ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                            5. Jarāvagga
                        1. Jarādhammasuttavaṇṇanā
    [511] Pañcamavaggassa paṭhame pacchātapeti pāsādacchāyāya puratthimadisaṃ
paṭicchannattā pāsādassa pacchimadisābhāge ātapo hoti, tasmiṃ ṭhāne paññattavara-
buddhāsane nisinnoti attho. Piṭṭhiṃ otāpayamānoti yasmā sammāsambuddhassapi
Upādinnakasarīre uṇhakāle uṇhaṃ hoti, sītakāle sītaṃ, ayaṃ ca himapātasītasamayo,
tasmā mahācīvaraṃ otāretvā sūriyarasmīhi piṭṭhiṃ otāpayamāno nisīdi.
    Kiṃ pana buddharasmiyo madditvā sūriyarasmi anto pavisituṃ sakkotīti. Na
sakkoti. Evaṃ sante kiṃ tāpetīti. Rasmitejaṃ. Yatheva hi ṭhitamajjhantike parimaṇḍalāya
chāyāya rukkhamūle nisinnassa kiñcāpi sūriyarasmiyo sarīraṃ na phussanti, sabbadisāsu
pana tejo pharati, aggijālāhi parikkhitto viya hoti, evaṃ sūriyarasmīsu
buddharasmiyo madditvā anto pavisituṃ asakkuṇantīsupi satthā tejaṃ tāpento
nisinnoti veditabbo.
    Anomajjantoti piṭṭhiparikammakaraṇavasena anumajjanto. Acchariyaṃ bhanteti
thero bhagavato piṭṭhito mahācīvaraṃ otāretvā nisinnassa dvinnaṃ aṃsakūṭānaṃ
antare suvaṇṇāvaṭṭaṃ viya kesaggappamāṇaṃ valiyāvaṭṭaṃ disvā "evarūpepi nāma
sarīre jarā paññāyatī"ti sañjātasaṃvego jaraṃ garahanto evamāha. Garahanacchariyaṃ
nāma kiretaṃ.
    Na cevaṃ dāni bhante bhagavato tāva parisuddhoti yathāpakatiyā chavivaṇṇo
parisuddho, na evametarahīti dīpento evamāha. Tathāgatassa hi daharakāle
saṅkusatasamabbhāhatausabhacammaṃ viya vihatavaliko kāyo hoti, tasmiṃ ṭhapito 1- hattho
bhassateva na santiṭṭhati, telapucchanākārappatto viya hoti. Mahallakakāle pana sirājālā
milāyanti, 2- sandhipabbāni sithilāni 3- honti, maṃsaṃ aṭṭhito muccitvā
sithilabhāvaṃ āpajjitvā tattha tattha olambati. Buddhānaṃ pana evarūpaṃ na hoti.
Aññesaṃ apākaṭaṃ, santikāva carattā ānandattherasseva pākaṭaṃ hoti, tasmā
evamāha.
@Footnote: 1 ka. tasmiṃ patito     2 ka. sirājālāpi jāyanti     3 ka. viraḷāni
    Sithilāni ca gattānīti aññesaṃ mukhe maṃsakūṭantareti tesu tesu ṭhānesu
valiyo santiṭṭhanti, satthu paretaṃ natthi, thero ca dvinnaṃ aṃsakūṭānaṃ antare
valiyāvaṭṭakaṃ disvā evamāha. Sabbāni valiyajātānīti idampi attano
pākaṭavasenevāha, satthu pana aññesaṃ viya valiyo nāma natthi. Purato pabbhāro ca
kāyoti satthā brahmujugatto, devanagare samussitasuvaṇṇatoraṇaṃ viyassa kāyo
ujukameva uggato. Mahallakakāle pana kāyo purato vaṅko hoti, svāyaṃ aññesaṃ
apākaṭo, santikāva carattā pana therasseva pākaṭo, tasmā evamāha. Dissati
ca indriyānaṃ aññathattanti indriyāni nāma na cakkhuviññeyyāni. Yato pana
pakatiyā parisuddho chavivaṇṇo, idāni na tathā parisuddho, aṃsakūṭantare vali
paññāyati, brahmujukāyo purato vaṅko, imināva kāraṇena cakkhādīnaṃ ca indriyānaṃ
aññathattena bhavitabbanti nayaggāhato evamāha. Dhī taṃ jammijare atthūti lāmake
jare dhī taṃ tuyhaṃ hotu, dhikkāro taṃ phusati. Bimbanti attabhāvo.



             The Pali Atthakatha in Roman Book 13 page 319-321. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=6979              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=6979              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=443              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=6215              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=5928              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=5928              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]