ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                      10. Janapadakalyāṇīsuttavaṇṇanā
    [386] Dasame janapadakalyāṇīti janapadamhi kalyāṇī uttamā chasarīradosarahitā
pañcakalyāṇasamannāgatā. Sā hi yasmā nātidīghā nātirassā, nātikisā
@Footnote: 1 cha.Ma. ullokento
Nātithūlā, nātikāḷā nāccodātā, atikkantā mānusavaṇṇaṃ appattā dibbavaṇṇaṃ,
tasmā chasarīradosarahitā. Chavikalyāṇaṃ maṃsakalyāṇaṃ nahārukalyāṇaṃ aṭṭhikalyāṇaṃ
vayakalyāṇanti imehi pana kalyāṇehi samannāgatattā pañcakalyāṇehi
samannāgatattā nāma. Tassā hi āgantukobhāsakiccaṃ natthi, attano sarīrobhāseneva
dvādasahatthaṭṭhāne ālokaṃ karoti, piyaṅgusāmā vā hoti, suvaṇṇasāmā vā,
ayamassā chavikalyāṇatā. Cattāro panassā hatthapādā mukhapariyosānaṃ ca
lākhārasaparikammakataṃ viya rattapavāḷarattakambalasadisaṃ hoti, ayamassā maṃsakalyāṇatā.
Vīsati pana nakhapattāni maṃsato amuttaṭṭhāne lākhārasapūritāni 1- viya, muttaṭṭhāne
khīradhārāsadisāni honti, ayamassā nahārukalyāṇatā. Dvattiṃsadantā suphussitā
sudhotavajirapantī viya khāyanti, ayamassā aṭṭhikalyāṇatā. Vīsavassasatikāpi pana
samānā soḷasavassuddesikā viya hoti nippalitā, ayamassā vayakalyāṇatā.
    Paramapāsāvinīti ettha ca pasavanaṃ pasāvo, pavattatīti attho. Pasāvo eva
pāsāvo. Paramo pāsāvo paramapāsāvo, so assā atthīti paramapāsāvinī. Nacce
ca gīte ca uttamapavatti seṭṭhakiriyā, uttamameva naccaṃ naccati, gītaṃ vā gāyatīti
vuttaṃ hoti. Sesaṃ sabbattha uttānatthameva. Imesu pana dvīsu suttesu
pubbabhāgavipassanāva kathitāti.
                         Nālandavaggo dutiyo.
                         ---------------



             The Pali Atthakatha in Roman Book 13 page 301-302. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=6596              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=6596              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=261              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=3998              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=3830              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=3830              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]