ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                      10. Bhikkhunupassayasuttavaṇṇanā
    [376] Dasame tenupasaṅkamīti tasmiṃ upassaye kammaṭṭhānakammikā bhikkhuniyo
atthi, tāsaṃ ussukkāpetvā kammaṭṭhānaṃ kathessāmīti upasaṅkami. Uḷāraṃ
pubbenāparaṃ visesanti pubbavisesato aparaṃ oḷāravisesaṃ. Tattha mahābhūtapariggaho
pubbaviseso, upādārūpapariggaho aparaviseso nāma. Tathā sakalarūpapariggaho
@Footnote: 1 Ma. vekhamissakenāti            2 Ma. paṭisaṅkhārakena
@3 Ma. mahāsamuddagataṃ              4 Sī.,Ma.,ka, tamatagge meteti
@5 Sī. ime aggatamā evaṃ         6 kesaṃ?

--------------------------------------------------------------------------------------------- page278.

Pubbaviseso, arūpapariggaho aparaviseso nāma. Rūpārūpapariggaho pubbaviseso, paccayapariggaho aparaviseso nāma. Sappaccayanāmarūpadassanaṃ pubbaviseso, tilakkhaṇāropanaṃ aparaviseso nāma. Evaṃ pubbenāparaṃ oḷāraṃ visesaṃ jānātīti attho. Kāyārammaṇoti yaṃ kāyaṃ anupassati, tameva ārammaṇaṃ katvā uppajjati kilesapariḷāho. Bahiddhā vā cittaṃ vikkhipatīti bahiddhā vā puthuttārammaṇe cittuppādo vikkhipati. Kismiñcideva pasādanīye nimitte cittaṃ paṇidahitabbanti evaṃ kilesapariḷāhe ca līnatte ca bahiddhā vikkhepe ca uppanne kilesānurañjitena na vattitabbaṃ, kismiñcideva pasādanīye pasādāvahe buddhādīsu aññatarasmiṃ ṭhāne kammaṭṭhānacittaṃ ṭhapetabbaṃ. Cittaṃ samādhiyatīti ārammaṇa sammā ādiyati suṭṭhu ṭhapitaṃ 1- ṭhapiyati. Paṭisaṃharāmīti pasādanīyaṭṭhānato paṭisaṃharāmi, mūlakammaṭṭhānābhimukhaṃyeva naṃ karotīti attho. So paṭisaṃharati cevāti mūlakammaṭṭhānābhimukhañca peseti. Na ca vitakketi na vicāretīti kilesavitakkaṃ na vitakketi, kilesavicāraṃ na vicāreti. Avitakkomhi avicāroti kilesavitakkavicārehi avitakkāvicāro. Ajjhattaṃ satimā sukhamasmīti gocarajjhatte pavattāya satiyā "satimāhamasmi sukhito cā"ti pajānāti. Evaṃ kho ānanda paṇidhāya bhāvanā hotīti evaṃ ānanda ṭhapetvā bhāvanā hoti. Imassa hi bhikkhuno yathā nāma purisassa mahantaṃ ucchubhāraṃ ukkhipitvā yantasālaṃ nentassa kilantakilantakāle bhūmiyaṃ ṭhapetvā ucchukhaṇḍaṃ khāditvā puna ukkhipitvā gamanaṃ hoti, evameva arahattaṃ pāpuṇituṃ uggahitakammaṭṭhānassa kāyapariḷāhādīsu uppannesu taṃ kammaṭṭhānaṃ ṭhapetvā buddhaguṇādīsu anussaraṇena cittaṃ pasādetvā kammaniyaṃ katvā bhāvanā pavattā, tasmā "paṇidhāya bhāvanā"ti 2- vuttaṃ. Tassa pana purisassa taṃ ucchubhāraṃ yantasālaṃ @Footnote: 1 sī suṭṭhapitaṃ 2 cha.Ma. bhāvanā hotīti

--------------------------------------------------------------------------------------------- page279.

