ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                       2. Mālukyaputtasuttavaṇṇanā
      [95] Dutiye mālukyaputtoti mālukyabrāhmaṇiyā putto. Etthāti
etasmiṃ tava ovādāyācane. Iminā theraṃ apasādetipi ussādetipi. Kathaṃ? ayaṃ
kira daharakāle rūpādīsu pamajjitvā pacchā mahallakakāle araññavāsaṃ patthento
kammaṭṭhānaṃ yācati. Atha bhagavā "ettha dahare kiṃ vakkhāmi, mālukyaputto viya
@Footnote: 1 cha.Ma. bhavattha

--------------------------------------------------------------------------------------------- page33.

Tumhehipi taruṇakāle 1- pamajjitvā mahallakakāle araññaṃ pavisitvā samaṇadhammaṃ kareyyāthā"ti iminā adhippāyena bhaṇanto theraṃ apasādeti nāma. Yasmā pana thero mahallakakālepi araññaṃ pavisitvā samaṇadhammaṃ kātukāmo, tasmā bhagavā "ettha dahare kiṃ vakkhāmi, 2- ayaṃ amhākaṃ mālukyaputto mahallakakālepi araññaṃ pavisitvā samaṇadhammaṃ kattukāmo kammaṭṭhānaṃ yācati, tumhe nāma taruṇakālepi vīriyaṃ na karothā"ti iminā adhippāyena bhaṇanto theraṃ ussādeti nāma. Yatra hi nāmāti yo nāma. Kiñcāpihanti 3- kiñcāpi "ahaṃ mahallako"ti ñātaṃ, yadi ahaṃ mahallako, mahallako samānopi sakkhissāmi samaṇadhammaṃ kātuṃ, desetu me bhante bhagavāti adhippāyena mahallakabhāvaṃ anuggaṇhanto ovādaṃ ca pasaṃsanto evamāha. Adiṭṭhā adiṭṭhapubbāti imasmiṃ attabhāve adiṭṭhā atītepi adiṭṭhapubbā. Na ca passasīti etarahipi na passasi. Na na te hoti passeyyanti evaṃ samannāhāropi te yattha natthi, api nu te tattha chandādayo uppajjeyyunti pucchati diṭṭhe diṭṭhamattanti rūpāyatane cakkhuviññāṇena diṭṭhamattaṃ. Cakkhuviññāṇaṃ hi rūpe rūpamattameva passati, na niccādisabhāvaṃ, iti sesaviññāṇehipi me ettha diṭṭhamattameva cittaṃ bhavissatīti attho. athavā diṭṭhe diṭṭhaṃ nāma cakkhuviññāṇaṃ, rūpe rūpavijānananti attho. mattāti pamāṇaṃ, diṭṭhaṃ mattā assāti diṭṭhamattaṃ, cittaṃ, cakkhuviññāṇamattameva me cittaṃ bhavissatīti attho. Idaṃ vutataṃ hoti:- yathā āpāthagatarūpe cakkhuviññāṇaṃ na rajjati na dussati na muyhati, @Footnote: 1 Ma. daharakāle 2 cha.Ma. vakkhāma 3 cha.Ma. kiñcāpāhanti

--------------------------------------------------------------------------------------------- page34.

Evaṃ rāgādivirahena cakkhuviññāṇamattameva javanaṃ bhavissati, cakkhuviññāṇappamāṇeneva javanaṃ ṭhapessāmīti. Athavā diṭṭhaṃ nāma cakkhuviññāṇena diṭṭharūpaṃ, diṭṭhe diṭṭhamattaṃ nāma tattheva uppannasampaṭicchannasantīraṇavoṭṭhabbanasaṅkhātacittattayaṃ. Yathā taṃ na rajjati na dussati na muyhati, evaṃ āpāthagate rūpe teneva sampaṭicchannādippamāṇena javanaṃ uppādessāmi, nāssa 1- taṃ pamāṇaṃ atikkamitvā rajjanādivasena uppajjituṃ dassāmīti ayamettha attho. Eseva nayo sutamutesu. Viññāte viññātamattanti ettha pana viññātaṃ nāma manodvārāvajjanena viññātārammaṇaṃ, tasmiṃ viññāte viññātamattanti āvajjanappamāṇaṃ. Yathā āvajjanena na rajjati na dussati na muyhati, evaṃ rajjanādivasena uppajjituṃ adatvā āvajjanappamāṇeneva cittaṃ ṭhapessāmīti ayamettha attho. Yatoti yadā. Tatoti tadā. Na tenāti tena rāgena vā ratto, dosena vā duṭṭho, mohena vā mūḷho na bhavissati. Tato tvaṃ mālukyaputta na tatthāti yadā tvaṃ tena rāgena vā dosamohehi vā ratto vā duṭṭho vā mūḷho vā na bhavissasi, tadā tvaṃ na tattha tasmiṃ diṭṭhe vā sutamutaviññāte vā paṭibaddho allīno patiṭṭhito nāma bhavissasi. Nevidhātiādi vuttatthameva. Sati muṭṭhāti sati naṭṭhā. Tañca ajjhosāti taṃ ārammaṇaṃ gilitvā. Abhijjhā ca vihesā cāti abhijjhāya ca vihesāya 2- ca. Athavā "tassa vaḍḍhantī"ti padenapi saddhiṃ yojetabbaṃ, abhijjhā ca vihesā cāti imepi dve dhammā tassa vaḍḍhantīti attho. Cittamassūpahaññatīti abhijjhāvihesāhi assa cittaṃ upahaññati. Ācinatoti ācinantassa. Ārā nibbāna vuccatīti evarūpassa puggalassa nibbānaṃ nāma @Footnote: 1 cha.Ma. nāhaṃ 2 cha.Ma. vihiṃsāya

--------------------------------------------------------------------------------------------- page35.

Dūre pavuccati. Ghatvāti ghāyitvā. Bhotvāti bhutvā sāyitvā lehitvā. Phussāti phusitvā. Paṭissatoti paṭissatisaṅkhātāya satiyā yutto. Sevato cāpi vedananti catumaggasampayuttaṃ nibbattitalokuttaravedanaṃ sevantassa. Khiyyatīti khayaṃ gacchati, kiṃ taṃ? dukkhampi kilesajātampi. Aññataroti asītiyā mahāsāvakānaṃ abbhantaro eko. Iti imasmiṃ sutte gāthāhipi vaṭṭavivaṭṭameva kathitaṃ.


             The Pali Atthakatha in Roman Book 13 page 32-35. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=692&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=692&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=131              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=1788              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=1786              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=1786              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]