ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                         8. Vibhaṅgasuttavaṇṇanā
    [8] Aṭṭhame katamā ca bhikkhave sammādiṭṭhīti ekena pariyāyena
aṭṭhaṅgikamaggaṃ vibhajitvā puna aparena pariyāyena vibhajitukāmo idaṃ desanaṃ
ārabhi. Tattha dukkhe ñāṇanti savanasammasanapaṭivedhapaccavekkhaṇavasena catūhākārehi
uppannaṃ ñāṇaṃ. Samudayepi eseva nayo. Sesesu pana dvīsu sammasanassa
abhāvā tividhameva vaṭṭati. Evametaṃ  "dukkhe ñāṇan"tiādinā catusaccakammaṭṭhānaṃ
dassitaṃ.
    Tattha purimāni dve saccāni vaṭṭaṃ, pacchimāni vivaṭṭaṃ.  tesu bhikkhuno
vaṭṭe kammaṭṭhānābhiniveso hoti, vivaṭṭe natthi abhiniveso. Purimāni hi dve
saccāni "pañcakkhandhā dukkhaṃ, taṇhāsamudayo"ti evaṃ saṅkhepena ca,  "katame

--------------------------------------------------------------------------------------------- page187.

Pañcakkhandhā rūpakkhandho"tiādinā nayena vitthārena ca ācariyasantike uggaṇhitvā vācāya punappunaṃ parivattento yogāvacaro kammaṃ karoti. Itaresu pana dvīsu saccesu "nirodhasaccaṃ iṭṭhaṃ kantaṃ manāpaṃ, maggasaccaṃ iṭṭhaṃ kantaṃ manāpan"ti evaṃ savaneneva kammaṃ karoti. So evaṃ karonto cattāri saccāni ekapaṭivedhena paṭivijjhati, ekābhisamayena abhisameti. Dukkhaṃ pariññāpaṭivedhena paṭivijjhati, samudayaṃ pahānapaṭivedhena, nirodhaṃ sacchikiriyapaṭivedhena, maggaṃ bhāvanāpaṭivedhena paṭivijjhati. Dukkhaṃ pariññābhisamayena .pe. Maggaṃ bhāvanābhisamayena abhisameti. Evamassa pubbabhāge dvīsu saccesu uggahaparipucchāsavanadhāraṇasammasanapaṭivedho hoti, dvīsu savanapaṭivedhoyeva. Aparabhāge tīsu kiccato paṭivedho hoti, nirodhe ārammaṇapaṭivedho. Paccavekkhaṇā pana pattasaccassa hoti. Imassa bhikkhuno pubbe pariggahato 1- "dukkhaṃ parijānāmi, samudayaṃ pajahāmi, nirodhaṃ sacchikaromi, maggaṃ bhāvemī"ti ābhogasamannāhāramanasikārapaccavekkhaṇā natthi, pariggahato paṭṭhāya hoti. Aparabhāge pana dukkhaṃ pariññātameva .pe. Maggo bhāvitova hoti. Tattha dve saccāni duddasattā gambhīrāni, dve gambhīrattā duddasāni. Dukkhasaccaṃ hi uppattito pākaṭaṃ, khāṇukaṇṭakappahārādīsu "aho dukkhan"ti vattabbatampi āpajjati. Samudayampi khāditukāmatābhuñjitukāmatādivasena uppattito pākaṭaṃ. Lakkhaṇapaṭivedhato pana ubhayampi gambhīraṃ. Iti tāni duddasattā gambhīrāni. Itaresaṃ dvinnaṃ dassanatthāya payogo bhavaggahaṇatthaṃ hatthappasāraṇaṃ viya avīciphusanatthaṃ pādappasāraṇaṃ viya sattadhā bhinnassa vālassa koṭiyā koṭi paṭipādanaṃ viya ca hoti. Iti tāni gambhīrattā duddasāni evaṃ duddasattā gambhīresu gambhīrattā @Footnote: 1 Sī.,ka. paccavekkhaṇena pana catusaccassa paṭivedho hoti, no pubbe pariggaho

--------------------------------------------------------------------------------------------- page188.

