ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                          2. Bojjhaṅgasaṃyutta
                           1. Pabbatavagga
                        1. Himavantasuttavaṇṇanā
    [182] Bojjhaṅgasaṃyuttassa paṭhame nāgāti imepi mahāsamuddapiṭṭhe
ūmiantaravāsinova, na vimānaṭṭhakanāgā. Tesaṃ himavantaṃ nissāya kāyavaḍḍhanādi
sabbaṃ heṭṭhā vuttanayeneva veditabbaṃ. Bojjhaṅgeti ettha bodhiyā, bodhissa
vā aṅgāti bojjhaṅgā. Kiṃ vuttaṃ hoti:- yā hi ayaṃ dhammasāmaggī, yāya
lokiyalokuttaramaggakkhaṇe uppajjamānāya līnuddhaccapatiṭṭhānāyūhana-
kāmasukhattakilamathānuyogaucchedasassatābhinivesanādīnaṃ anekesaṃ upaddavānaṃ paṭipakkhabhūtāya
satidhammavicayavīriyapītipassaddhisamādhiupekkhāsaṅkhātāya dhammasāmaggiyā ariyasāvako
bujjhatīti katvā bodhīti vuccati, bujjhatīti kilesasantānaniddāya uṭṭhahati, cattāra
vā ariyasaccāni paṭivijjhati, nibbānameva vā sacchikarotīti vuttaṃ hoti. Yathāha "satta
bojjhaṅge bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambuddho"ti. 1- Tassā
dhammasāmaggisaṅkhātāya bodhiyā aṅgāti bojjhaṅgā jhānaṅgamaggaṅgādayo viya, yopesa
yathāvuttappakārāya etāya dhammasāmaggiyā bujjhatīti katvā ariyasāvako bodhīti
vuccati, tassa bodhissa aṅgātipi bojjhaṅgā senaṅgarathaṅgādayo viya. Tenāhu
aṭṭhakathācariyā "bujjhanakassa puggalassa aṅgāti vā bojjhaṅgā"ti. Bodhāya
saṃvattantīti bojjhaṅgā, bujjhantīti bojjhaṅgā, anubjjhantīti bojjhaṅgā,
paṭibujjhantīti bojjhaṅgā, sambujjhantīti bojjhaṅgā "iccādinā 2-
paṭisambhidānayenāpi bojjhaṅgattho veditabbo.
@Footnote: 1 dī.pā. 11/143/87, saṃ.mahā. 19/378/140    2 khu.paṭi. 31/17/327
    Satisambojjhaṅgantiādīsu pana pasattho sundaro ca bojjhaṅgoti
sambojjhaṅgo, satiyeva sambojjhaṅgo satisambojjhaṅgo, taṃ satisambojjhaṅganti evaṃ
sabbattha attho veditabbo. Bhāvetīti vaḍḍheti, attano cittasantāne punappunaṃ
janeti, abhinibbattetīti attho. Vivekanissitantiādīni kosalasaṃyutte
"sammādiṭṭhiṃ bhāveti vivekanissitan"ti ettha vuttanayeneva veditabbāni.
    Ayaṃ pana viseso:- tattha tadaṅgavivekanissitaṃ samucchedavivekanissitaṃ
nissaraṇavivekanissitanti vivekattayameva vuttaṃ, bojjhaṅgabhāvanaṃ patvā pana
pañcavidhavivekanissitampi eke vaṇṇayanti. Te hi na kevalaṃ balavavipassanāmaggaphalakkhaṇesu
eva bojjhaṅge uddharanti, vipassanāpādakakasiṇajjhānaānāpānāsubha-
brahmavihārajjhānesupi uddharanti, na ca paṭisiddhā aṭṭhakathācariyehi. Tasmā tesaṃ
matena etesaṃ jhānānaṃ pavattikkhaṇe kiccato eva vikkhambhanavivekanissitaṃ. Yathā ca
vipassanākkhaṇe "ajjhāsayato nissaraṇavivekanissitan"ti vuttaṃ, evaṃ
paṭipassaddhivivekanissitampi bhāvetīti vattuṃ vaṭṭati. Sesamettha heṭṭhā vuttanayameva.



             The Pali Atthakatha in Roman Book 13 page 204-205. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4428              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4428              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=128              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=1745              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=1752              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=1752              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]