ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                    4. Jāṇussoṇibrāhmaṇasuttavaṇṇanā
    [4] Catutthe sabbasetena vaḷavābhirathenāti sakalasetena catūhi vaḷavāhi
yuttarathena. So kira sabbo sacakkapañjarakubbaro 2- rajataparikkhitto hoti. Ratho
ca nāmesa duvidho hoti yodharatho alaṅkārarathoti. Tattha yodharatho caturassasaṇṭhāno
hoti nātimahā dvinnaṃ tiṇṇaṃ vā janānaṃ gahaṇasamattho, alaṅkāraratho
mahā hoti dīghato dīgho ca puthulato puthulo 3- , tattha chattagāhako vālavījanīgāhako
tālapaṇṇagāhakoti 4- evaṃ aṭṭha vā dasa vā sukheneva ṭhātuṃ vā nisīdituṃ vā
nipajjituṃ vā sakkonti, ayampi alaṅkārarathoyeva.
    Setā sudaṃ assāti setā 5- vaḷavā pakatiyā setavaṇṇāva. Setālaṅkārāti
pasādhanaṃ tesaṃ rajatamayaṃ ahosi. Seto rathoti rathopi vuttanayeneva rajataparikkhittattā
tattha tattha dantakammakhacitattā ca setova. Setaparivāroti yathā aññe rathā
sīhacammaparivārāpi honti, byagghacammaparivārāpi paṇḍukambalaparivārāpi honti,
@Footnote: 1 cha.Ma. veditabboti                 2 Ma. sakaṭapañjarakubbaro
@3 ka. mūlato athūlo    4 cha.Ma. tālavaṇṭaggāhakoti   5 cha.Ma. tā

--------------------------------------------------------------------------------------------- page182.

Na evaṃ esa. Esa pana ghanadukkūlena parivārito ahosi. Setā rasmiyoti rasmiyo rajatapanāḷisuparikkhittā. Setā patodalaṭṭhīti patodalaṭṭhipi rajataparikkhittā. Setaṃ chattanti rathamajjhe ussāpitaṃ chattampi setaṃ ahosi. Setaṃ uṇhīsanti aṭṭhaṅgulavitthāro rajatamayo uṇhīsapatto seto. Setāni vatthānīti vatthānipi setāni pheṇapuñjavaṇṇāni. Tesu nivāsanaṃ pañcasatagghanikaṃ, uttarāsaṅgo sahassagghaniko. Setā upāhanāti upāhanā nāma maggārūḷhassa vā honti aṭaviṃ vā pavisantassa. Ayaṃ pana rathaṃ abhirūḷho, tenassa tadanucchaviko rajatapaṭisevito pādālaṅkāro nāma esa evaṃ vuttoti veditabbo. Setāya sudaṃ vālabījaniyāti phalikamayadaṇḍāya setacamaravālabījaniyā. Na kevalañca ettakameva tassa setaṃ ahosi, so pana brāhmaṇo setavilepanaṃ vilimpi, setamālaṃ pilandhi, dasasu aṅgulīsu aṅgulimuddikā kaṇṇesu kuṇḍalānīti evamādi alaṅkāropissa rajatamayo ahosi. Parivārabrāhmaṇāpissa dasasahassamattā tatheva setavatthavilepanamālālaṅkārā ahesuṃ. Yaṃ panetaṃ sāvatthiyā niyyāyantanti vuttaṃ, tatrāyaṃ niyyāyanavibhāvanā:- so kira channaṃ channaṃ māsānaṃ ekavāraṃ nagaraṃ padakkhiṇaṃ karoti, "ito ettakehi divasehi nagaraṃ padakkhiṇaṃ karissatī"ti puretarameva ghosanā kayirati. Taṃ sutvā ye nagarato na pakkantā, te na pakkamanti. 1- Tepi "puññavato sirisampattiṃ passissāmā"ti āgacchanti. Yaṃ divasaṃ brāhmaṇo nagaraṃ anuvicarati, tadā pātova nagaravīthiyo sammajjitvā vālikaṃ okiritvā lājapañcamehi pupphehi vippakiritvā puṇṇaghaṭe ṭhapetvā kadaliyo ca dhaje ca ussāpetvā sakalanagaraṃ dhūpitavāsitaṃ karonti. @Footnote: 1 Ma. te upasaṅkamanti

--------------------------------------------------------------------------------------------- page183.

