ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                        2. Pariyāyasuttavaṇṇanā
    [233] Dutiye sambahulāti vinayapariyāyena tayo janā sambahulāti
vuccanti, tato paraṃ saṃgho. Suttantapariyāyena tayo tayo eva, tato uddhaṃ
sambahulā. Idha suttantapariyāyena sambahulāti veditabbā. Piṇḍāya pavisiṃsūti
piṇḍāya paviṭṭhā. Te pana na tāva paviṭṭhā, "pavisissāmā"ti nikkhantattā
pana pavisiṃsūti vuttā. Yathā kiṃ? yathā "gāmaṃ gamissāmī"ti nikkhantapuriso taṃ
gāmaṃ appattopi "kahaṃ itthannāmo"ti vutte "gāmaṃ gato"ti vuccati evaṃ.
Paribbājakānaṃ ārāmoti jetavanassa avidūre aññatitthiyānaṃ paribbājakānaṃ
@Footnote: 1 Sī.,ka. ṭhānehi vinivattetvā
Ārāmo atthi, taṃ sandhāyetaṃ vuttaṃ. Samaṇo āvusoti āvuso tumhākaṃ satthā
samaṇo gotamo.
    Mayampi kho āvuso sāvakānaṃ evaṃ dhammaṃ desemāti titthiyānaṃ samaye
"pañca nīvaraṇā pahātabbā, satta bojjhaṅgā bhāvetabbā"ti etaṃ natthi. Te
pana ārāmaṃ gantvā parisapariyante ṭhatvā aññaṃ olokentā viya aññavihitakā
viya hutvā bhagavato dhammadesanaṃ suṇanti. Tato "samaṇo gotamo `idaṃ pajahatha
idaṃ bhāvethā'ti vadatī"ti sallakkhetvā attano ārāmaṃ gantvā ārāmamajjhe
āsanaṃ paññāpetvā upaṭṭhāyakaupaṭṭhāyikāhi parivutā sīsaṃ ukkhipitvā kāyaṃ
upaṇāmetvā 1- attano sayambhuñāṇena paṭividdhākāraṃ dassentā "pañca nīvaraṇā
nāma pahātabbā, satta bojjhaṅgā nāma bhāvetabbā"ti kathenti.
    Idha no āvusoti ettha idhāti imasmiṃ paññāpane. Ko visesoti kiṃ
adhikaṃ. Ko adhippayāsoti ko adhikappayogo. Kiṃ nānākaraṇanti kiṃ nānattaṃ.
Dhammadesanāya vā dhammadesananti yadidaṃ samaṇassa vā gotamassa dhammadesanāya
saddhiṃ amhākaṃ dhammadesanaṃ, amhākaṃ vā dhammadesanāya saddhiṃ samaṇassa gotamassa
dhammadesanaṃ ārabbha nānākaraṇaṃ vucceyya, taṃ kinnāmāti vadanti. Dutiyapadepi
eseva nayo.
    Neva abhinandiṃsūti "evamevan"ti na sampaṭicchiṃsu. Nappaṭikkosiṃsūti
"na yidaṃ evan"ti na paṭisedhiṃsu. Kiṃ pana te pahontā evaṃ akaṃsu, udāhu
appahontāti? pahontā. Na hi te ettakaṃ kathaṃ kathetuṃ na sakkonti "āvuso
tumhākaṃ samaye pañca nīvaraṇā pahātabbā nāma natthi, satta bojjhaṅgā
bhāvetabbā nāma natthī"ti. Evaṃ pana tesaṃ ahosi "atthi no etaṃ kathāpābhataṃ,
mayaṃ etaṃ satthu ārocessāma, atha no satthā madhuradhammadesanaṃ desissatī"ti.
@Footnote: 1 Sī. paṇāmetvā, cha.Ma. unnāmetvā
    Pariyāyoti kāraṇaṃ. Na ceva sampāyissantīti sampādetvā kathetuṃ na sakkhissanti.
