ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                         3. Nāgasuttavaṇṇanā
    [151] Balaṃ gāhentīti balaṃ gaṇhanti, gahitabalā thirasarīrā honti.
Kusobbhe otarantītiādīsu ayamanupubbikathā:- nāginiyo kira utusamaye
@Footnote: 1. Ma. bādhanalaṅghanahāsanavasanādayo     2 Ma. palāsasampannaṃ, ṭīkā. sampannaṃ

--------------------------------------------------------------------------------------------- page200.

Patiṭṭhitagabbhā cintenti "sace mayaṃ idha vijāyissāma, evaṃ no dārakā ūmivegañca supaṇṇassa ca pakkhanditvā āgatassa vegaṃ sahituṃ na sakkhissantī"ti. Tā mahāsamudde nimujjitvā sambhajjamukhadvāraṃ patvā pañca mahānadiyo pavisitvā himavantaṃ gacchanti. Tattha supaṇṇehi apakkhandanīyāsu suvaṇṇarajatamaṇiguhāsu vasamānā 1- vijāyitvā nāgapotake gopphakādippamāṇesu udakesu otāretvā udakataraṇaṃ sikkhāpenti. Atha yadā anukkamena te nāgā gaṅgādīnaṃ nadīnaṃ orimatīrato paratīraṃ, paratīrato orimatīranti taraṇapaṭitaraṇaṃ kātuṃ sakkonti, tadā "idāni no dārakā ūmivegaṃ ca garuḷavegaṃ ca sahituṃ sakkhissantī"ti ñatvā attano ānubhāvena mahāmeghaṃ samuṭṭhāpetvā sakalahimavantaṃ 2- ekodakaṃ viya kurumānā devaṃ vassāpetvā suvaṇṇarajatādimayā nāvā māpetvā upari suvaṇṇatārakavicittaṃ samosaritagandhapupphadāmaṃ celavitānaṃ bandhitvā surabhicandanagandhapupphādīni ādāya tāhi nāvāhi pañca mahānadiyo ogāhitvā anukkamena mahāsamuddaṃ pāpuṇanti. Tattha ca vasantā dasabyāmasatabyāmasahassabyāmasatasahassabyāmapamāṇataṃ āpajjantā mahantattaṃ vepullattaṃ āpajjanti nāma. Evameva khoti ettha himavantapabbato viya catupārisuddhasīlaṃ daṭṭhabbaṃ, nāgapotakā viya yogāvacarā, kusobbhādayo viya ariyamaggo, mahāsamuddo viya nibbānaṃ. Yathā nāgapotakā himavante patiṭṭhāya kusobbhādīhi mahāsamuddaṃ patvā kāyamahantattaṃ āpajjanti, evaṃ yogino sīlaṃ nissāya sīle patiṭṭhāya ariyamaggena nibbānaṃ patvā arahattamaggeneva āgatesu chasu abhiññādhammesu guṇasarīramahantattaṃ pāpuṇantīti. @Footnote: 1 Ma. pavisamānā 2 Ma. himagabbhaṃ


             The Pali Atthakatha in Roman Book 13 page 199-200. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4346&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4346&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=86              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=969              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=1037              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=1037              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]