ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                    4. Jāṇussoṇibrāhmaṇasuttavaṇṇanā
    [4] Catutthe sabbasetena vaḷavābhirathenāti sakalasetena catūhi vaḷavāhi
yuttarathena. So kira sabbo sacakkapañjarakubbaro 2- rajataparikkhitto hoti. Ratho
ca nāmesa duvidho hoti yodharatho alaṅkārarathoti. Tattha yodharatho caturassasaṇṭhāno
hoti nātimahā dvinnaṃ tiṇṇaṃ vā janānaṃ gahaṇasamattho, alaṅkāraratho
mahā hoti dīghato dīgho ca puthulato puthulo 3- , tattha chattagāhako vālavījanīgāhako
tālapaṇṇagāhakoti 4- evaṃ aṭṭha vā dasa vā sukheneva ṭhātuṃ vā nisīdituṃ vā
nipajjituṃ vā sakkonti, ayampi alaṅkārarathoyeva.
    Setā sudaṃ assāti setā 5- vaḷavā pakatiyā setavaṇṇāva. Setālaṅkārāti
pasādhanaṃ tesaṃ rajatamayaṃ ahosi. Seto rathoti rathopi vuttanayeneva rajataparikkhittattā
tattha tattha dantakammakhacitattā ca setova. Setaparivāroti yathā aññe rathā
sīhacammaparivārāpi honti, byagghacammaparivārāpi paṇḍukambalaparivārāpi honti,
@Footnote: 1 cha.Ma. veditabboti                 2 Ma. sakaṭapañjarakubbaro
@3 ka. mūlato athūlo    4 cha.Ma. tālavaṇṭaggāhakoti   5 cha.Ma. tā
Na evaṃ esa. Esa pana ghanadukkūlena parivārito ahosi. Setā rasmiyoti
rasmiyo rajatapanāḷisuparikkhittā. Setā patodalaṭṭhīti patodalaṭṭhipi rajataparikkhittā.
    Setaṃ chattanti rathamajjhe ussāpitaṃ chattampi setaṃ ahosi. Setaṃ uṇhīsanti
aṭṭhaṅgulavitthāro rajatamayo uṇhīsapatto seto. Setāni vatthānīti vatthānipi
setāni pheṇapuñjavaṇṇāni. Tesu nivāsanaṃ pañcasatagghanikaṃ, uttarāsaṅgo
sahassagghaniko. Setā upāhanāti upāhanā nāma maggārūḷhassa vā honti
aṭaviṃ vā pavisantassa. Ayaṃ pana rathaṃ abhirūḷho, tenassa tadanucchaviko
rajatapaṭisevito pādālaṅkāro nāma esa evaṃ vuttoti veditabbo. Setāya sudaṃ
vālabījaniyāti phalikamayadaṇḍāya setacamaravālabījaniyā. Na kevalañca ettakameva
tassa setaṃ ahosi, so pana brāhmaṇo setavilepanaṃ vilimpi, setamālaṃ pilandhi,
dasasu aṅgulīsu aṅgulimuddikā kaṇṇesu kuṇḍalānīti evamādi alaṅkāropissa
rajatamayo ahosi. Parivārabrāhmaṇāpissa dasasahassamattā tatheva
setavatthavilepanamālālaṅkārā ahesuṃ.
    Yaṃ panetaṃ sāvatthiyā niyyāyantanti vuttaṃ, tatrāyaṃ niyyāyanavibhāvanā:-
so kira channaṃ channaṃ māsānaṃ ekavāraṃ nagaraṃ padakkhiṇaṃ karoti, "ito ettakehi
divasehi nagaraṃ padakkhiṇaṃ karissatī"ti puretarameva ghosanā kayirati. Taṃ sutvā
ye nagarato na pakkantā, te na pakkamanti. 1- Tepi "puññavato sirisampattiṃ
passissāmā"ti āgacchanti. Yaṃ divasaṃ brāhmaṇo nagaraṃ anuvicarati, tadā pātova
nagaravīthiyo sammajjitvā vālikaṃ okiritvā lājapañcamehi pupphehi vippakiritvā
puṇṇaghaṭe ṭhapetvā kadaliyo ca dhaje ca ussāpetvā sakalanagaraṃ dhūpitavāsitaṃ
karonti.
@Footnote: 1 Ma. te upasaṅkamanti
    Brāhmaṇo pātova sīsaṃ nahāyitvā purebhattaṃ bhuñjitvā vuttanayeneva
setavatthādīhi attānaṃ alaṅkaritvā pāsādā oruyha rathaṃ abhiruhati. Atha naṃ te
brāhmaṇā sabbe setavatthavilepanamālālaṅkārā setachattāni gahetvā parivārenti.
Tato mahājanassa sannipātatthaṃ paṭhamaṃyeva taruṇadārakānaṃ phalāphalāni 1- vikiranti,
tadanantaraṃ māsakarūpādīni, 2- tadanantaraṃ kahāpaṇe vikiranti. Mahājano sannipatati,
ukkuṭṭhiyo ceva celukkhepā ca vattanti. Atha brāhmaṇo maṅgalikasovatthikādīsu
maṅgalāni ceva suvatthiyo ca karontesu mahāsampattiyā nagaraṃ anuvicarati.
Puññavantā manussā ekabhūmikādipāsāde āruyha sukapattasadisāni vātapānakavātāni
vivaritvā olokenti. Brāhmaṇopi attano yasasirisampattiyā nagaraṃ
ajjhottharanto viya dakkhiṇadvārābhimukho hoti. Taṃ sandhāyetaṃ vuttaṃ.
    Tamenaṃ jano disvāti mahājano taṃ rathaṃ disvā. Brahmanti seṭṭhādhivacanaṃ. 3-
Brahmaṃ vata bho yānanti seṭṭhayānasadisaṃ vata bho yānanti ayamettha attho.
