ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

page224.

6. Bojjhaṅgasākacchavagga 1- 1. Āhārasuttavaṇṇanā [232] Chaṭṭhavaggassa paṭhame ayamāhāro anuppannassa vā satisambojjhaṅgassa uppādāyātiādīsu ayaṃ purimanayato viseso. Na kevalañhi satisambojjhaṅgādīnaṃ ete vuttappakārāva uppādāya, uppannānaṃ vā bhāvanāya pāripūriyā paccayā honti, aññepi pana evaṃ veditabbā. Aparepi hi cattāro dhammā satisambojjhaṅgassa uppādāya saṃvattanti satisampajaññaṃ muṭṭhassatipuggala- parivajjanatā upaṭṭhitassatipuggalasevanatā tadadhimuttatāti. Abhikkantādīsupi hi sattasu ṭhānesu satisampajaññena, bhattanikkhittakākasadise muṭṭhassatipuggale parivajjanena, tissadattattheraabhayattherādisadise upaṭṭhitassatipuggale sevanena, ṭhānanisajjādīsu satisamuṭṭhāpanatthaṃ ninnapoṇapabbhāracittatāya ca satisambojjhaṅgo uppajjati. Evaṃ catūhi kāraṇehi uppannassa panassa arahattamaggena bhāvanāpāripūrī hoti. Satta dhammā dhammavicayasambojjhaṅgassa uppādāya saṃvattanti:- paripucchakatā vatthuvisadakiriyā indriyasamattapaṭipādanā duppaññapuggalaparivajjanā paññavantapuggalasevanā gambhīraññāṇacarīyapaccavekkhaṇā tadadhimuttatāti, tattha paripucchakatāti khandhadhātuāyatanaindriyabalabojjhaṅgamaggaṅgajhānaṅgasamathavipassanānaṃ atthasannissitaparipucchābahulatā. Vatthuvisadakiriyāti ajjhattikabāhirānaṃ vatthūnaṃ visadabhāvakaraṇaṃ. Yadā hissa kesanakhalomāni dīghāni honti, sarīraṃ vā ussannadosañceva sedamalamakkhitañca, tadā ajjhattikavatthu avisadaṃ hoti aparisuddhaṃ. Yadā pana cīvaraṃ jiṇṇaṃ kiliṭṭhaṃ @Footnote: 1 cha.Ma. sākacchavagga

--------------------------------------------------------------------------------------------- page225.

Duggandhaṃ hoti, senāsanaṃ vā uklāpaṃ, tadā bāhiravatthu avisadaṃ hoti aparisuddhaṃ. Tasmā kesādichedanena uddhaṃvirecanaadhovirecanādīhi sarīrasallahukabhāvakaraṇena ucchādananhāpanena ca ajjhattikavatthu visadaṃ kātabbaṃ. Sūcikammadhovanarajana- paribhaṇḍakaraṇādīhi bāhiravatthu visadaṃkātabbaṃ. Etasmiṃ hi ajjhattikabāhire vatthumhi avisade uppannesu cittacetasikesu ñāṇampi avisadaṃ aparisuddhaṃ hoti aparisuddhāni dīpakapallakavaṭṭitelāni nissāya uppannadīpasikhāya obhāso viya. Visade pana ajjhattikabāhire vatthumhi uppannesu cittacetasikesu ñāṇampi visadaṃ hoti parisuddhāni dīpakapallakavaṭṭitelāni nissāya uppannadīpasikhāya obhāso viya. Tena vuttaṃ "vatthuvisadakiriyā dhammavicayasambojjhaṅgassa uppādāya saṃvattatī"ti. Indriyasamattapaṭipādanā nāma saddhādīnaṃ indriyānaṃ samabhāvakaraṇaṃ. Sace hissa saddhindriyaṃ balavaṃ hoti, itarāni mandāni, tato vīriyindriyaṃ paggahakiccaṃ, satindriyaṃ upaṭṭhānakiccaṃ, samādhindriyaṃ avikkhepakiccaṃ, paññindriyaṃ dassanakiccaṃ kātuṃ na sakkoti. Tasmā taṃ dhammasabhāvapaccavekkhaṇena vā, yathā vā manasikaroto balavaṃ jātaṃ, tathā amanasikaraṇena hāpetabbaṃ. Vakkalittheravatthu cettha nidassanaṃ. Sace pana vīriyindriyaṃ balavaṃ hoti, atha neva saddhindriyaṃ adhimokkhakiccaṃ kātuṃ sakkoti, na itarāni itarakiccabhedaṃ. Tasmā taṃ passaddhādibhāvanāya hāpetabbaṃ. Tatrāpi 1- soṇattherassa vatthu dassetabbaṃ. Evaṃ sesesupi ekassa balavabhāve sati itaresaṃ attano kiccesu asamatthatā veditabbā. Visesato panettha saddhāpaññānaṃ samādhivīriyānañca samataṃ pasaṃsanti. Balavasaddho hi mandapañño muduppasanno 2- hoti, avatthusmiṃ pasīdati. Balavapañño pana mandasaddho kerāṭikapakkhaṃ bhajati, bhesajjasamuṭṭhito viya rogo atekiccho @Footnote: 1 cha.Ma. tatthāpi 2 cha.Ma. mudhappasanno

