ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                         8. Vibhaṅgasuttavaṇṇanā
    [8] Aṭṭhame katamā ca bhikkhave sammādiṭṭhīti ekena pariyāyena
aṭṭhaṅgikamaggaṃ vibhajitvā puna aparena pariyāyena vibhajitukāmo idaṃ desanaṃ
ārabhi. Tattha dukkhe ñāṇanti savanasammasanapaṭivedhapaccavekkhaṇavasena catūhākārehi
uppannaṃ ñāṇaṃ. Samudayepi eseva nayo. Sesesu pana dvīsu sammasanassa
abhāvā tividhameva vaṭṭati. Evametaṃ  "dukkhe ñāṇan"tiādinā catusaccakammaṭṭhānaṃ
dassitaṃ.
    Tattha purimāni dve saccāni vaṭṭaṃ, pacchimāni vivaṭṭaṃ.  tesu bhikkhuno
vaṭṭe kammaṭṭhānābhiniveso hoti, vivaṭṭe natthi abhiniveso. Purimāni hi dve
saccāni "pañcakkhandhā dukkhaṃ, taṇhāsamudayo"ti evaṃ saṅkhepena ca,  "katame
Pañcakkhandhā rūpakkhandho"tiādinā nayena vitthārena ca ācariyasantike
uggaṇhitvā vācāya punappunaṃ parivattento yogāvacaro kammaṃ karoti. Itaresu
pana dvīsu saccesu "nirodhasaccaṃ iṭṭhaṃ kantaṃ manāpaṃ, maggasaccaṃ iṭṭhaṃ kantaṃ
manāpan"ti evaṃ savaneneva kammaṃ karoti. So evaṃ karonto cattāri saccāni
ekapaṭivedhena paṭivijjhati, ekābhisamayena abhisameti. Dukkhaṃ pariññāpaṭivedhena
paṭivijjhati, samudayaṃ pahānapaṭivedhena, nirodhaṃ sacchikiriyapaṭivedhena, maggaṃ
bhāvanāpaṭivedhena paṭivijjhati. Dukkhaṃ pariññābhisamayena .pe. Maggaṃ bhāvanābhisamayena
abhisameti.
    Evamassa pubbabhāge dvīsu saccesu uggahaparipucchāsavanadhāraṇasammasanapaṭivedho
hoti, dvīsu savanapaṭivedhoyeva. Aparabhāge tīsu kiccato paṭivedho hoti,
nirodhe ārammaṇapaṭivedho. Paccavekkhaṇā pana pattasaccassa hoti. Imassa bhikkhuno
pubbe pariggahato 1- "dukkhaṃ parijānāmi, samudayaṃ pajahāmi, nirodhaṃ sacchikaromi,
maggaṃ bhāvemī"ti ābhogasamannāhāramanasikārapaccavekkhaṇā natthi, pariggahato paṭṭhāya
hoti. Aparabhāge pana dukkhaṃ pariññātameva .pe. Maggo bhāvitova hoti.
    Tattha dve saccāni duddasattā gambhīrāni, dve gambhīrattā duddasāni.
Dukkhasaccaṃ hi uppattito pākaṭaṃ, khāṇukaṇṭakappahārādīsu "aho dukkhan"ti
vattabbatampi āpajjati. Samudayampi khāditukāmatābhuñjitukāmatādivasena uppattito
pākaṭaṃ. Lakkhaṇapaṭivedhato pana ubhayampi gambhīraṃ. Iti tāni duddasattā gambhīrāni.
Itaresaṃ dvinnaṃ dassanatthāya payogo bhavaggahaṇatthaṃ hatthappasāraṇaṃ viya avīciphusanatthaṃ
pādappasāraṇaṃ viya sattadhā bhinnassa vālassa koṭiyā koṭi paṭipādanaṃ viya ca
hoti. Iti tāni gambhīrattā duddasāni evaṃ duddasattā gambhīresu gambhīrattā
@Footnote: 1 Sī.,ka. paccavekkhaṇena pana catusaccassa paṭivedho hoti, no pubbe pariggaho
Ca duddasesu catūsu saccesu uggahādivasena idaṃ "dukkhe ñāṇan"tiādi vuttaṃ.
