ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                        2. Cakkavattisuttavaṇṇanā
    [223] Dutiye rañño bhikkhave cakkavattissāti ettha attano sirisampattiyā
rājati, 1- catūhi vā saṅgahavatthūhi lokaṃ rañjetīti rājā, tassa rañño.
"pavattatu bhavaṃ cakkaratanan"ti puññānubhāvena abbhuggatāya vācāya codento cakkaṃ
vattetīti cakkavattī, tassa cakkavattissa. Pātubhāvāti pātubhāvena. Sattannanti
gahaṇaparicchedo. Ratanānanti paricchinnaatthadassanaṃ. Vacanattho panettha ratijananaṭṭhena
ratanaṃ. Apica:-
                 cittīkataṃ mahagghañca       atulaṃ dullabhadassanaṃ
                 anomasattaparibhogaṃ       ratanaṃ tena vuccatīti.
    Cakkaratanassa ca nibbattakālato paṭṭhāya aññaṃ devaṭṭhānaṃ nāma na hoti,
sabbeva gandhapupphādīhi tasseva pūjañca abhivādanādīni ca karontīti cittīkataṭṭhena
@Footnote: 1 Sī.,ka. rañjati
Ratanaṃ. Cakkaratanassa ca "ettakaṃ nāma dhanaṃ agghatī"ti aggho natthi, iti
mahagghaṭṭhenāpi ratanaṃ. Cakkaratanañca aññehi loke vijjamānaratanehi asadisanti
atulaṭṭhena ratanaṃ. Yasmā pana yasmiṃ kappe buddhā uppajjanti, tasmiṃyeva
cakkavattino, buddhā ca kadāci karahaci uppajjanti, tasmā dullabhadassanaṭṭhena
ratanaṃ. Tadetaṃ jātirūpakulaissariyādīhi anomassa uḷārasattasseva uppajjati, na
aññassāti anomasattaparibhogaṭṭhenāpi ratanaṃ. Yathā ca cakkaratanaṃ, evaṃ sesānipīti.
Tena vuttaṃ:-
                "cittikataṃ mahagghañca    atulaṃ dullabhadassanaṃ
                 anomasattaparibhogaṃ    ratanaṃ tena vuccatī"ti.
    Pātubhāvo hotīti nibbatti 1- hoti. Tatrāyaṃ yojanā:- cakkavattissa
pātubhāvā sattannaṃ ratanānaṃ pātubhāvoti ayuttaṃ. Uppannaṃ hi cakkaṃ vattetvā
so cakkavattī nāma hotīti nāyuttaṃ, 2- kasmā? cakkavattananiyamāpekkhatāya. 3- Yo
hi niyamena cakkaṃ vattessati, so paṭisandhito pabhuti "cakkavatti pātubhūto"ti
vattabbataṃ āpajjati. Laddhanāmassa ca purisassa mūluppattivacanatopi yuttamevetaṃ.
Yo hi esa cakkavattīti laddhanāmo sattaviseso, tassa paṭisandhisaṅkhāto
pātubhāvoti ayamettha attho. Tassa hi pātubhāvā ratanāni pātubhavanti. Pātubhūtehi
pana tehi saddhiṃ paripakke puññasambhāre so saṃyujjati, tadā lokassa tesu
pātubhāvacittaṃ uppajjati. Bahulavacanato cāpi yuttamevetaṃ. Yadā hi lokassa tesu
pātubhāvasaññā uppajjati, tadā ekameva paṭhamaṃ, pacchā itarāni cha pātubhavantīti
bahulavacanato cāpi etaṃ yuttaṃ. Pātubhāvassa ca atthabhedatopi yuttamevetaṃ. Na
kevalaṃ hi pātubhūtameva 4- pātubhāvo, pātubhāvayatīti pātubhāvo. Ayaṃ pātubhāvassa
@Footnote: 1 ka. nippatti                 2 Sī.,ka. yuttaṃ
@3 Sī.,ka. cakkavattiniyamāpekkhatāya        4 Sī.,ka. pātubhāvameva
Atthabhedo. Yasmā yo so puññasambhāro rājānaṃ cakkavattiṃ paṭisandhivasena
pātubhāvayati, 1- pātubhāvo ayaṃ pātubhāvassa atthabhedo. 1- Tasmā rañño cakkavattissa
pātubhāvā. Na kevalaṃ hi cakkavattiyeva, imāni pana satta ratanānipi
pātubhavantīti ayamettha attho. Yatheva hi so puññasambhāro janakahetu, evaṃ
ratanānampi pariyāyena upanissayahetūti yuttamevetaṃ "rañño bhikkhave cakkavattissa
pātubhāvā sattannaṃ ratanānaṃ pātubhāvo hotī"ti.
