ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                          3. Sīlasuttavaṇṇanā
    [184] Tatiye sīlasampannāti ettha khīṇāsavassa lokiyalokuttarasīlaṃ
kathitaṃ, tena sampannāti attho. Samādhipaññāsupi eseva nayo. Vimutti pana
phalavimuttiyeva, vimuttiñāṇadassanaṃ paccavekkhaṇañāṇaṃ. Evamettha sīlādayo tayo
lokiyalokuttarā, vimutti lokuttarāva, vimuttiñāṇadassanaṃ lokiyameva.
    Dassanampāhanti dassanampi ahaṃ. Taṃ panetaṃ dassanaṃ cakkhudassanaṃ
ñāṇadassananti duvidhaṃ. Tattha pasannehi cakkhūhi ariyānaṃ dassanaṃ olokanaṃ cakkhudassanaṃ
nāma. Ariyehi pana diṭṭhassa lakkhaṇassa dassanaṃ, paṭividdhassa ca paṭivijjhanaṃ
jhānena vā vipassanāya vā maggaphalehi vā ñāṇadassanaṃ nāma. Imasmiṃ
panettha cakkhudassanaṃ adhippetaṃ. Ariyānaṃ hi pasannehi cakkhūhi olokanampi
bahukārameva. Savananti "asuko nāma khīṇāsavo asukasmiṃ nāma raṭṭhe vā
janapade vā gāme vā nigame vā vihāre vā leṇe vā vasatī"ti kathentānaṃ
sotena savanaṃ, etampi bahukārameva. Upasaṅkamananti "dānaṃ vā dassāmi,
pañhaṃ vā pucchissāmi, dhammaṃ vā sossāmi, sakkāraṃ vā karissāmī"ti evarūpena
cittena ariyānaṃ upasaṅkamanaṃ. Payirupāsananti pañhāpayirupāsanaṃ. Ariyānaṃ guṇe
sutvā te upasaṅkamitvā nimantetvā dānaṃ datvā "kiṃ bhante kusalan"tiādinā
nayena pañhapucchananti attho.
Anussatinti rattiṭṭhānadivāṭṭhānesu nisinnassa "idāni ariyā leṇaguhamaṇḍapādīsu
jhānavipassanāmaggaphalasukhehi vītināmentī"ti anussaraṇaṃ. Yo vā nesaṃ
santike ovādo laddho hoti, taṃ āvajjitvā "imasmiṃ ṭhāne sīlaṃ kathitaṃ,
imasmiṃ samādhi, imasmiṃ vipassanā, imasmiṃ maggo, imasmiṃ phalan"ti evaṃ
anussaraṇaṃ. Anupabbajjanti ariyesu cittaṃ pasādetvā gharā nikkhamma tesaṃ santike
pabbajjaṃ. Ariyānaṃ hi santike cittaṃ pasādetvā tesaṃyeva santike pabbajitvā
tesaṃyeva ovādānusāsaniṃ paccāsiṃsamānassa caratopi pabbajjā anupabbajjā nāma.
1- Aññesaṃ santike ovādānusāsaniṃ paccāsiṃsamānassa caratopi 1- ariyesu pasādena
aññattha pabbajitvā ariyānaṃ santike ovādānusāsaniṃ paccāsiṃsamānassa
carato pabbajjāpi anupabbajjā nāma. Aññesu pana pasādena aññesaṃyeva
santike pabbajitvā aññesaṃyeva ovādānusāsaniṃ paccāsiṃsamānassa carato
pabbajjā anupabbajjā nāma na hoti.
    Evaṃ pabbajitesu pana mahākassapattherassa tāva anupabbajjaṃ pabbajitā
satasahassamattā ahesuṃ, tathā therasseva saddhivihārikassa ca candaguttattherassa,
tassāpi saddhivihārikassa sūriyaguttattherassa, tassāpi saddhivihārikassa
assaguttattherassa, tassāpi saddhivihārikassa yonakadhammarakkhitattherassa, tassa
pana saddhivihāriko asokarañño kaniṭṭhabhātā nāma ahosi, tassa anupabbajjaṃ
pabbajitā aḍḍhateyyakoṭisaṅkhā ahesuṃ. Mahindattherassa anupabbajitānaṃ
gaṇanaparicchedo 2- natthi, yāvajjadivasā laṅkādīpe satthari pasādena pabbajantā
mahindattherasseva pabbajjaṃ anupabbajanti nāma.