Paṭivedhalakkhaṇe pana ekameva taṃ ñāṇaṃ hoti.
    Nekkhammasaṅkappādīsu kāmapaccanīkaṭṭhena kāmato nissaṭabhāvena vā, kāmaṃ
sammasantassa uppannoti vā, kāmapadaghātaṃ kāmavūpasamaṃ karonto uppannoti
vā, kāmavittante uppannoti vā, nekkhammasaṅkapPo. Sesadvayepi eseva nayo.
Sabbepi ca te nekkhammasaṅkappādayo kāmabyāpādavihiṃsāviramaṇasaññāṇaṃ 1- nānattā
pubbabhāge nānā, maggakkhaṇe pana imesu tīsu ṭhānesu uppannassa akusalasaṅkappassa
padapacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamāno ekova kusalasaṅkappo
uppajjati. Ayaṃ sammāsaṅkappo nāma.
    Musāvādā veramaṇīādayopi musāvādādīhi viramaṇasaññāṇaṃ 2-  nānattā
pubbabhāge nānā, maggakkhaṇe pana imesu catūsu ṭhānesu uppannāya
akusaladussīlyacetanāya padapacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamānā
ekāva kusalaveramaṇī 3- uppajjati. Ayaṃ sammāvācā nāma.
    Pāṇātipātā veramaṇīādayopi pāṇātipātādīhi viramaṇasaññānaṃ nānattā
pubbabhāge nānā, maggakkhaṇe pana imesu tīsu ṭhānesu uppannāya
akusaladussīlyacetanāya akiriyato padapacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamānā
ekāva kusalaveramaṇī uppajjati. Ayaṃ sammākammanto nāma.
    Micchāājīvanti khādanīyabhojanīyādīnaṃ atthāya pavattitaṃ kāyavacīduccaritaṃ.
Pahāyāti vajjetvā. Sammāājīvenāti buddhapasatthena ājīvena. Jīvikaṃ kappetīti
jīvitappavuttiṃ pavatteti. Sammāājīvopi kuhanādīhi viramaṇasaññānaṃ nānattā
pubbabhāge nānā, maggakkhaṇe pana imesuyeva sattasu ṭhānesu uppannāya
@Footnote: 1 Ma.....viramaṇapaññānaṃ    2 Ma. viramaṇapaññānaṃ    3 Sī. akusalaveramaṇī
Micchājīvadussīlyacetanāya padapacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamānā
ekāva kusalaveramaṇī uppajjati. Ayaṃ sammāājīvo nāma.
    Anuppannānanti ekasmiṃ bhave tathārūpe vā ārammaṇe attano na
uppannānaṃ, parassa pana uppajjamāne disvā "aho vata me evarūpā pāpakā
dhammā na uppajjeyyun"ti evaṃ anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ
anuppādāya. Chandanti tesaṃ akusalānaṃ anuppādakapaṭipattisādhakaṃ vīriyachandaṃ janeti.
Vāyamatīti vāyāmaṃ karoti. Vīriyaṃ ārabhatīti vīriyaṃ pavatteti. Cittaṃ paggaṇhātīti
vīriyena cittaṃ paggaṇhitaṃ karoti. Padahatīti "kāmaṃ taco ca nahāru ca aṭṭhi ca
avasussatū"ti 1- padhānaṃ pavatteti. Uppannānanti samudācāravasena attano
uppannapubbānaṃ. Idāni tādise na uppādessāmīti tesaṃ pahānāya chandaṃ janeti.