--------------------------------------------------------------------------------------------- page226.

Hoti. Cittuppādamatteneva kusalaṃ hotīti atidhāvitvā dānādīni akaronto niraye uppajjati. Ubhinnaṃ samatāya vatthusmiṃyeva pasīdati. Balavasamādhiṃ pana mandavīriyaṃ samādhissa kosajjapakkhattā kosajjaṃ abhibhavati. Balavavīriyaṃ mandasamādhiṃ vīriyassa uddhaccapakkhattā uddhaccaṃ abhibhavati. Samādhi pana vīriyena saṃyojito kosajje patituṃ na labhati, vīriyaṃ samādhinā saṃyojitaṃ uddhacce patituṃ na labhati. Tasmā tadubhayaṃ samaṃ kātabbaṃ ubhayasamatāya hi appanā hoti. Apica samādhikammikassa balavatīpi saddhā vaṭṭati. Evaṃ saddahanto okappento appanaṃ pāpuṇissati. Samādhipaññāsu pana samādhikammikassa ekaggatā balavatī vaṭṭati. Evaṃ hi so appanaṃ pāpuṇāti. Vipassanākammikassa paññā balavatī vaṭṭati. Evaṃ hi so lakkhaṇapaṭivedhaṃ pāpuṇāti. Ubhinnaṃ pana samatāyapi appanā hotiyeva. Sati pana sabbattha balavatī vaṭṭati. Sati hi cittaṃ uddhaccapakkhikānaṃ saddhāvīriyapaññānaṃ vasena uddhaccapātato, kosajjapakkhikena ca ca samādhinā kosajjapātato rakkhati. Tasmā sā loṇadhūpanaṃ viya sabbabyañjanesu, sabbakammikaamacco viya ca sabbarājakiccesu sabbattha icchitabbā. Tenāha "sati ca pana sabbatthikā vuttā bhagavatā, kiṃkāraṇā? cittaṃ hi satipaṭisaraṇaṃ, ārakkhapaccupaṭṭhānā ca sati, na vinā satiyā cittassa paggahaniggaho hotī"ti. Duppaññapuggalaparivajjanā nāma khandhādibhede anogāḷhapaññānaṃ dummedhapuggalānaṃ ārakā parivajjanaṃ. Paññavantapuggalasevanā nāma samapaññāsakhaṇapariggāhikāya udayabbayapaññāya samannāgatapuggalasevanā. Gambhīraññāṇacariyapaccavekkhaṇā nāma gambhīresu khandhādīsu pavattāya gambhīrapaññāya pabhedapaccavekkhaṇā. Tadadhimuttatā nāma ṭhānanisajjādīsu dhammavicayasambojjhaṅga- samuṭṭhāpanatthaṃ ninnapoṇapabbhāracittatā. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hoti.

--------------------------------------------------------------------------------------------- page227.

