ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                        2. Cakkavattisuttavaṇṇanā
    [223] Dutiye rañño bhikkhave cakkavattissāti ettha attano sirisampattiyā
rājati, 1- catūhi vā saṅgahavatthūhi lokaṃ rañjetīti rājā, tassa rañño.
"pavattatu bhavaṃ cakkaratanan"ti puññānubhāvena abbhuggatāya vācāya codento cakkaṃ
vattetīti cakkavattī, tassa cakkavattissa. Pātubhāvāti pātubhāvena. Sattannanti
gahaṇaparicchedo. Ratanānanti paricchinnaatthadassanaṃ. Vacanattho panettha ratijananaṭṭhena
ratanaṃ. Apica:-
                 cittīkataṃ mahagghañca       atulaṃ dullabhadassanaṃ
                 anomasattaparibhogaṃ       ratanaṃ tena vuccatīti.
    Cakkaratanassa ca nibbattakālato paṭṭhāya aññaṃ devaṭṭhānaṃ nāma na hoti,
sabbeva gandhapupphādīhi tasseva pūjañca abhivādanādīni ca karontīti cittīkataṭṭhena
@Footnote: 1 Sī.,ka. rañjati

--------------------------------------------------------------------------------------------- page221.

Ratanaṃ. Cakkaratanassa ca "ettakaṃ nāma dhanaṃ agghatī"ti aggho natthi, iti mahagghaṭṭhenāpi ratanaṃ. Cakkaratanañca aññehi loke vijjamānaratanehi asadisanti atulaṭṭhena ratanaṃ. Yasmā pana yasmiṃ kappe buddhā uppajjanti, tasmiṃyeva cakkavattino, buddhā ca kadāci karahaci uppajjanti, tasmā dullabhadassanaṭṭhena ratanaṃ. Tadetaṃ jātirūpakulaissariyādīhi anomassa uḷārasattasseva uppajjati, na aññassāti anomasattaparibhogaṭṭhenāpi ratanaṃ. Yathā ca cakkaratanaṃ, evaṃ sesānipīti. Tena vuttaṃ:- "cittikataṃ mahagghañca atulaṃ dullabhadassanaṃ anomasattaparibhogaṃ ratanaṃ tena vuccatī"ti. Pātubhāvo hotīti nibbatti 1- hoti. Tatrāyaṃ yojanā:- cakkavattissa pātubhāvā sattannaṃ ratanānaṃ pātubhāvoti ayuttaṃ. Uppannaṃ hi cakkaṃ vattetvā so cakkavattī nāma hotīti nāyuttaṃ, 2- kasmā? cakkavattananiyamāpekkhatāya. 3- Yo hi niyamena cakkaṃ vattessati, so paṭisandhito pabhuti "cakkavatti pātubhūto"ti vattabbataṃ āpajjati. Laddhanāmassa ca purisassa mūluppattivacanatopi yuttamevetaṃ. Yo hi esa cakkavattīti laddhanāmo sattaviseso, tassa paṭisandhisaṅkhāto pātubhāvoti ayamettha attho. Tassa hi pātubhāvā ratanāni pātubhavanti. Pātubhūtehi pana tehi saddhiṃ paripakke puññasambhāre so saṃyujjati, tadā lokassa tesu pātubhāvacittaṃ uppajjati. Bahulavacanato cāpi yuttamevetaṃ. Yadā hi lokassa tesu pātubhāvasaññā uppajjati, tadā ekameva paṭhamaṃ, pacchā itarāni cha pātubhavantīti bahulavacanato cāpi etaṃ yuttaṃ. Pātubhāvassa ca atthabhedatopi yuttamevetaṃ. Na kevalaṃ hi pātubhūtameva 4- pātubhāvo, pātubhāvayatīti pātubhāvo. Ayaṃ pātubhāvassa @Footnote: 1 ka. nippatti 2 Sī.,ka. yuttaṃ @3 Sī.,ka. cakkavattiniyamāpekkhatāya 4 Sī.,ka. pātubhāvameva

--------------------------------------------------------------------------------------------- page222.