Ca duddasesu catūsu saccesu uggahādivasena idaṃ "dukkhe ñāṇan"tiādi vuttaṃ. Paṭivedhalakkhaṇe pana ekameva taṃ ñāṇaṃ hoti. Nekkhammasaṅkappādīsu kāmapaccanīkaṭṭhena kāmato nissaṭabhāvena vā, kāmaṃ sammasantassa uppannoti vā, kāmapadaghātaṃ kāmavūpasamaṃ karonto uppannoti vā, kāmavittante uppannoti vā, nekkhammasaṅkapPo. Sesadvayepi eseva nayo. Sabbepi ca te nekkhammasaṅkappādayo kāmabyāpādavihiṃsāviramaṇasaññāṇaṃ 1- nānattā pubbabhāge nānā, maggakkhaṇe pana imesu tīsu ṭhānesu uppannassa akusalasaṅkappassa padapacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamāno ekova kusalasaṅkappo uppajjati. Ayaṃ sammāsaṅkappo nāma. Musāvādā veramaṇīādayopi musāvādādīhi viramaṇasaññāṇaṃ 2- nānattā pubbabhāge nānā, maggakkhaṇe pana imesu catūsu ṭhānesu uppannāya akusaladussīlyacetanāya padapacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamānā ekāva kusalaveramaṇī 3- uppajjati. Ayaṃ sammāvācā nāma. Pāṇātipātā veramaṇīādayopi pāṇātipātādīhi viramaṇasaññānaṃ nānattā pubbabhāge nānā, maggakkhaṇe pana imesu tīsu ṭhānesu uppannāya akusaladussīlyacetanāya akiriyato padapacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamānā ekāva kusalaveramaṇī uppajjati. Ayaṃ sammākammanto nāma. Micchāājīvanti khādanīyabhojanīyādīnaṃ atthāya pavattitaṃ kāyavacīduccaritaṃ. Pahāyāti vajjetvā. Sammāājīvenāti buddhapasatthena ājīvena. Jīvikaṃ kappetīti jīvitappavuttiṃ pavatteti. Sammāājīvopi kuhanādīhi viramaṇasaññānaṃ nānattā pubbabhāge nānā, maggakkhaṇe pana imesuyeva sattasu ṭhānesu uppannāya @Footnote: 1 Ma.....viramaṇapaññānaṃ 2 Ma. viramaṇapaññānaṃ 3 Sī. akusalaveramaṇī

--------------------------------------------------------------------------------------------- page189.