Ekādasa dhammā vīriyasambojjhaṅgassa uppādāya saṃvattanti:- apāyabhayapaccavekkhaṇatā ānisaṃsadassāvitā gamanavīthipaccavekkhaṇatā piṇḍapātāpacāyanatā dāyajjamahattapaccavekkhaṇatā satthumahattapaccavekkhaṇatā jātimahattapaccavekkhaṇatā sabrahmacārimahattapaccavekkhaṇatā kusītapuggalaparivajjanatā āraddhavīriyapuggalasevanatā tadadhimuttatāti. Tattha "nirayesu pañcavidhabandhanakammakāraṇato paṭṭhāya mahādukkhaṃ anubhavanakālepi, tiracchānayoniyaṃ jālakhipanakumīnādīhi gahitakālepi, pājanakaṇṭakādippahāratunnassa pana sakaṭavahanādikālepi, pettivisaye anekānipi vassasahassāni ekaṃ buddhantarampi khuppipāsāhi āturībhūtakālepi, kālakañcikaasuresu saṭṭhihatthaasītihatthappamājhena aṭṭhicammamatteneva attabhāvena vātātapādidukkhānubhavanakālepi na sakkā vīriyasambojjhaṅgaṃ uppādetuṃ, ayameva te bhikkhu kālo"ti evaṃ apāyabhayaṃ paccavekkhantassāpi vīriyasambojjhaṅgo uppajjati. "na sakkā kusītena navalokuttaradhammaṃ laddhuṃ, āraddhavīriyeneva sakkā ayamānisaṃso vīriyassā"ti evaṃ ānisaṃsadassāvinopi uppajjati. "sabbabuddhapaccekabuddhamahāsāvakeheva 1- gatamaggo te gantabbo, so ca na sakkā kusītena gantun"ti evaṃ gamanavīthiṃ paccavekkhantassāpi uppajjati. "ye taṃ piṇḍapātādīhi upaṭṭhahanti, ime te manussā neva ñātakā, na dāsakammakarā, nāpi `taṃ nissāya jīvissāmā'ti te paṇītāni piṇḍapātādīni denti. Athakho attano kārānaṃ mahapphalataṃ paccāsiṃsamānā denti. Satthārāpi `ayaṃ ime paccaye paribhuñjitvā kāyadaḷhibahulo sukhaṃ viharissatī'ti naṃ evaṃ sampassatā tuyhaṃ paccayā anuññātā, athakho `ayaṃ ime paribhuñjamānova samaṇadhammaṃ katvā vaṭṭadukkhato muccissatī'ti te paccayā anuññātā, so dāni @Footnote: 1 Ma. sabbaññubuddhapacceka.....

--------------------------------------------------------------------------------------------- page228.

Tvaṃ kusīto viharanto na taṃ piṇḍaṃ apacāyissasi, āraddhavīriyasseva hi piṇḍapātāpacāyanaṃ nāma hotī"ti evaṃ piṇḍapātāpacāyanaṃ paccavekkhantassāpi uppajjati mahāmittattherassa viya. Thero kira kassakaleṇe nāma paṭivasati. Tasseva gocaragāme ekā mahāupāsikā theraṃ puttaṃ katvā paṭijaggati. Sā ekadivasaṃ araññaṃ gacchantī dhītaraṃ āha "amma asukasmiṃ ṭhāne purāṇataṇḍulā, asukasmiṃ khīraṃ, asukasmiṃ sappi, asukasmiṃ phāṇitaṃ, tava bhātikassa ayyamittassa āgatakāle bhattaṃ pacitvā khīrasappiphāṇitehi saddhiṃ dehi, tvañca bhuñjeyyāsi, ahaṃ pana hiyyo pakkaṃ pārivāsikabhattaṃ kañjiyena bhuttāmhī"ti. Divā kiṃ bhuñjissasi ammāti. Sākapaṇṇaṃ pakkhipitvā kaṇataṇḍulehi ambilayāguṃ pacitvā ṭhapehi ammāti. Thero cīvaraṃ pārupitvā pattaṃ nīharantova taṃ saddaṃ sutvā attānaṃ ovadi "mahāupāsikā kira kañjiyena pārivāsikabhattaṃ bhuñjitvā divāpi sākapaṇṇambilayāguṃ 1- bhuñjissati, tuyhaṃ atthāya pana purāṇataṇḍulādīni ācikkhati, taṃ nissāya kho panesā neva khettaṃ na vatthuṃ na bhattaṃ na vatthaṃ paccāsiṃsati, tisso pana sampattiyo patthayamānā deti, tvaṃ etissā tā sampattiyo dātuṃ sakkhissasi, na sakkhissasīti, ayaṃ kho pana piṇḍapāto tayā sarāgena sadosena samohena na sakkā gaṇhitun"ti 2- pattaṃ thavikāya pakkhipitvā gaṇṭhikaṃ muñcitvā nivattitvā kasakaleṇameva gantvā pattaṃ heṭṭhāmañce, cīvaraṃ cīvaravaṃse ṭhapetvā "arahattaṃ apāpuṇitvā na nikkhamissāmī"ti vīriyaṃ adhiṭṭhahitvā nisīdi. Dīgharattaṃ appamatto hutvā nivutthabhikkhu vipassanaṃ vaḍḍhetvā purebhattameva arahattaṃ patvā vikasamānamiva 3- padumaṃ mahākhīṇāsavo sitaṃ karontova nikkhami. Leṇadvāre rukkhamhi adhivatthā devatā:- @Footnote: 1 cha.Ma. kaṇapaṇṇambilayāguṃ 2 Ma. bhuñjitunti 3 Ma. vikasitamiva

--------------------------------------------------------------------------------------------- page229.

