ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                         3. Nāgasuttavaṇṇanā
    [151] Balaṃ gāhentīti balaṃ gaṇhanti, gahitabalā thirasarīrā honti.
Kusobbhe otarantītiādīsu ayamanupubbikathā:- nāginiyo kira utusamaye
@Footnote: 1. Ma. bādhanalaṅghanahāsanavasanādayo     2 Ma. palāsasampannaṃ, ṭīkā. sampannaṃ
Patiṭṭhitagabbhā cintenti "sace mayaṃ idha vijāyissāma, evaṃ no dārakā
ūmivegañca supaṇṇassa ca pakkhanditvā āgatassa vegaṃ sahituṃ na sakkhissantī"ti.
Tā mahāsamudde nimujjitvā sambhajjamukhadvāraṃ patvā pañca mahānadiyo pavisitvā
himavantaṃ gacchanti. Tattha supaṇṇehi apakkhandanīyāsu suvaṇṇarajatamaṇiguhāsu
vasamānā 1- vijāyitvā nāgapotake gopphakādippamāṇesu udakesu otāretvā
udakataraṇaṃ sikkhāpenti.
    Atha yadā anukkamena te nāgā gaṅgādīnaṃ nadīnaṃ orimatīrato paratīraṃ,
paratīrato orimatīranti taraṇapaṭitaraṇaṃ kātuṃ sakkonti, tadā "idāni no dārakā
ūmivegaṃ ca garuḷavegaṃ ca sahituṃ sakkhissantī"ti ñatvā attano ānubhāvena
mahāmeghaṃ samuṭṭhāpetvā sakalahimavantaṃ 2- ekodakaṃ viya kurumānā devaṃ vassāpetvā
suvaṇṇarajatādimayā nāvā māpetvā upari suvaṇṇatārakavicittaṃ samosaritagandhapupphadāmaṃ
celavitānaṃ bandhitvā surabhicandanagandhapupphādīni ādāya tāhi nāvāhi
pañca mahānadiyo ogāhitvā anukkamena mahāsamuddaṃ pāpuṇanti. Tattha ca
vasantā dasabyāmasatabyāmasahassabyāmasatasahassabyāmapamāṇataṃ āpajjantā
mahantattaṃ vepullattaṃ āpajjanti nāma.
    Evameva khoti ettha himavantapabbato viya catupārisuddhasīlaṃ daṭṭhabbaṃ,
nāgapotakā viya yogāvacarā, kusobbhādayo viya ariyamaggo, mahāsamuddo viya
nibbānaṃ. Yathā nāgapotakā himavante patiṭṭhāya kusobbhādīhi mahāsamuddaṃ patvā
kāyamahantattaṃ āpajjanti, evaṃ yogino sīlaṃ nissāya sīle patiṭṭhāya
ariyamaggena nibbānaṃ patvā arahattamaggeneva āgatesu chasu abhiññādhammesu
guṇasarīramahantattaṃ pāpuṇantīti.
@Footnote: 1 Ma. pavisamānā     2 Ma. himagabbhaṃ



             The Pali Atthakatha in Roman Book 13 page 199-200. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4346              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4346              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=86              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=969              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=1037              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=1037              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]