Micchājīvadussīlyacetanāya padapacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamānā ekāva kusalaveramaṇī uppajjati. Ayaṃ sammāājīvo nāma. Anuppannānanti ekasmiṃ bhave tathārūpe vā ārammaṇe attano na uppannānaṃ, parassa pana uppajjamāne disvā "aho vata me evarūpā pāpakā dhammā na uppajjeyyun"ti evaṃ anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya. Chandanti tesaṃ akusalānaṃ anuppādakapaṭipattisādhakaṃ vīriyachandaṃ janeti. Vāyamatīti vāyāmaṃ karoti. Vīriyaṃ ārabhatīti vīriyaṃ pavatteti. Cittaṃ paggaṇhātīti vīriyena cittaṃ paggaṇhitaṃ karoti. Padahatīti "kāmaṃ taco ca nahāru ca aṭṭhi ca avasussatū"ti 1- padhānaṃ pavatteti. Uppannānanti samudācāravasena attano uppannapubbānaṃ. Idāni tādise na uppādessāmīti tesaṃ pahānāya chandaṃ janeti. Anuppannānaṃ kusalānanti appaṭiladdhānaṃ paṭhamajjhānādīnaṃ. Uppannānanti tesaṃyeva paṭiladdhānaṃ. Ṭhitiyāti punappunaṃ uppattipabandhavasena ṭhitatthaṃ. Asammosāyāti avināsatthaṃ. Bhiyyobhāvāyāti uparibhāvāya. Vepullāyāti vipullabhāvāya. Pāripūriyāta bhāvanāya paripūraṇatthaṃ. Ayampi sammāvāyāmo anuppannānaṃ akusalānaṃ anuppādanādicittanānattā pubbabhāge nānā, maggakkhaṇe pana imesuyeva catūsu ṭhānesu kiccasādhanavasena maggaṅgaṃ pūrayamānaṃ ekameva kusalavīriyaṃ uppajjati. Ayaṃ sammāvāyāmo nāma. Sammāsatipi kāyādipariggāhakacittānaṃ nānattā pubbabhāge nānā, maggakkhaṇe pana imesu catūsu ṭhānesu kiccasādhanavasena maggaṅgaṃ pūrayamānā ekā sati uppajjati. Ayaṃ sammāsati nāma. Jhānādīsu 2- pubbabhāge samāpattivasena nānā, maggakkhaṇe nānāmaggavasena. Ekassa hi paṭhamamaggo paṭhamajjhāniko hoti, dutiyamaggādayopi @Footnote: 1 Ma.Ma. 13/184/159 2 cha.Ma. jhānādīni pubbabhāgepi maggakkhaṇepi nānā

--------------------------------------------------------------------------------------------- page190.

Paṭhamajjhānikā vā dutiyādīsu aññatarajjhānikā vā. Ekassa paṭhamamaggo dutiyādīnaṃ aññatarajjhāniko hoti, dutiyādayopi dutiyādīnaṃ aññatarajjhānikā vā paṭhamajjhānikā vā. Evaṃ cattāropi maggā jhānavasena sadisā vā asadisā vā ekaccasadisā vā honti. Ayaṃ panassa viseso pādakajjhānaniyamena hoti. Pādakajjhānaniyamena hi paṭhamajjhānalābhino paṭhamajjhānā vuṭṭhāya vipassantassa uppannamaggo paṭhamajjhāniko hoti, maggaṅgabojjhaṅgāni 1- panettha paripuṇṇāneva honti. Dutiyajjhānato vuṭṭhāya vipassantassa uppanno dutiyajjhāniko hoti, maggaṅgāni panettha satta honti. Tatiyajjhānato vuṭṭhāya vipassantassa uppanno tatiyajjhāniko hoti, maggaṅgāni panettha satta, bojjhaṅgāni cha honti. Esa nayo catutthajjhānato paṭṭhāya yāva nevasaññānāsaññāyatanā. Āruppe catukkapañcakajjhānaṃ uppajjati, taṃ ca lokuttaraṃ, no lokiyanti vuttaṃ, ettha 2- kathanti? etthāpi paṭhamajjhānādīsu yato vuṭṭhāya sotāpattimaggaṃ paṭilabhitvā arūpasamāpattiṃ bhāvetvā so āruppe uppanno, taṃjhānikāvassa tattha tayo maggā uppajjanti. Evaṃ pādakajjhānameva niyameti. Keci pana therā "vipassanāya ārammaṇabhūtā khandhā niyamentī"ti vadanti. Keci "puggalajjhāsayo niyametī"ti vadanti. Keci "vuṭṭhānagāminīvipassanā niyametī"ti vadanti. Tesaṃ vādavinicchayo visuddhimagge vuṭṭhānagāminīvipassanādhikāre vuttanayeneva veditabbo. Ayaṃ vuccati bhikkhave sammāsamādhīti ayaṃ pubbabhāge lokiyo, aparabhāge lokuttaro sammāsamādhīti vuccati.


             The Pali Atthakatha in Roman Book 13 page 186-190. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4057&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4057&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=8              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=79              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=76              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=76              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]