Namo te purisājañña namo te purisuttama yassa te āsavā khīṇā dakkhiṇeyyosi mārisāti udānaṃ udānetvā "bhante piṇḍāya paviṭṭhānaṃ tumhādisānaṃ arahantānaṃ bhikkhaṃ datvā mahallakitthī dukkhā muccissantī"ti āha. Thero uṭṭhahitvā dvāraṃ vivaritvā kālaṃ olokento "pātoyevā"ti ñatvā pattacīvaraṃ ādāya gāmaṃ pāvisi. Dārikāpi bhattaṃ sampādetvā "idāni me bhātā āgamissati, idāni āgamissatī"ti dvāraṃ olokayamānā nisīdi. Sā there gharadvāraṃ sampatte pattaṃ gahetvā sappiphāṇitayojitassa khīrapiṇḍapātassa pūretvā hatthe ṭhapesi. Thero "sukhaṃ hotū"ti anumodanaṃ katvā pakkāmi. Sāpi taṃ olokayamānāva aṭṭhāsi. Therassa hi tadā ativiya parisuddho chavivaṇṇo ahosi, vippasannāni indriyāni, mukhaṃ bandhanā muttatālapakkaṃ viya ativiya virocittha. Mahāupāsikā araññato āgantvā "kiṃ amma bhātiko te āgato"ti pucchi. Sā sabbaṃ taṃ pavattiṃ ārocesi. Upāsikā "ajja me puttassa pabbajitakiccaṃ matthakaṃ pattan"ti ñatvā "abhiramati te amma bhātā buddhasāsane, na ukkaṇṭhatī"ti āha. "mahantaṃ kho panetaṃ satthu dāyajjaṃ, yadidaṃ satta ariyadhanāni nāma, taṃ na sakkā kusītena gahetuṃ. Yathā hi vippaṭipannaṃ puttaṃ mātāpitaro `ayaṃ amhākaṃ aputto'ti paribāhiraṃ karonti, so tesaṃ accayena dāyajjaṃ na labhati, evaṃ kusītopi idaṃ ariyadhanadāyajjaṃ na labhati, āraddhavīriyova labhatī"ti dāyajja mahattaṃ paccavekkhatopi uppajjati. "mahā kho pana te satthā, satthuno hi te mātu kucchismiṃ paṭisandhiggahaṇakālepi abhinikkhamanepi abhisambodhiyampi

--------------------------------------------------------------------------------------------- page230.

Dhammacakkappavattanayamakapāṭihāriya devorohaṇaāyusaṅkhāravossajjanesupi parinibbānakālepi dasasahassilokadhātu akampittha, yuttaṃ nu kho te evarūpassa satthu sāsane pabbajitvā kusītena bhavitun"ti evaṃ satthumahattaṃ paccavekkhatopi uppajjati. "jātiyāpi tvaṃ idāni na lāmakajātiko, asambhinnāya mahāsammatappaveṇiyā āgataokkākarājavaṃse 1- jātosi, suddhodanamahārājassa ca mahāmāyāya deviyāya 2- ca nattā, rāhulabhaddassa kaniṭṭho, tayā nāma evarūpena jinaputtena hutvā na yuttaṃ kusītena viharitun"ti evaṃ jātimahattaṃ paccavekkhatopi uppajjati. "sāriputtamoggallānā ceva asītimahāsāvakā ca vīriyeneva lokuttaradhammaṃ paṭivijjhiṃsu, tvaṃ pana etesaṃ sabrahmacārīnaṃ maggaṃ paṭipajjasi, na paṭipajjasī"ti evaṃ sabrahmacārimahattaṃ paccavekkhatopi uppajjati. Kucchiṃ pūretvā ṭhitaajagarasadise vissaṭṭhakāyikacetasikavīriye kusītapuggale parivajjentassāpi, āraddhavīriye pahitatte puggale sevantassāpi ṭhānanisajjādīsu vīriyuppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hoti. Ekādasa dhammā pītisambojjhaṅgassa uppādāya saṃvattanti:- buddhānussati dhammasaṃghasīlacāgadevatānussati upasamānussati lūkhapuggalaparivajjanatā siniddhapuggalasevanatā pasādanīyasuttantapaccavekkhaṇatā tadadhimuttatāti. Buddhaguṇe anussarantassāpi hi yāva upacārā sakalasarīraṃ pharamāno pītisambojjhaṅgo uppajjati, dhammasaṃghaguṇe anussarantassāpi, dīgharattaṃ akhaṇḍaṃ katvā rakkhitaṃ catupārisuddhisīlaṃ paccavekkhantassāpi, gihino dasasīlapañcasīlāni paccavekkhantassāpi, dubbhikkhabhayādīsu paṇītabhojanaṃ sabrahmacārīnaṃ datvā "evaṃ @Footnote: 1 cha.Ma. āgataukkākarājavaṃse 2 cha.Ma. mahāmāyādeviyā

--------------------------------------------------------------------------------------------- page231.

