ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                          10. 5. Saḷavagga
                       1. Adantaaguttasuttavaṇṇanā
      [94] Saḷavaggassa paṭhame adantāti adamitā. Aguttāti agopitā.
Arakkhitāti na rakkhitā. Asaṃvutāti apihitā. Dukkhādhivāhā hontīti nerayikādibhedaṃ
adhikadukkhaṃ āvahanakā honti. Sukhādhivāhā hontīti jhānamaggaphalappabhedaṃ adhikasukhaṃ
āvahanakā honti. Adhivāhanakā honti. Adhivāhātipi pāṭho. Eseva attho.
      Saḷevāti cha eva. Asaṃvuto. Yattha dukkhaṃ nigacchatīti yesu āyatanesu
saṃvaraṇavirahito dukkhaṃ pāpuṇāti. Tesañca ye saṃvaraṇaṃ avedisunati ye tesaṃ
āyatanānaṃ saṃvaraṃ vindiṃsu paṭilabhiṃsu. Viharantānavassutāti viharanti anavassutā
atintā.
@Footnote: 1 Ma. cakkhuñceva

--------------------------------------------------------------------------------------------- page32.

Asāditañca sādunti asādavantaṃ ca madhuraṃ ca. Phassadvayaṃ sukhadukkhe upekkheti sukhaphassañca dukkhaphassañcāti idaṃ phassadvayaṃ upekkhe, upekkhāmevettha uppādeyyāti attho. Phassadvayaṃ sujadukkhaṃ upekkhoti vā pāṭho, phassahetukaṃ sukhadukkhaṃ upekkho, sukhe anurodhaṃ dukkhe ca virodhaṃ anuppādento upekkhako bhaveyyātipi attho. Anānuruddho aviruddha kenacīti kenaci saddhiṃ neva anuruddho na viruddho bhaveyya. Papañcasaññāti kilesasaññāya papañcasaññā nāma hutvā. Itarītarā narāti lāmakasattā. 1- Papañcayantā upayantīti papañcayamānā vaṭṭaṃ upagacchanti. Saññinoti sasaññā sattā. Manomayaṃ gehasitañca sabbanti sabbameva pañcakāmaguṇagehanissitaṃ manomayaṃ vitakkaṃ. Panujjāti panuditvā nīharitvā. Nekkhammasitaṃ iriyatīti dabbajātiko bhikkhu nekkhammasitaṃ iriyena irīyati. Chassu yadā subhāvitoti chasu ārammaṇesu yadā suṭṭhu bhāvito. phuṭṭhassa cittaṃ na vikampate kvacīti sukhaphassena vā dukkhaphassena vā phuṭṭhassa kismiñci cittaṃ na kampati na vedhati. Bhavatha 1- jātimaraṇassa pāragāti jātimaraṇānaṃ pāraṃ nibbānaṃ gamakā hotha.


             The Pali Atthakatha in Roman Book 13 page 31-32. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=666&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=666&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=128              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=1745              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=1752              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=1752              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]