ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

      [92-93] Navame dvayanti dve dve koṭṭhāse. Dasame itthetaṃ
dvayanti evametaṃ dvayaṃ. Calañceva byathañcāti attano sabhāvena asaṇṭhahanato 2-
calati ceva byathati. Yopi hetu yopi paccayoti cakakhuviññāṇassa vatthārammaṇaṃ
hetu ceva paccayo ca. Cakkhutova niccaṃ bhavissatīti kena kāraṇena niccaṃ
bhavissati. Yathā pana dāsassa dāsiyā kucchismiṃ jāto putto parova dāso hoti,
evaṃ aniccameva hotīti attho. Saṅgatīti sahagati. Sannipātoti ekato
sannipatanaṃ. Samavāyoti ekato samāgamo. Ayaṃ vuccati cakkhusamphassoti iminā
saṅgati sannipātasamavāyasaṅkhātena paccayena uppannattā paccayanāmeneva saṅgati
sannipāto samavāyoti. Ayaṃ vuccati cakkhusamphasso.
      Sopi hetūti phassassa vatthu ārammaṇasahajātā tayo khandhāti ayaṃ hetu.
Phuṭṭhoti upayogatthe paccattaṃ, phassena phuṭṭhameva gocaraṃ vedanā vedeti, cetanā
@Footnote: 1 cha.Ma. ejā rogo ceva gaṇḍo ca   2 Sī. asaṃvahanato

--------------------------------------------------------------------------------------------- page31.

Ceteti, saññā sañjānātīti attho. Phuṭṭhoti vā phassasamaṅgī puggalo, phassena phuṭṭhārammaṇameva vedanādīhi vedeti ceteti sañjānātīpi vuttaṃ hoti. Iti imasmiṃ sutte samatiṃsa khandhā kathitā honti, kathaṃ? cakkhudvāre tāva vatthu ceva 1- ārammaṇañca rūpakkhandho, phuṭṭho vedetīti vedanākkhandho, cetetīti saṅkhārakkhandho, sañjānātīti saññākkhandho, vijānātīti viññāṇakkhandhoti. Sesadvāresupi eseva nayo. Manodvārepi hi vatthurūpaṃ ekantato rūpakkhandho, rūpena ārammaṇe sati ārammaṇampi rūpakkhandhoti. Cha pañcakā tiṃsa honti. Saṅkhepena panete chasupi dvāresu pañceva khandhāti sapaccaye pañcakkhandhe aniccāti vitthāretvā vuccamāne bujjhanakānaṃ ajjhāsayena idaṃ suttaṃ desitanti. Channavaggo catuttho. -----------


             The Pali Atthakatha in Roman Book 13 page 30-31. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=643&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=643&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=124              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=1690              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=1692              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=1692              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]