Nāma adamhā"ti cāgaṃ paccavekkhantassāpi, gihinopi evarūpe kāle sīlavantānaṃ dinnadānaṃ paccavekkhantassāpi, yehi guṇehi samannāgatā devattaṃ pattā, tathārūpānaṃ attani atthitaṃ paccavekkhantassāpi, samāpattiyā vikkhambhitā kilesā saṭṭhipi sattatipi vassāni na samudācarantīti paccavekkhantassāpi, cetiyaṅgaṇabodhiyaṅgaṇatheradassanesu 1- asakkaccakiriyāya saṃsūcitalūkhabhāve 2- buddhādīsu pasādasinehābhāvena gadrabhapiṭṭharajasadise lūkhapuggale parivajjentassāpi, buddhādīsu pasādabahule muducitte siniddhapuggale sevantassāpi, ratanattayaguṇaparidīpake pasādanīye suttante paccavekkhantassāpi, ṭhānanisajjādīsu pītiuppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hoti. Satta dhammā passaddhisambojjhaṅgassa uppādāya saṃvattanti:- paṇītabhojanasevanatā utusukhasevanatā iriyāpathasevanatā majjhattappayogatā sāraddhakāyapuggalaparivajjanatā passaddhakāyapuggalasevanatā tadadhimuttatāti. Paṇītaṃ hi siniddhaṃ bhojanaṃ bhuñjantassāpi sītuṇhesu utūsu ṭhānādīsu ca iriyāpathesu sappāyaṃ utuñca iriyāpathañca sevantassāpi passaddhi uppajjati. Yo pana mahāpurisajātiko sabbautuiriyāpathakkhamova hoti, na taṃ sandhāyetaṃ vuttaṃ. Yassa sabhāgavisabhāgatā atthi, tasseva visabhāge utuiriyāpathe vajjetvā sabhāge sevantassa uppajjati. Majjhattappayogo vuccati attano ca parassa ca kammassakatapaccavekkhaṇā iminā majjhattappayogena uppajjati. Yo leḍḍudaṇḍādīhi paraṃ viheṭhayamānova vicarati, evarūpaṃ sāraddhakāyapuggalaṃ parivajjentassāpi, saṃyatapādapāṇiṃ passaddhakāyaṃ puggalaṃ sevantassāpi, ṭhānanisajjādīsu @Footnote: 1 cha.Ma. cetiyadassanabodhidassanatheradassanesu 2 Sī.,ka. saṃsappitalūkhabhāve

--------------------------------------------------------------------------------------------- page232.

Passaddhipādanatthāya ninnapoṇapabbhāracittassāpi uppajjati, evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hotīti. Dasa dhammā 1- samādhisambojjhaṅgassa uppādāya saṃvattanti:- vatthuvisadakiriyatā indriyasamattapaṭipādanatā nimittakusalatā samaye cittassa paggaṇhaṇatā samaye cittassa niggaṇhaṇatā samaye sampahaṃsanatā samaye ajjhupekkhanatā asamāhitapuggalaparivajjanatā samāhitapuggalasevanatā tadadhimuttatāti. Tattha vatthuvisadakiriyatā ca indriyasamattapaṭipādanatā ca vuttanayeneva veditabbā. Nimittakusalatā nāma kasiṇanimittassa uggahaṇakusalatā. Samaye cittassa paggaṇhaṇatāti yasmiṃ samaye atisithilavīriyatādīhi līnaṃ cittaṃ hoti, tasmiṃ samaye dhammavicayavīriyapītisambojjhaṅgasamuṭṭhāpanena tassa paggaṇhaṇaṃ. Samaye cittassa niggaṇhaṇatāti yasmiṃ samaye accāraddhavīriyatādīhi uddhataṃ cittaṃ hoti, tasmiṃ samaye passaddhisamādhiupekkhāsambojjhaṅgasamuṭṭhāpanena tassa niggaṇhaṇaṃ. Samaye sampahaṃsanatāti yasmiṃ samaye cittaṃ paññāpayogamandatāya vā upasamasukhānaṃ vigamena vā nirassādaṃ hoti, tasmiṃ samaye aṭṭhasaṃvegavatthupaccavekkhaṇena saṃvejeti. Aṭṭha saṃvegavatthūni nāma jātijarābyādhimaraṇāni cattāri, apāyadukkhaṃ pañcamaṃ, atīte vaṭṭamūlakaṃ dukkhaṃ, anāgate vaṭṭamūlakaṃ dukkhaṃ, paccuppanne āhārapariyeṭṭhimūlakaṃ dukkhanti. Ratanattayaguṇānussaraṇena ca pasādaṃ janeti, ayaṃ vuccati "samaye sampahaṃsanatā"ti. Samaye ajjhupekkhanatā nāma yasmiṃ samaye sammāpaṭipattiṃ āgamma alīnaṃ anuddhataṃ anirassādaṃ 2- ārammaṇe samappavattaṃ samathavīthiṃ paṭipannaṃ cittaṃ hoti, tadāssa paggahaniggahasampahaṃsanesu na byāpāraṃ āpajjati sārathi viya @Footnote: 1 su.vi. 2/385/409, pa.sū. 1/118/314 2 Sī.,ka. nirassādaṃ

