ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                            2. Yamakavagga
                   1-4. Paṭhamapubbesambodhasuttādivaṇṇanā
      [13-16] Yamakavaggassa paṭhamadutiyesu ajjhattikānanti ajjhattajjhattavasena
ajjhattikānaṃ. So pana nesaṃ ajjhattikabhāvo chandarāgassa adhimattabalavatāya
veditabbo. Manussānaṃ hi antogharaṃ viya cha ajjhattikāyatanāni, gharūpacāraṃ
viya cha bāhirāyatanāni. Yathā nesaṃ puttadāradhanadhaññapuṇṇe antoghare
chandarāgo adhimattabalavā hoti, tattha kassaci pavisituṃ na denti, appamattena
bhājanasaddamattenāpi "kiṃ etan"ti vattāro bhavanti, evameva chasu ajjhattikesu
āyatanesu adhimattabalavachandarāgoti. Iti imāya chandarāgabalavatāya tāni
"ajjhattikānī"ti vuttāni. Gharūpacāre pana no tathā balavā hoti, tattha
carante manussepi catuppadānipi na sahasā nivārenti. Kiñacāpi na nivārenti,
anicchantā pana paṃsupacchimattampi gahituṃ na denti. 1- Iti nesaṃ tattha na
@Footnote: 1 ka. na vārenti
Adhimattabalavachandarāgo hoti. Rūpādīsupi tatheva na adhimattabalavachandarāgo, tasmā
tāni "bāhirānī"ti vuttāni. Vitthārato pana ajjhattikabāhirakathā visuddhimagge
vuttāva. Sesaṃ dvīsupi suttesu heṭṭhā vuttanayameva. Tathā tatiyacatutthesu.



             The Pali Atthakatha in Roman Book 13 page 3-4. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=52              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=52              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=13              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=129              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=128              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=128              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]