ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

page219.

8. Āvaraṇanīvaraṇasuttavaṇṇanā [219] Aṭṭhame paññāya dubbalīkaraṇāti paññāya mandabhāvakaRā. Nīvaraṇānañhi abhiṇhuppāde sati antarantarā uppajjamānā paññā dubbalā hoti mandā avisadā. Pañca 1- nīvaraṇā tasmiṃ samaye na honti, sattabojjhaṅgā tasmiṃ samaye bhāvanāpāripūriṃ gacchantīti ariyasāvakassa hi sappāyadhammassavanaṃ suṇantassa pañca nīvaraṇā dūre honti. So sace tasmiṃyeva ṭhāne visesaṃ nibbattetuṃ sakkoti, evamassa satta bojjhaṅgā bhāvanāpāripūriṃ gacchanti. No ce sakkoti, tato vuṭṭhāya 2- rattiṭṭhānadivāṭṭhānaṃ gato tameva pītiṃ avijahanto pañca nīvaraṇe vikkhambhetvā visesaṃ nibbattessati, tattha asakkontopi yāva sattadivasabbhantarā tameva pītiṃ avijahanto nīvaraṇe vikkhambhetvā visesaṃ nibbattessatīti idaṃ sandhāyetaṃ vuttaṃ. Dhammassavanavasena sakiṃ pītipāmojjapakkhiyā paṭiladdhabojjhaṅgā hi kammārāmatādīni āgamma nassanti. Tathārūpaṃ pana utusappāyādiṃ labhitvā puna uppajjantāpi tasmiṃ samaye bhāvanāpāripūriṃ gacchanti icceva vuccati.


             The Pali Atthakatha in Roman Book 13 page 219. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4751&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4751&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=201              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=3012              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=2936              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=2936              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]