--------------------------------------------------------------------------------------------- page233.

Samappavattesu assesu. Ayaṃ vuccati "samaye ajjhupekkhanatā"ti. Asamāhitapuggala- parivajjanatā nāma upacāraṃ vā appanaṃ vā appattānaṃ vikkhittacittānaṃ puggalānaṃ ārakā parivajjanaṃ. Samāhitapuggalasevanatā nāma upacārena vā appanāya vā samāhitacittānaṃ sevanā bhajanā payirupāsanā. Tadadhimuttatā nāma ṭhānanisajjādīsu samādhiuppādanatthameva ninnapoṇapabbhāracittatā. Evaṃ hi paṭipajjato esa uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hoti. Pañca dhammā upekkhāsambojjhaṅgassa uppādāya saṃvattanti:- sattamajjhattatā saṅkhāramajjhattatā sattasaṅkhārakelāyanapuggalaparivajjanatā sattasaṅkhāra- majjhattapuggalasevanatā tadadhimuttatāti. Tattha dvīhākārehi sattamajjhattataṃ samuṭṭhāpeti "tvaṃ attano kammena āgantvā attanova kammena gamissasi, esopi attano kammena āgantvā attanova kammena gamissati, tvaṃ kaṃ kelāyasī"ti evaṃ kammassakatapaccavekkhaṇena ca, "paramatthato sattoyeva natthi, so tvaṃ kaṃ kelāyasī"ti evaṃ nissattapaccavekkhaṇena ca. Dvīhevākārehi saṅkhāramajjhattataṃ samuṭṭhāpeti "idaṃ cīvaraṃ anupubbena vaṇṇavikāratañceva jiṇṇabhāvañca upagantvā pādapuñchanacoḷakaṃ hutvā yaṭṭhikoṭiyā chaḍḍanīyaṃ bhavissati, sace panassa sāmiko bhaveyya, nāyaṃ evaṃ vinassituṃ dadeyyā"ti evaṃ assāmikabhāvapaccavekkhaṇena ca, "anaddhaniyaṃ idaṃ tāvakālikan"ti evaṃ tāvakālikabhāvapaccavekkhaṇena ca. Yathā ca cīvare, evaṃ pattādīsupi yojanā kātabbā. Sattasaṅkhārakelāyanapuggalaparivajjanatāti ettha yo puggalo gihī vā attano puttadhītādike, pabbajito vā attano antevāsikasamānupajjhāyakādike mamāyati, sahatthāva nesaṃ kesacchedanasūcikammacīvaradhovanarajanapattapacanādīni karoti, muhuttampi apassanto "asuko sāmaṇero kuhiṃ, asuko daharo kuhin"ti bhantamigo viya ito

--------------------------------------------------------------------------------------------- page234.