Brāhmaṇo pātova sīsaṃ nahāyitvā purebhattaṃ bhuñjitvā vuttanayeneva setavatthādīhi attānaṃ alaṅkaritvā pāsādā oruyha rathaṃ abhiruhati. Atha naṃ te brāhmaṇā sabbe setavatthavilepanamālālaṅkārā setachattāni gahetvā parivārenti. Tato mahājanassa sannipātatthaṃ paṭhamaṃyeva taruṇadārakānaṃ phalāphalāni 1- vikiranti, tadanantaraṃ māsakarūpādīni, 2- tadanantaraṃ kahāpaṇe vikiranti. Mahājano sannipatati, ukkuṭṭhiyo ceva celukkhepā ca vattanti. Atha brāhmaṇo maṅgalikasovatthikādīsu maṅgalāni ceva suvatthiyo ca karontesu mahāsampattiyā nagaraṃ anuvicarati. Puññavantā manussā ekabhūmikādipāsāde āruyha sukapattasadisāni vātapānakavātāni vivaritvā olokenti. Brāhmaṇopi attano yasasirisampattiyā nagaraṃ ajjhottharanto viya dakkhiṇadvārābhimukho hoti. Taṃ sandhāyetaṃ vuttaṃ. Tamenaṃ jano disvāti mahājano taṃ rathaṃ disvā. Brahmanti seṭṭhādhivacanaṃ. 3- Brahmaṃ vata bho yānanti seṭṭhayānasadisaṃ vata bho yānanti ayamettha attho. Imasseva kho etanti ānanda manussā nāma 4- vaṇṇabhāṇakānaṃ dhanaṃ datvā attano dārikānaṃ 4- vaṇṇagītaṃ gāyāpenti "abhirūpo hoti dassanīyo mahaddhano mahābhogo"ti, na ca tena vaṇṇabhaṇanamattena abhirūpā vā honti mahaddhanā vā, evameva mahājano brāhmaṇassa rathaṃ disvā "brahmaṃ vata bho yānan"ti kiñcāpi evaṃ vaṇṇaṃ bhaṇati, na panetaṃ yānaṃ vaṇṇabhaṇanamatteneva brahmayānaṃ nāma hoti. Lāmakaṃ hi etaṃ chavaṃ. Paramatthena pana imasseva kho etaṃ ānanda ariyassa aṭṭhaṅgikassa maggassa adhivacanaṃ. Ayaṃ hi sabbadosavigamena seṭṭho, iminā ca ariyā nibbānaṃ yantīti brahmayānaṃ itipi, dhammabhūtattā yānattā @Footnote: 1 Ma. mālāmūlaphalāni 2 Sī. māsakarūpiyādīni 3 cha.Ma. seṭṭhādhivacanametaṃ @4-4 Sī. vaṇṇabhaṇanaṭṭhānaṃ patvā attano dāyakānaṃ

--------------------------------------------------------------------------------------------- page184.