Uttariñca vighātanti asampāyanato uttarimpi dukkhaṃ āpajjissanti.
Sampādetvā kathetuṃ asakkontānaṃ hi dukkhaṃ uppajjati. Yathā taṃ bhikkhave
avisayasminti ettha tanti nipātamattaṃ, yathāti kāraṇavacanaṃ, yasmā avisaye
pañho pucchitoti attho. Sadevaketi saha devehi sadevake. Samārakādīsupi
eseva nayo. Evaṃ tīṇi ṭhānāni loke pakkhipitvā dve pajāyāti pañcahipi
sattalokameva pariyādiyitvā etasmiṃ sadevakādibhede loke devaṃ vā manussaṃ
vā na samanupassāmīti dīpeti. Ito vā pana sutvāti ito vā pana mama
sāsanato sutvā. Ito sutvā hi tathāgatopi 1- tathāgatasāvakopi ārādheyya,
paritoseyya, aññathā ārādhanā nāma natthīti dasseti.
    Idāni attano tesaṃ pañhānaṃ veyyākaraṇena cittārādhanaṃ dassento
katamo ca bhikkhave pariyāyotiādimāha. Tattha ajjhattaṃ kāmacchandoti attano
pañcakkhandhe ārabbha uppannachandarāgo. Bahiddhā kāmacchandoti paresaṃ
pañcakkhandhe ārabbha uppannachandarāgo. Uddesaṃ gacchatīti gaṇanaṃ gacchati.
Ajjhattaṃ byāpādoti attano hatthapādādīsu uppannapaṭigho. Bahiddhā
byāpādoti paresaṃ tesu uppannapaṭigho. Ajjhattaṃ dhammesu vicikicchāti attano
khandhesu vimati. Bahiddhā dhammesu vicikicchāti bahiddhā aṭṭhasu ṭhānesu
mahāvicikicchā. Ajjhattaṃ dhammesu satīti ajjhattike saṅkhāre pariggaṇhantassa
uppannā sati. Bahiddhā dhammesu satīti bahiddhā saṅkhāre pariggaṇhantassa uppannā
sati. Dhammavicayasambojjhaṅgepi eseva nayo.
    Kāyikanti caṅkamaṃ adhiṭṭhahantassa uppannavīriyaṃ. Cetasikanti "na tāvāhaṃ
imaṃ pallaṅkaṃ bhindissāmi, yāva me anupādāya āsavehi cittaṃ vimuccissatī"ti
@Footnote: 1 Sī. atathāgatopi, cha.Ma. tathāgato
Evaṃ kāyapayogaṃ vinā uppannavīriyaṃ. Kāyappassaddhīti tiṇṇaṃ khandhānaṃ darathapassaddhi.
Cittappassaddhīti viññāṇakkhandhassa darathapassaddhi. Upekkhāsambojjhaṅge
satisambojjhaṅgasadisova vinicchayo.
    Imasmiṃ sutte missakasambojjhaṅgā kathitā. Etesu hi ajjhattadhammesu
sati, pavicayo, upekkhāti ime attano khandhārammaṇattā lokiyāva honti, tathā
maggaṃ apattaṃ kāyikavīriyaṃ. Avitakkaavicārā pana pītisamādhi kiñcāpi rūpāvacarā
honti, rūpāvacare 1- pana bojjhaṅgā na labbhantīti lokuttarāva honti. Ye ca
therā brahmavihāravipassanāpādakajjhānādīsu bojjhaṅge uddharanti, tesaṃ matena
rūpāvacarāpi arūpāvacarāpi honti. Bojjhaṅgesu hi arūpāvacare pītiyeva ekantena
na labbhati, sesā cha missakāva hontīti. Desanāpariyosāne keci bhikkhū
sotāpannā jātā, keci sakadāgāmī, keci anāgāmī, keci arahantoti.



             The Pali Atthakatha in Roman Book 13 page 237-240. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=5164              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=5164              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=227              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=3449              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=3362              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=3362              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]