Cito ca āloketi, aññena kesacchedanādīnaṃ atthāya "muhuttaṃ tāva asukaṃ pesethā"ti yāciyamānopi "amhepi taṃ attano kammaṃ na kārema, tumhe naṃ gahetvā kilamessathā"ti na deti, ayaṃ sattakelāyano nāma. Yo pana cīvarapattathālakakattarayaṭṭhiādīni mamāyati, aññassa hatthena parāmasitumpi na deti, tāvakālikaṃ yācitopi "mayampi imaṃ dhanāyantā na paribhuñjāma, tumhākaṃ kiṃ dassāmā"ti vadati, ayaṃ saṅkhārakelāyano nāma. Yo pana tesu dvīsupi vatthūsu majjhatto udāsino, ayaṃ sattasaṅkhāramajjhatto nāma. Iti ayaṃ upekkhāsambojjhaṅgo evarūpaṃ sattasaṅkhārakelāyanapuggalaṃ ārakā parivajjentassāpi, sattasaṅkhāramajjhattaṃ puggalaṃ sevantassāpi, ṭhānanisajjādīsu taduppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hoti. Asubhanimittanti uddhumātakādibhedā dasa asubhārammaṇā dhammā. Yonisomanasikārabahulīkāroti ettha ca 1- yonisomanasikāro nāma upāyamanasikāro pathamanasikāro uppādakamanasikāro. Apica cha dhammā kāmacchandassa pahānāya saṃvattanti:- asubhanimittassa uggaho, asubhabhāvanānuyogo, indriyesu guttadvāratā, bhojane mattaññutā, kalyāṇamittatā, sappāyakathāti. Dasavidhañhi asubhanimittaṃ uggaṇhantassāpi kāmacchando pahīyati, bhāventassāpi, indriyesu guttadvārassāpi, catunnaṃ pañcannaṃ ālopānaṃ okāse sati udakaṃ pivitvā yāpanasīlatāya bhojane mattaññunopi. Tenetaṃ vuttaṃ:- "cattāro pañca ālope abhutvā udakaṃ pive alaṃ phāsuvihārāya pahitattassa bhikkhuno"ti. 2- Asubhakammikatissattherasadise asubhabhāvanārate kalyāṇamitte sevantassāpi kāmacchando pahīyati, ṭhānanisajjādīsu dasaasubhanimittāya sappāyakathāyapi pahīyati. @Footnote: 1 cha.Ma. pana 2 khu.thera 26/983/395

--------------------------------------------------------------------------------------------- page235.

Tena vuttaṃ "../../bdpicture/cha dhammā kāmacchandassa pahānāya saṃvattantī"ti. Imehi pana chahi dhammehi pahīnassa kāmacchandassa arahattamaggena āyatiṃ anuppādo hoti. Mettā cetovimuttīti ettha mettāti vutte appanāpi upacāropi vaṭṭati, cetovimuttīti appanāyeva. Yonisomanasikāro vuttalakkhaṇova. Apica cha dhammā byāpādassa pahānāya saṃvattanti:- mettānimittassa uggaho mettābhāvanānuyogo kammassakatāpaccavekkhaṇatā paṭisaṅkhānabahulatā kalyāṇamittatā sappāyakathāti. Odissakaanodissakadisāpharaṇānañhi aññataravasena mettaṃ uggaṇhantassāpi byāpādo pahīyati, tathā odisoanodisodisāpharaṇavasena mettaṃ bhāventassāpi, "tvaṃ etassa kuddho kiṃ karissasi, kimassa sīlādīni nāsetuṃ sakkhissasi, nanu tvaṃ attano kammena āgantvā attano kammeneva gamissasi, parassa kujjhanaṃ nāma vītaccitaṅgāratattaayasalākagūthādīni gahetvā paraṃ paharitukāmatāsadisaṃ hoti. 1- Esopi tava kuddho kiṃ karissati, kiṃ te sīlādīni vināsetuṃ sakkhissati, esa attano kammena āgantvā attano kammeneva gamissati, appaṭicchitapaheṇakaṃ viya paṭivātaṃ khittarajomuṭṭhi viya ca etassevesa kodho matthake patissatī"ti evaṃ attano ca parassa ca kammassakataṃ paccavekkhatopi, ubhayakammassakataṃ paccavekkhitvā paṭisaṅkhāne ṭhitassāpi, assaguttattherasadise mettābhāvanārate kalyāṇamitte sevantassāpi byāpādo pahīyati, ṭhānanisajjādīsu mettānissitasappāyakathāyapi pahīyati. Tena vuttaṃ "../../bdpicture/cha dhammā byāpādassa pahānāya saṃvattantī"ti. Imehi pana chahi dhammehi pahīnassa byāpādassa anāgāmimaggena āyatiṃ anuppādo hoti. Atthi bhikkhave aratītiādi vuttatthameva. Apica cha dhammā thinamiddhassa pahānāya saṃvattanti:- atibhojane nimittaggāho iriyāpathasamparivattanatā ālokasaññāmanasikāro abbhokāsavāso kalyāṇamittatā sappāyakathāti. @Footnote: 1 Ma. hoti, paṭivātaṃ khittarajova

--------------------------------------------------------------------------------------------- page236.