    Idāni tesaṃ ratanānaṃ sarūpavasena dassanatthaṃ katamesaṃ sattannaṃ cakkaratanassātiādimāha.
Tattha cakkaratanassātiādīsu ayaṃ saṅkhepādhippāyo:- dvisahassadīpaparivārānaṃ
catunnaṃ mahādīpānaṃ sirivibhavaṃ gahetvā dātuṃ samatthassa cakkaratanassa
pātubhāvo hoti, tathā purebhattameva sāgarapariyantaṃ paṭhaviṃ anupariyāyanasamatthassa 2-
vehāsaṅgamassa hatthiratanassa, tādisasseva assaratanassa caturaṅgasamannāgatepi
andhakāre yojanappamāṇaṃ andhakāraṃ vidhamitvā ālokadassanasamatthassa maṇiratanassa
chabbidhaṃ dosaṃ vivajjetvā manāpacārino atthiratanassa, yojanappamāṇe padese
antopaṭhavīgatānaṃ nidhīnaṃ dassanasamatthassa gahapatiratanassa, aggamahesiyā kucchimhi
nibbattitvā sakalarajjānusāsanasamatthassa jeṭṭhaputtasaṅkhātassa parijhāyakaratanassa ca
pātubhāvo hotīti. Ayamettha saṅkhePo. Vitthārato pana tesaṃ cakkaratanādīnaṃ
pātubhāvavidhānaṃ mahāsudassanādīsu suttesu āgatameva, atthopissa tesaṃ vaṇṇanāya
saṃvaṇṇitoyeva.
    Satisambojjhaṅgaratanassātiādīsu sarikkhakatā evaṃ veditabbā:- yatheva hi
cakkavattino cakkaratanaṃ sabbaratanānaṃ purecaraṃ, evaṃ satisambojjhaṅgaratanaṃ sabbesaṃ
catubhūmakadhammānaṃ purecaranti 3- purecaraṇaṭṭhena cakkavattirañño cakkaratanasadisaṃ hoti.
@Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti   2 Sī.,ka. anuyāyanasamatthassa   3 ka. pure carati
Cakkavattino ca ratanesu mahākāyūpapannaṃ accuggataṃ vipulaṃ mahantaṃ hatthiratanaṃ,
idampi dhammavicayasambojjhaṅgaratanaṃ mahantaṃ dhammakāyūpapannaṃ accuggataṃ vipulaṃ
mahantanti hatthiratanasadisaṃ hoti. Cakkavattino assaratanaṃ sīghaṃ lahuṃ javaṃ, idampi
vīriyasambojjhaṅgaratanaṃ sīghaṃ lahu javanti imāya sīghalahujavatāya assaratanasadisaṃ
hoti. Cakkavattino maṇiratanaṃ andhakāraṃ vidhamati, ālokaṃ dasseti, idampi
pītisambojjhaṅgaratanaṃ tāya ekantakusalattā kilesandhakāraṃ vidhamati, sahajātapaccayādivasena
ñāṇālokaṃ dassetīti iminā andhakāravidhamanaālokadassanabhāvena maṇiratanasadisaṃ
hoti.
    Cakkavattino itthiratanaṃ kāyacittadarathaṃ paṭipassambheti, pariḷāhaṃ vūpasameti,
idampi passaddhisambojjhaṅgaratanaṃ kāyacittadarathaṃ paṭipassambheti, pariḷāhaṃ vūpasametīti
itthiratanasadisaṃ hoti. Cakkavattino gahapatiratanaṃ icchiticchitakkhaṇe dhanadānena
vikkhepaṃ pacchinditvā cittaṃ ekaggaṃ karoti idampi samādhisambojjhaṅgaratanaṃ
yathicchitādivasena appanaṃ sampādeti, vikkhepaṃ pacchinditvā cittaṃ ekaggaṃ
karotīti gahapatiratanasadisaṃ hoti. Cakkavattino ca parijhāyakaratanaṃ sabbatthakiccasampādanena
appossukkataṃ karoti, idampi upekkhāsambojjhaṅgaratanaṃ cittuppādaṃ
līnuddhaccato mocetvā payogamajjhatte ṭhapayamānaṃ appossukkataṃ karotīti
pariṇāyakaratanasadisaṃ hoti. Iti imasmiṃ sutte catubhūmako sabbasaṅgāhikadhammaparicchedo
kathitoti veditabbo.



             The Pali Atthakatha in Roman Book 13 page 220-223. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4780              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4780              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=213              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=3223              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=3180              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=3180              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]