    Taṃ dhammanti taṃ tesaṃ ovādānusāsanīdhammaṃ. Anussaratīti sarati. Anuvitakketīti
vitakkāhataṃ karoti. Āraddho hotīti paripuṇṇo hoti. Pavicinatītiādi sabbaṃ
@Footnote: 1-1 cha.Ma. aññesaṃ santike .pe. caratopīti ime pāṭhā na dissanti
@2 Ma. pamāṇaparicchedo
Tattha ñāṇacāravaseneva vuttaṃ. Athavā pavicinatīti tesaṃ tesaṃ dhammānaṃ lakkhaṇaṃ
vicinati. Pavicaratīti tattha ñāṇaṃ carāpeti. Parivīmaṃsamāpajjatīti vīmaṃsanaṃ olokanaṃ
gavesanaṃ āpajjati.
    Satta phalā sattānisaṃsāti ubhayampetaṃ atthato ekaṃ. Diṭṭheva dhamme
paṭikacca aññaṃ ārādhetīti arahattaṃ ārādhento imasmiṃyeva attabhāve
ārādheti, tañca kho paṭikacca asampatteyeva maraṇakāleti attho. Atha maraṇakāleti
atha maraṇassa āsannakāle.
    Antarāparinibbāyīti yo āyuvemajjhaṃ anatikkamitvā parinibbāyati, so
tividho hoti. Kappasahassāyukesu tāva avihesu nibbattitvā eko nibbattadivaseyeva
arahattaṃ pāpuṇāti. No ce nibbattadivase pāpuṇāti, paṭhamassa pana
kappasatassa matthake pāpuṇāti. Ayameko antarāparinibbāyī. Aparo evaṃ
asakkonto dvinnaṃ kappasatānaṃ matthake pāpuṇāti, ayaṃ dutiyo. Aparo evampi
asakkonto catunnaṃ kappasatānaṃ matthake pāpuṇāti, ayaṃ tatiyo antarāparinibbāyī.
    Pañcamaṃ pana kappasataṃ atikkamitvā arahattaṃ patto upahaccaparinibbāyī
nāma hoti. Atappādīsupi eseva nayo. Yattha katthaci uppanno  pana sasaṅkhārena
sappayogena arahattaṃ patto sasaṅkhāraparinibbāyī nāma, asaṅkhārena appayogena
patto asaṅkhāraparinibbāyī nāma. Avihādīsupi nibbatto tattha yāvatāyukaṃ ṭhatvā
uparūpari nibbattitvā akaniṭṭhaṃ patto uddhaṃsoto akaniṭṭhagāmī nāma.
    Imasmiṃ pana ṭhāne aṭṭhacattāḷīsa anāgāmino kathetabbā. Avihesu hi
tayo antarāparinibbāyī, eko upahaccaparinibbāyī, eko uddhaṃsoto akaniṭṭhagāmīti
pañca honti, te asaṅkhāraparinibbāyino pañca, sasaṅkhāraparinibbāyino
pañcāti dasa honti, tathā atappādīsu. Akaniṭṭhesu pana uddhaṃsoto natthi,
Tasmā tattha cattāro sasaṅkhāraparinibbāyī, cattāro asaṅkhāraparinibbāyīti
aṭṭhāti evaṃ aṭṭhacattāḷīsa honti. Tesaṃ uddhaṃsoto akaniṭṭhagāmī sabbajeṭṭho
ceva hoti sabbakaniṭṭho ca. Kathaṃ? so hi soḷasakappasahassāyukattā āyunā
sabbesaṃ jeṭṭho, sabbapacchā arahattaṃ pāpuṇātīti sabbesaṃ kaniṭṭho.
Imasmiṃ sutte apubbaṃ acarimaṃ ekacittakkhaṇikā nānālakkhaṇā arahattamaggassa
pubbabhāgavipassanā bojjhaṅgā kathitā.



             The Pali Atthakatha in Roman Book 13 page 208-211. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4518              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4518              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=140              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=1932              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=1914              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=1914              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]