Ca dhammayānaṃ itipi, anuttarattā kilesasaṅgāmassa ca vijitattā anuttaro saṅgāmavijayo itipi vattuṃ vaṭṭati. Idānissa niddosabhāvaṃ ceva saṅgāmavijayabhāvaṃ ca dassento rāgavinayapariyosānātiādimāha. Tattha rāgaṃ vinayamānā pariyosāpeti pariyosānaṃ gacchati nippajjatīti rāgavinayapariyosānā. Esa nayo sabbattha. Yassa saddhā ca paññā cāti yassa ariyamaggayānassa 1- saddhānusārivasena saddhā, dhammānusārivasena paññāti ime dve dhammā sadā dhuraṃ yuttā, tatramajjhattatāyuge yuttāti attho. Hiri īsāti attanā saddhiṃ anuyuttena 2- bahiddhāsamuṭṭhānena ottappena saddhiṃ ajjhattasamuṭṭhānā hirī yassa maggarathassa īsā. Mano yottanti vipassanācittaṃ maggacittaṃ ca yottaṃ. Yathā hi rathassa vākādimayaṃ yottaṃ goṇe ekābaddhe karoti ekasaṅgahite, evaṃ maggarathassa lokiyavipassanācittaṃ atirekapaññāsa, lokuttaravipassanācittaṃ atirekasaṭṭhi kusaladhamme ekābaddhe ekasaṅgahe karoti. Tena vuttaṃ "mano yottan"ti. Sati ārakkhasārathīti maggasampayuttā sati ārakkhasārathi. Yathā hi rathassa ārakkho sārathi nāma yoggiyo. Dhuraṃ vāheti yojeti akkhaṃ abbhañjati rathaṃ peseti rathayuttake nibbisevane karoti, evaṃ maggarathassa sati. Ayaṃ hi ārakkhapaccuppaṭṭhānā ceva kusalākusalānañca dhammānaṃ gatiyo samanvesatīti vuttā. Rathoti ariyaaṭṭhaṅgikamaggaratho. Sīlaparikkhāroti catupārisuddhasīlālaṅkāro. Jhānakkhoti vipassanāsampayuttānaṃ pañcannaṃ jhānaṅgānaṃ vasena jhānamayaakkho. Cakkavīriyoti vīriyacakko, kāyikacetasikasaṅkhātāni dve vīriyāni assa cakkānīti attho. Upekkhā dhurasamādhīti dhurassa samādhi, dhurasamādhi 3- uṇṇatoṇṇatākārassa @Footnote: 1 Ma. ariyamaggaññāṇassa 2 cha.Ma. adhiviṭṭhena 3 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page185.

Abhāvena dvinnampi yugapadesānaṃ samatāti attho. Ayaṃ hi tatramajjhattupekkhā cittuppādassa līnuddhaccabhāvaṃ haritvā payogamajjhatte cittaṃ ṭhapeti, tasmā imassa maggarathassa "dhurasamādhī"ti vuttā. Anicchā parivāraṇanti bāhirakarathassa sīhacammādīni viya imassāpi ariyamaggarathassa alobhasaṅkhātā anicchā parivāraṇaṃ nāma. Abyāpādoti mettā mettāpubbabhāgo ca. Avihiṃsāti karuṇā ca karuṇāpubbabhāgo ca. Vivekoti kāyavivekādi tividho viveko. Yassa āvudhanti yassa ariyamaggarathe ṭhitassa kulaputtassa etaṃ pañcavidhaṃ āvudhaṃ. Yathā hi rathe ṭhito pañcahi āvudhehi sapatte vijjhati, evaṃ yogāvacaropi imasmiṃ lokiyalokuttaramaggarathe ṭhito mettāya dosaṃ vijjhati, karuṇāya vihiṃsaṃ, kāyavivekena gaṇasaṅgaṇikaṃ, cittavivekena kilesasaṅgaṇikaṃ, upadhivivekena sabbākusalaṃ vijjhati. Tenassetaṃ pañcavidhaṃ "āvudhan"ti vuttaṃ. Titikkhāti duruttānaṃ durāgatānaṃ vacanapathānaṃ adhivāsanakkhanti. Cammasannāhoti sannaddhacammo. Yathā hi rathe ṭhito rathiko paṭimukkacammo āgatāgate sare khamati, na naṃ te vijjhanti, evaṃ adhivāsanakkhantisamannāgato bhikkhu āgatāgate vacanapathe khamati, na naṃ te vijjhanti. Tasmā "titikkhā cammasannāho"ti vutto. Yogakkhemāya vattatīti catūhi yogehi khemāya nibbānāya vattati, nibbānābhimukho gacchatiyeva, na tiṭṭhati na bhijjatīti attho. Etadattani sambhūtanti etaṃ maggayānaṃ attano purisakāraṃ nissāya laddhattā attani sambhūtaṃ nāma hoti. Brahmayānaṃ anuttaranti asadisaṃ seṭṭhayānaṃ. Niyyanti dhīrā lokamhāti yesaṃ etaṃ yānaṃ atthi, te dhīrā paṇḍitapurisā lokamhā niyyanti gacchanti. Aññadatthūti ekaṃsena. Jayaṃ jayanti rāgādayo sapatte jinantā jinantā.


             The Pali Atthakatha in Roman Book 13 page 181-185. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3945&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3945&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=4              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=43              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=40              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=40              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]