Atthabhedo. Yasmā yo so puññasambhāro rājānaṃ cakkavattiṃ paṭisandhivasena pātubhāvayati, 1- pātubhāvo ayaṃ pātubhāvassa atthabhedo. 1- Tasmā rañño cakkavattissa pātubhāvā. Na kevalaṃ hi cakkavattiyeva, imāni pana satta ratanānipi pātubhavantīti ayamettha attho. Yatheva hi so puññasambhāro janakahetu, evaṃ ratanānampi pariyāyena upanissayahetūti yuttamevetaṃ "rañño bhikkhave cakkavattissa pātubhāvā sattannaṃ ratanānaṃ pātubhāvo hotī"ti. Idāni tesaṃ ratanānaṃ sarūpavasena dassanatthaṃ katamesaṃ sattannaṃ cakkaratanassātiādimāha. Tattha cakkaratanassātiādīsu ayaṃ saṅkhepādhippāyo:- dvisahassadīpaparivārānaṃ catunnaṃ mahādīpānaṃ sirivibhavaṃ gahetvā dātuṃ samatthassa cakkaratanassa pātubhāvo hoti, tathā purebhattameva sāgarapariyantaṃ paṭhaviṃ anupariyāyanasamatthassa 2- vehāsaṅgamassa hatthiratanassa, tādisasseva assaratanassa caturaṅgasamannāgatepi andhakāre yojanappamāṇaṃ andhakāraṃ vidhamitvā ālokadassanasamatthassa maṇiratanassa chabbidhaṃ dosaṃ vivajjetvā manāpacārino atthiratanassa, yojanappamāṇe padese antopaṭhavīgatānaṃ nidhīnaṃ dassanasamatthassa gahapatiratanassa, aggamahesiyā kucchimhi nibbattitvā sakalarajjānusāsanasamatthassa jeṭṭhaputtasaṅkhātassa parijhāyakaratanassa ca pātubhāvo hotīti. Ayamettha saṅkhePo. Vitthārato pana tesaṃ cakkaratanādīnaṃ pātubhāvavidhānaṃ mahāsudassanādīsu suttesu āgatameva, atthopissa tesaṃ vaṇṇanāya saṃvaṇṇitoyeva. Satisambojjhaṅgaratanassātiādīsu sarikkhakatā evaṃ veditabbā:- yatheva hi cakkavattino cakkaratanaṃ sabbaratanānaṃ purecaraṃ, evaṃ satisambojjhaṅgaratanaṃ sabbesaṃ catubhūmakadhammānaṃ purecaranti 3- purecaraṇaṭṭhena cakkavattirañño cakkaratanasadisaṃ hoti. @Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti 2 Sī.,ka. anuyāyanasamatthassa 3 ka. pure carati

--------------------------------------------------------------------------------------------- page223.

Cakkavattino ca ratanesu mahākāyūpapannaṃ accuggataṃ vipulaṃ mahantaṃ hatthiratanaṃ, idampi dhammavicayasambojjhaṅgaratanaṃ mahantaṃ dhammakāyūpapannaṃ accuggataṃ vipulaṃ mahantanti hatthiratanasadisaṃ hoti. Cakkavattino assaratanaṃ sīghaṃ lahuṃ javaṃ, idampi vīriyasambojjhaṅgaratanaṃ sīghaṃ lahu javanti imāya sīghalahujavatāya assaratanasadisaṃ hoti. Cakkavattino maṇiratanaṃ andhakāraṃ vidhamati, ālokaṃ dasseti, idampi pītisambojjhaṅgaratanaṃ tāya ekantakusalattā kilesandhakāraṃ vidhamati, sahajātapaccayādivasena ñāṇālokaṃ dassetīti iminā andhakāravidhamanaālokadassanabhāvena maṇiratanasadisaṃ hoti. Cakkavattino itthiratanaṃ kāyacittadarathaṃ paṭipassambheti, pariḷāhaṃ vūpasameti, idampi passaddhisambojjhaṅgaratanaṃ kāyacittadarathaṃ paṭipassambheti, pariḷāhaṃ vūpasametīti itthiratanasadisaṃ hoti. Cakkavattino gahapatiratanaṃ icchiticchitakkhaṇe dhanadānena vikkhepaṃ pacchinditvā cittaṃ ekaggaṃ karoti idampi samādhisambojjhaṅgaratanaṃ yathicchitādivasena appanaṃ sampādeti, vikkhepaṃ pacchinditvā cittaṃ ekaggaṃ karotīti gahapatiratanasadisaṃ hoti. Cakkavattino ca parijhāyakaratanaṃ sabbatthakiccasampādanena appossukkataṃ karoti, idampi upekkhāsambojjhaṅgaratanaṃ cittuppādaṃ līnuddhaccato mocetvā payogamajjhatte ṭhapayamānaṃ appossukkataṃ karotīti pariṇāyakaratanasadisaṃ hoti. Iti imasmiṃ sutte catubhūmako sabbasaṅgāhikadhammaparicchedo kathitoti veditabbo.


             The Pali Atthakatha in Roman Book 13 page 220-223. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4780&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4780&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=213              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=3223              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=3180              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=3180              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]