Āharahatthakabhuttavamitakatatravaṭṭakaalaṃsāṭakakākamāsakabhojanaṃ bhuñjitavā rattiṭṭhānadivāṭṭhāne nisinnassa hi samaṇadhammaṃ karoto thinamiddhaṃ mahāhatthī viya ottharantaṃ āgacchati, catupañcaālopaokāsaṃ 1- pana ṭhapetvā pānīyaṃ pivitvā yāpanasīlassa bhikkhuno taṃ na hotīti evaṃ atibhojane nimittaṃ gaṇhantassapi thinamiddhaṃ pahīyati. Yasmiṃ iriyāpathe thinamiddhaṃ okkamati, tato aññaṃ parivattentassāpi, rattiṃ candālokadīpālokaukkāloke divā sūriyālokaṃ manasikarontassāpi, abbhokāse vasantassāpi, mahākassapattherasadise pahīnathinamiddhe kalyāṇamitte sevantassāpi thinamiddhaṃ pahīyati, ṭhānanisajjādīsu dhutaṅganissitasappāyakathāyapi pahīyati. Tena vuttaṃ "../../bdpicture/cha dhammā thinamiddhassa pahānāya saṃvattantī"ti. Imehi pana chahi dhammehi pahīnassa thinamiddhassa arahattamaggena āyatiṃ anuppādo hoti. Atthi bhikkhave cetaso vūpasamotiādīni vuttatthāneva. Apica cha dhammā uddhaccakukkuccassa pahānāya saṃvattanti:- bahussutatā paripucchakatā vinaye pakataññutā vuḍḍhasevitatā kalyāṇamittatā sappāyakathāti. Bāhusaccenapi hi ekaṃ vā dve vā tayo vā cattāro vā pañca vā nikāye pāḷivasena ca atthavasena ca uggaṇhantassāpi uddhaccakukkuccaṃ pahīyati, kappiyākappiyaparipucachābahulassāpi, vinayapaññattiyaṃ 2- ciṇṇavasībhāvatāya pakataññunopi, vuḍḍhe mahallakatthere upasaṅkamantassāpi, upālittherasadise vinayadhare kalyāṇamitte sevantassāpi uddhaccakukkuccaṃ pahīyati, ṭhānanisajjādīsu kappiyākappiyanissitasappāyakathāyapi pahīyati. Tena vuttaṃ "../../bdpicture/cha dhammā uddhaccakukkuccassa pahānāya saṃvattantī"ti. Imehi pana chahi dhammehi pahīne uddhaccakukkucce uddhaccassa arahattamaggena, kukkuccassa anāgāmimaggena āyatiṃ anuppādo hotīti. @Footnote: 1 Ma. catupañcaālopakoṭṭhāsaṃ 2 Ma. vinayapakatiyaṃ

--------------------------------------------------------------------------------------------- page237.

Kusalākusalā dhammātiādīnipi vuttatthāneva. Apica cha dhammā vicikicchāya pahānāya saṃvattanti:- bahussutatā paripucchakatā vinaye pakataññutā adhimokkhabahulatā kalyāṇamittatā sappāyakathāti. Bāhusaccenapi hi ekaṃ vā .pe. Pañca vā nikāye pāḷivasena ca atthavasena ca uggaṇhantassāpi vicikicchā pahīyati, tīṇi ratanāni ārabbha paripucchābahulassāpi, vinaye ciṇṇavasībhāvassāpi, tīsu ratanesu okappaniyasaddhāsaṅkhātā adhimokkhabahulassāpi, saddhādhimutte vakkalittherasadise kalyāṇamitte sevantassāpi vicikicchā pahīyati, ṭhānanisajjādīsu tiṇṇaṃ ratanānaṃ guṇanissitasappāyakathāpi pahīyati. Tena vuttaṃ "../../bdpicture/cha dhammā vicikicchāya pahānāya saṃvattantī"ti. Imehi pana chahi dhammehi pahīnāya vicikicchāya sotāpattimaggena āyatiṃ anuppādo hoti. Iti bhagavā imasmiṃ sutte desanaṃ tīhi bhavehi nivattetvā 1- arahattena kūṭaṃ gaṇhi. Desanāpariyosāne pañcasatā bhikkhū arahattaṃ pāpuṇiṃsu.


             The Pali Atthakatha in Roman Book 13 page 224-237. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4860&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4860&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=226              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=3430              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=3345              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=3345              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]