Sotaviññāṇādīsupi eseva nayo.
    Tatrāyaṃ upamā:- pañca kira dubbalabhojakā rājānaṃ sevitvā kicchena
kasirena ekasmiṃ pañcakulike gāme parittakaṃ āyaṃ labhiṃsu. Tesaṃ tattha macchabhāgo
maṃsabhāgo addukahāpaṇo vā yottakahāpaṇo vā māsakahāpaṇo vā aṭṭhakahāpaṇo
vā soḷasakahāpaṇo vā catusaṭṭhikahāpaṇo vā daṇḍoti ettakamattameva
pāpuṇāti, satavatthukaṃ pañcasatavatthukaṃ sahassavatthukaṃ mahābaliṃ rājāva gaṇhāti.
    Tattha pañca kulikagāmā viya pañca pasādā daṭṭhabbā, pañca dubbalabhojakā
viya pañca viññāṇāni, rājā viya javanaṃ, dubbalabhojakānaṃ parittakaṃ
āyapāpuṇanaṃ viya cakkhuviññāṇādīnaṃ rūpadassanādimattaṃ, rajjanādīni 1- pana
etesu natthi. Rañño mahābaliggahaṇaṃ viya tesu dvāresu javanassa rajjanādīni
veditabbāni. Evamettha manoti kusalākusalajavanaṃ vuttaṃ.
    Sati paṭisaraṇanti maggasati paṭisaraṇaṃ. Javanamano hi maggasati paṭisaraṇaṃ. 2-
Vimuttīti phalavimutti. Paṭisaraṇanti phalavimuttiyā nibbānaṃ paṭisaraṇaṃ. Tañhi
sā paṭisarati. Nāsakkhi pañhassa pariyantaṃ gahetunti pañhassa paricchedaṃ
pamāṇaṃ gahetuṃ nāsakkhi, appaṭisaraṇaṃ dhammaṃ "sappaṭisaraṇan"ti pucchi. Nibbānaṃ
nāmetaṃ appaṭisaraṇaṃ, na kiñci paṭisarati. Nibbānogadhanti nibbānabbhantaraṃ
@Footnote: 1 cha.Ma. rajjanādi              2 cha.Ma. maggasati paṭisarati
Nibbānaṃ anupaviṭṭhaṃ. Brahmacariyanti maggabrahmacariyaṃ. Nibbānaparāyananti nibbānaṃ
paraṃ ayanaṃ assa parā gati, na tato paraṃ gacchatīti attho. Nibbānaṃ pariyosānaṃ
avasānaṃ assāti nibbānapariyosānaṃ.
    Mūlajātā patiṭṭhitāti maggenāgatasaddhā vuccati. Imamhi ce bhikkhave
samayeti kiṃ sandhāyāha? jhānaanāgāmitaṃ. Tasmiṃ hi samaye brāhmaṇassa paṭhamamaggena
pañca akusalacittāni pahīnāni, paṭhamajjhānena pañca nīvaraṇānīti
parinibbāyeyya. Sace panassa puttadāraṃ anusāsantassa kammante vicārentassa
jhānaṃ nassati, naṭṭhe jhāne gati anibaddhā hoti, anaṭṭhe pana nibaddhāti
imaṃ jhānaanāgāmitaṃ sandhāyevamāha.



             The Pali Atthakatha in Roman Book 13 page 321-323. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7018              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7018              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=444              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=6223              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=5934              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=5934              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]