ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                     4. Mettāsahagatasuttavaṇṇanā 1-
    [235] Catutthe mettāsahagatena cetasātiādi sabbaṃ sabbākārena
visuddhimagge 2- vitthāritameva. Mayampi kho āvuso sāvakānaṃ evaṃ dhammaṃ desemāti
idampi te purimanayeneva satthu dhammadesanaṃ sutvā vadanti. Titthiyānañhi samaye
pañcanīvaraṇappahānaṃ vā mettādibrahmavihārabhāvanā vā natthi. Kiṃgatikā hotīti
kiṃnipphatti hoti. Kimparamāti kiṃuttamā. Kimphalāti kimānisaṃsā. Kimpariyosānāta
kiṃniṭṭhā. Mettāsahagatanti mettāya sahagataṃ saṃsaṭṭhaṃ sampayuttaṃ. Eseva nayo
sabbattha. Vivekanissitādīni vuttatthāneva.
    Appaṭikūlanti duvidhaṃ appaṭikūlaṃ sattaappaṭikūlañca saṅkhāraappaṭikūlañca.
Tasmiṃ appaṭikūle iṭṭhe vatthusminti attho. Paṭikūlasaññīti aniṭṭhasaññī. Kathaṃ
panettha 3- evaṃ viharati? asubhapharaṇaṃ vā aniccanti manasikāraṃ vā karonto.
Vuttañhetaṃ paṭisambhidāyaṃ "kathaṃ appaṭikūle paṭikūlasaññī viharati. Iṭṭhasmiṃ
vatthusmiṃ asubhāya vā pharati, aniccato vā upasaṃharatī"ti. 4- Paṭikūle pana aniṭṭhe
vatthusmiṃ mettāpharaṇaṃ vā dhātumanasikāraṃ vā karonto appaṭikūlasaññī viharati nāma.
Yathāha "kathaṃ paṭikūle appaṭikūlasaññī viharati, aniṭṭhasmiṃ vatthusmiṃ mettāya vā
pharati, dhātuto vā upasaṃharatī"ti. 4- Ubhayamissakapadesupi evaseva nayo.
Appaṭikūlapaṭikūlesu hi tadeva asubhapharaṇaṃ vā aniccanti manasikāraṃ vā karonto
paṭikūlasaññī viharati nāma. Paṭikūlāpaṭikūlesu ca tadeva mettāpharaṇaṃ vā dhātumanasikāraṃ
vā karonto appaṭikūlasaññī viharati nāma. "cakkhunā rūpaṃ disvā neva sumano
hotī"tiādinā 5- nayena vuttaṃ pana chaḷaṅgupekkhaṃ pavattayamāno "appaṭikūle ca
@Footnote: 1 haliddavasanasutta, visuddhi. 2/131 (syā)
@2 visuddhi. 2/91 (syā)            3 Sī. panesa, ka. panetaṃ
@4 khu. paṭi. 31/690/599           5 khu. paṭi. 31/17/424
Paṭikūle ca 1- tadubhayaṃ abhinivajjetvā upekkhako tattha viharati sato sampajāno"ti
veditabbo.
    Ettāvatā ca imassa bhikkhuno mettāya tikacatukkajjhānaṃ nibbattetvā
tadeva pādakaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ pattassa saha vipassanāya
maggasambojjhaṅgānaṃ ariyiddhiyā ca dassitattā desanā vinivaṭṭetabbā siyā. Idaṃ
pana mettājhānaṃ pādakaṃ katvā saṅkhāre sammasantopi yo arahattaṃ pāpuṇituṃ na
sakkoti, yasmā tassa arahattaparamā mettā na hoti. Yaṃparamā pana hoti, taṃ
dassetabbaṃ. Tasmā tassa dassanatthaṃ ayaṃ desanā āraddhā. Parato sabbaso vā
pana rūpasaññānaṃ samatikkamātiādīsupi iminā nayena puna desanārambhapayojanaṃ
veditabbaṃ.
    Subhaparamanti subhaniṭṭhaṃ subhakoṭikaṃ subhanipphattiṃ. Idhapaññassāti idheva paññā
assa, nayimaṃ lokaṃ atikkamatīti idhapañño, tassa idhapaññassa, lokiyapaññassāti
attho. Uttarivimuttiṃ appaṭivijjhatoti lokuttaradhammaṃ appaṭivijjhantassa. Yo pana
paṭivijjhituṃ sakkoti, tassa arahattaparamāva mettā hotīti attho. Karuṇādīsupi
eseva nayo.
    Kasmā panetāsaṃ mettādīnaṃ subhaparamāditā vuttā bhagavatāti? sabhāgavasena
Tassa tassa upanissayattā. Mettāvihārassa hi sattā appaṭikūlā honti, athassa
appaṭikūlaparicayā appaṭikūlesu parisuddhavaṇṇesu nīlādīsu cittaṃ upasaṃharato
appakasireneva tattha cittaṃ pakkhandati, iti mettā subhavimokkhassa upanissayo
hoti, na tato paraṃ, tasmā subhaparamāti vuttā.
    Karuṇāvihārissa uṇhābhighātādirūpanimittaṃ sattadukkhaṃ samanupassantassa
karuṇāya pavattisambhavato rūpe ādīnavo parividito 2- hoti, athassa
@Footnote: 1 Sī.,ka. vā              2 Ma. paricito, ka. paridīpiko
Parivaditadīnavattā paṭhavīkasiṇādīsu 1- aññataraṃ ugghāṭetvā rūpanissaraṇe ākāse
cittaṃ upasaṃharato appakasireneva tattha cittaṃ pakkhandati, iti karuṇā
ākāsānañcāyatanassa upanissayo hoti, na tato paraṃ, tasmā
ākāsānañcāyatanaparamāti vuttā.
    Muditāvihārissa pana tena tena pāmojjakāraṇena uppannapāmojjasattānaṃ
viññāṇaṃ samanupassantassa muditāya pavattisambhavato viññāṇaggahaṇaparicitaṃ hoti,
athassa anukkamādhigataṃ ākāsānañcāyatanaṃ atikkamma ākāsanimittagocare viññāṇe
cittaṃ upasaṃharato appakasireneva tattha cittaṃ pakkhandati, iti muditā
viññāṇañcāyatanassa upanissayo hoti, na tato paraṃ, tasmā viññāṇañcāyatanaparamāti
vuttā.
    Upekkhāvihārissa pana "sattā sukhitā vā hontu, dukkhato vā vimuccantu,
sampattasukhato vā mā vigacchantūti 2- ābhogābhāvato sukhadukkhādiparamatthagāhavimukha-
sambhavato avijjamānaggahaṇadukkhacittaṃ 3- hoti, athassa paramatthagāhato
vimukhabhāvaparicitacittassa 4- paramatthato avijjamānaggahaṇadukkhacittassa 5- ca
anukkamādhigataṃ viññāṇañcāyatanaṃ samatikkamma sambhavato avijjamāne paramatthabhūtassa
viññāṇassa abhāve cittaṃ upasaṃharato appakasireneva tattha cittaṃ pakkhandati, iti
upekkhā ākiñcaññāyatanassa upanissayo hoti, na tato paraṃ, tasmā
ākiñcaññāyatanaparamāti vuttā desanāpariyosāne pañcasatā bhikkhū arahattaṃ pattāti.



             The Pali Atthakatha in Roman Book 13 page 241-243. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=5239              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=5239              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=233              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=3487              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=3403              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=3403              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]