ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                         9. Sedakasuttavaṇṇanā
     [385] Navame sumbhesūti evaṃnāmake janapade. Medakathālikāti evaṃ
itthiliṅgavasena laddhanāmaṃ. Mamaṃ rukkha, ahaṃ taṃ rakkhissāmīti ettha ayaṃ tassa
laddhi:- ācariyo ukkhittavaṃsaṃ suggahitaṃ agaṇhanto, antevāsikena pakkhanta-
pakkhantadisaṃ agacchanto, sabbakālaṃ ca vaṃsaggaṃ anavalokento 1- antevāsikaṃ na
rakkhati nāma, evaṃ arakkhito antevāsiko patitvā cuṇṇavicuṇṇaṃ 2- hoti. Vaṃsaṃ pana
suggahitaṃ gaṇhanto, tena pakkhantapakkhantadisaṃ gacchanto, sabbakālaṃ ca vaṃsaggaṃ
olokento 3- taṃ rakkhati nāma. Antevāsikopi ito cito ca pakkhanditvā
migo viya kīḷanto ācariyaṃ na rakkhati nāma. Evañhi sati tikhiṇavaṃsakoṭi
ācariyassa galavāṭake vā nalāṭe vā ṭhapitā ṭhitaṭṭhānaṃ bhinditvā gaccheyya.
Ācārasampannatāya vaṃso namati, 4- tato anāmento taṃ ākaḍḍhanto viya
ekato bhāgiyaṃ katvā vātūpatthambhaṃ gāhāpetvā satiṃ sūpaṭṭhitaṃ katvā niccalova
nisīdanto ācariyaṃ rakkhati nāmāti.
@Footnote: 1 cha.Ma. anullokento      2 ka. cuṇṇaṃ       3 cha.Ma. ullokento
    Tvaṃ ācariya attānaṃ rakkha, ahaṃ attānaṃ rakkhissāmīti ettha ayamadhippāyo:-
ācariyo vaṃsaṃ suggahitaṃ gaṇhanto, antevāsikena pakkhantapakkhantadisaṃ
gacchanto, sabbakālaṃ ca vaṃsaggaṃ olokento 1- attānameva rakkhati nāma, na
antevāsikaṃ antevāsikopi kāyampi ekato bhāgiyaṃ katvā vātūpatthambhaṃ gāhāpetvā
satiṃ sūpaṭṭhitaṃ katvā niccalova nisīdamāno attānaṃyeva rakkhati nāma, na ācariyaṃ.
    So tattha ñāyoti yaṃ medakathālikā āha, so tattha ñāyo, so
upāyo, taṃ kāraṇanti attho. Satipaṭṭhānaṃ sevitabbanti catubbidhaṃ satipaṭṭhānaṃ
sevitabbaṃ. Āsevanāyāti kammaṭṭhānasevanāya. Evaṃ kho bhikkhave attānaṃ rakkhanto
paraṃ rakkhatīti yo bhikkhu kāmarāgādīni 2- pahāya rattiṭṭhānadivāṭṭhānesu
mūlakammaṭṭhānaṃ āsevanto bhāvento arahattaṃ pāpuṇāti, atha naṃ paro disvā
"bhaddako vatāyaṃ bhikkhu sammāpaṭipanno"ti tasmiṃ cittaṃ pasādetvā saggaparāyano
hoti, ayaṃ attānaṃ rakkhanto paraṃ rakkhati nāma.
    Khantiyāti adhivāsanakhantiyā. Avihiṃsāyāti sapubbabhāgāya karuṇāya.
Mettacittatāyāti sapubbabhāgāya mettāya. Anudayatāyāti anuvaḍḍhiyā, sapubbabhāgāya
muditāyāti attho. Paraṃ rakkhanto attānaṃ rakkhatīti ettha yo bhikkhu
rattiṭṭhānadivāṭṭhānaṃ gato tīsu 3- brahmavihāresu tikacatukkajjhānāni
nibbattetvā jhānaṃ pādakaṃ katvā saṅkhāre sammasanto vipassanaṃ vaḍḍhetvā
arahattaṃ pāpuṇāti, ayaṃ paraṃ rakkhanto attānaṃ rakkhati nāmāti veditabbo.



             The Pali Atthakatha in Roman Book 13 page 300-301. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=6564              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=6564              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=260              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=3973              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=3816              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=3816              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]