Netvā pīḷetvā rasapānaṃ viya imassa bhikkhuno kammaṭṭhānaṃ matthakaṃ pāpetvā arahattaṃ pattassa phalasamāpattisukhānubhavanaṃ veditabbaṃ. Bahiddhāti mūlakammaṭṭhānaṃ pahāya bahi aññasmiṃ ārammaṇe. Appaṇidhāyāti aṭṭhapetvā. Atha pacchā pure asaṅkhittaṃ vimuttaṃ appaṇihitanti pajānātīti ettha kammaṭṭhānavasena vā sarīravasena vā desanāvasena vā attho veditabbo. Tattha kammaṭṭhāne tāva kammaṭṭhānassa abhiniveso pure nāma, arahattaṃ pacchā nāma. Tattha yo bhikkhu mūlakammaṭṭhānaṃ gahetvā kilesapariḷāhassa vā līnattassa vā bahiddhā vikkhepassa vā uppajjituṃ okāsaṃ adento sudantagoṇe yojetvā sārento viya caturassacchidde sutacchitaṃ caturassaghaṭikaṃ ca pakkhipento viya vipassanaṃ paṭṭhapetvā atiṭṭhanto alagganto arahattaṃ pāpuṇāti, so puresaṅkhātassa kammaṭṭhānābhinivesassa pacchāsaṅkhātassa arahattassa ca vasena pacchā pure asaṅkhittaṃ vimuttaṃ appaṇihitanti pajānāti nāma. Sarīre pana pādaṅgulīnaṃ aggapabbāni pure nāma, sīsakaṭāhaṃ pacchā nāma. Tattha yo bhikkhu pādaṅgulīnaṃ aggapabbaaṭṭhikesu abhinivisitvā byābhaṅgiyā yavakalāpaṃ mocento viya vaṇṇasaṇṭhānadisokāsaparicchedavasena aṭṭhīni pariggaṇhanto antarākilesapariḷāhādīnaṃ uppattiṃ vāretvā yāva sīsakaṭāhā bhāvanaṃ pāpeti, so puresaṅkhātānaṃ aggapādaṅgulipabbānaṃ pacchāsaṅkhātassa sīsakaṭāhassa ca vasena pacchā pure asaṅkhittaṃ vimuttaṃ appaṇihitanti pajānāti nāma. Desanāyapi dvattiṃsākāradesanāya kesā pure nāma, matthaluṅgaṃ pacchā nāma. Yo bhikkhu kesesu abhinivisitvā vaṇṇasaṇṭhānadisokāsavasena kesādayo pariggaṇhanto antarā kilesapariḷāhādīnaṃ uppatti vāretvā yāva matthaluṅgā

--------------------------------------------------------------------------------------------- page280.

Bhāvanaṃ pāpeti, so puresaṅkhātānaṃ kesānaṃ pacchāsaṅkhātassa matthaluṅgassa ca vasena pacchā pure asaṅkhittaṃ vimuttaṃ appaṇihitanti pajānāti nāma. Evaṃ kho ānanda appaṇidhāya bhāvanā hotīti evaṃ ānanda aṭhapetvā bhāvanā hoti. Imassa hi bhikkhuno yathā nāma purisassa guḷabhāraṃ labhitvā attano gāmaṃ atiharantassa antarā aṭhapetvā uccaṅge pakkhittāni guḷakhaṇḍādīni khādanīyāni khādantassa attano gāmeyeva otaraṇaṃ hoti, evameva arahattaṃ pāpuṇituṃ āraddhabhāvanassa pariḷāhādīnaṃ uppattiṃ vāretvā kammaṭṭhānabhāvanā pavattā, tasmā "appaṇidhāya bhāvanā"ti vuttā. Tassa pana purisassa taṃ guḷabhāraṃ attano gāmaṃ netvā ñātīhi saddhiṃ paribhogo viya imassa bhikkhuno kammaṭṭhānaṃ matthakaṃ pāpetvā arahattaṃ pattassa phalasamāpattisukhānubhavanaṃ veditabbaṃ. Imasmiṃ sutte pubbabhāgavipassanā kathitā. Sesaṃ sabbattha uttānamevāti. Ambapālivaggo paṭhamo. ----------------


             The Pali Atthakatha in Roman Book 13 page 277-280. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=6054&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=6054&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=251              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=3778              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=3689              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=3689              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]