    Anuppannānaṃ kusalānanti appaṭiladdhānaṃ paṭhamajjhānādīnaṃ. Uppannānanti tesaṃyeva
paṭiladdhānaṃ. Ṭhitiyāti punappunaṃ uppattipabandhavasena ṭhitatthaṃ. Asammosāyāti
avināsatthaṃ. Bhiyyobhāvāyāti uparibhāvāya. Vepullāyāti vipullabhāvāya. Pāripūriyāta
bhāvanāya paripūraṇatthaṃ. Ayampi sammāvāyāmo anuppannānaṃ akusalānaṃ
anuppādanādicittanānattā pubbabhāge nānā, maggakkhaṇe pana imesuyeva catūsu ṭhānesu
kiccasādhanavasena maggaṅgaṃ pūrayamānaṃ ekameva kusalavīriyaṃ uppajjati. Ayaṃ sammāvāyāmo
nāma.
    Sammāsatipi kāyādipariggāhakacittānaṃ nānattā pubbabhāge nānā, maggakkhaṇe
pana imesu catūsu ṭhānesu kiccasādhanavasena maggaṅgaṃ pūrayamānā ekā
sati uppajjati. Ayaṃ sammāsati nāma.
    Jhānādīsu 2- pubbabhāge samāpattivasena nānā, maggakkhaṇe nānāmaggavasena.
Ekassa hi paṭhamamaggo paṭhamajjhāniko hoti, dutiyamaggādayopi
@Footnote: 1 Ma.Ma. 13/184/159   2 cha.Ma. jhānādīni pubbabhāgepi maggakkhaṇepi nānā
Paṭhamajjhānikā vā dutiyādīsu aññatarajjhānikā vā. Ekassa paṭhamamaggo dutiyādīnaṃ
aññatarajjhāniko hoti, dutiyādayopi dutiyādīnaṃ aññatarajjhānikā vā paṭhamajjhānikā
vā. Evaṃ cattāropi maggā jhānavasena sadisā vā asadisā vā
ekaccasadisā vā honti.
    Ayaṃ panassa viseso pādakajjhānaniyamena hoti. Pādakajjhānaniyamena hi
paṭhamajjhānalābhino paṭhamajjhānā vuṭṭhāya vipassantassa uppannamaggo paṭhamajjhāniko
hoti, maggaṅgabojjhaṅgāni 1- panettha paripuṇṇāneva honti. Dutiyajjhānato
vuṭṭhāya vipassantassa uppanno dutiyajjhāniko hoti, maggaṅgāni panettha satta
honti. Tatiyajjhānato vuṭṭhāya vipassantassa uppanno tatiyajjhāniko hoti,
maggaṅgāni panettha satta, bojjhaṅgāni cha honti. Esa nayo catutthajjhānato
paṭṭhāya yāva nevasaññānāsaññāyatanā.
    Āruppe catukkapañcakajjhānaṃ uppajjati, taṃ ca lokuttaraṃ, no lokiyanti
vuttaṃ, ettha 2- kathanti? etthāpi paṭhamajjhānādīsu yato vuṭṭhāya sotāpattimaggaṃ
paṭilabhitvā arūpasamāpattiṃ bhāvetvā so āruppe uppanno, taṃjhānikāvassa
tattha tayo maggā uppajjanti. Evaṃ pādakajjhānameva niyameti. Keci pana therā
"vipassanāya ārammaṇabhūtā khandhā niyamentī"ti vadanti. Keci "puggalajjhāsayo
niyametī"ti vadanti. Keci "vuṭṭhānagāminīvipassanā niyametī"ti vadanti. Tesaṃ
vādavinicchayo visuddhimagge vuṭṭhānagāminīvipassanādhikāre vuttanayeneva veditabbo.
Ayaṃ vuccati bhikkhave sammāsamādhīti ayaṃ pubbabhāge lokiyo, aparabhāge lokuttaro
sammāsamādhīti vuccati.



             The Pali Atthakatha in Roman Book 13 page 186-190. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4057              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4057              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=8              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=79              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=76              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=76              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]