Imasseva kho etanti ānanda manussā nāma 4- vaṇṇabhāṇakānaṃ dhanaṃ datvā
attano dārikānaṃ 4- vaṇṇagītaṃ gāyāpenti "abhirūpo hoti dassanīyo mahaddhano
mahābhogo"ti, na ca tena vaṇṇabhaṇanamattena abhirūpā vā honti mahaddhanā
vā, evameva mahājano brāhmaṇassa rathaṃ disvā "brahmaṃ vata bho yānan"ti
kiñcāpi evaṃ vaṇṇaṃ bhaṇati, na panetaṃ yānaṃ vaṇṇabhaṇanamatteneva brahmayānaṃ
nāma hoti. Lāmakaṃ hi etaṃ chavaṃ. Paramatthena pana imasseva kho etaṃ ānanda
ariyassa aṭṭhaṅgikassa maggassa adhivacanaṃ. Ayaṃ hi sabbadosavigamena seṭṭho,
iminā ca ariyā nibbānaṃ yantīti brahmayānaṃ itipi, dhammabhūtattā yānattā
@Footnote: 1 Ma. mālāmūlaphalāni   2 Sī. māsakarūpiyādīni   3 cha.Ma. seṭṭhādhivacanametaṃ
@4-4 Sī. vaṇṇabhaṇanaṭṭhānaṃ patvā attano dāyakānaṃ
Ca dhammayānaṃ itipi, anuttarattā kilesasaṅgāmassa ca vijitattā anuttaro
saṅgāmavijayo itipi vattuṃ vaṭṭati.
    Idānissa niddosabhāvaṃ ceva saṅgāmavijayabhāvaṃ ca dassento
rāgavinayapariyosānātiādimāha. Tattha rāgaṃ vinayamānā pariyosāpeti pariyosānaṃ
gacchati nippajjatīti rāgavinayapariyosānā. Esa nayo sabbattha.
    Yassa saddhā ca paññā cāti yassa ariyamaggayānassa 1- saddhānusārivasena
saddhā, dhammānusārivasena paññāti ime dve dhammā sadā dhuraṃ yuttā,
tatramajjhattatāyuge yuttāti attho. Hiri īsāti attanā saddhiṃ anuyuttena 2-
bahiddhāsamuṭṭhānena ottappena saddhiṃ ajjhattasamuṭṭhānā hirī yassa maggarathassa
īsā. Mano yottanti vipassanācittaṃ maggacittaṃ ca yottaṃ. Yathā hi rathassa
vākādimayaṃ yottaṃ goṇe ekābaddhe karoti ekasaṅgahite, evaṃ maggarathassa
lokiyavipassanācittaṃ atirekapaññāsa, lokuttaravipassanācittaṃ atirekasaṭṭhi kusaladhamme
ekābaddhe ekasaṅgahe karoti. Tena vuttaṃ "mano yottan"ti. Sati ārakkhasārathīti
maggasampayuttā sati ārakkhasārathi. Yathā hi rathassa ārakkho sārathi nāma
yoggiyo. Dhuraṃ vāheti yojeti akkhaṃ abbhañjati rathaṃ peseti rathayuttake
nibbisevane karoti, evaṃ maggarathassa sati. Ayaṃ hi ārakkhapaccuppaṭṭhānā ceva
kusalākusalānañca dhammānaṃ gatiyo samanvesatīti vuttā.
    Rathoti ariyaaṭṭhaṅgikamaggaratho. Sīlaparikkhāroti catupārisuddhasīlālaṅkāro.
Jhānakkhoti vipassanāsampayuttānaṃ pañcannaṃ jhānaṅgānaṃ vasena jhānamayaakkho.
Cakkavīriyoti vīriyacakko, kāyikacetasikasaṅkhātāni dve vīriyāni assa cakkānīti
attho. Upekkhā dhurasamādhīti dhurassa samādhi, dhurasamādhi 3- uṇṇatoṇṇatākārassa
@Footnote: 1 Ma. ariyamaggaññāṇassa    2 cha.Ma. adhiviṭṭhena   3 cha.Ma. ayaṃ pāṭho na dissati
Abhāvena dvinnampi yugapadesānaṃ samatāti attho. Ayaṃ hi tatramajjhattupekkhā
cittuppādassa līnuddhaccabhāvaṃ haritvā payogamajjhatte cittaṃ ṭhapeti, tasmā
imassa maggarathassa "dhurasamādhī"ti vuttā. Anicchā parivāraṇanti bāhirakarathassa
sīhacammādīni viya imassāpi ariyamaggarathassa alobhasaṅkhātā anicchā parivāraṇaṃ
nāma.
    Abyāpādoti mettā mettāpubbabhāgo ca. Avihiṃsāti karuṇā ca
karuṇāpubbabhāgo ca. Vivekoti kāyavivekādi tividho viveko. Yassa āvudhanti yassa
ariyamaggarathe ṭhitassa kulaputtassa etaṃ pañcavidhaṃ āvudhaṃ. Yathā hi rathe ṭhito
pañcahi āvudhehi sapatte vijjhati, evaṃ yogāvacaropi imasmiṃ lokiyalokuttaramaggarathe
ṭhito mettāya dosaṃ vijjhati, karuṇāya vihiṃsaṃ, kāyavivekena gaṇasaṅgaṇikaṃ, cittavivekena
kilesasaṅgaṇikaṃ, upadhivivekena sabbākusalaṃ vijjhati. Tenassetaṃ pañcavidhaṃ
"āvudhan"ti vuttaṃ. Titikkhāti duruttānaṃ durāgatānaṃ vacanapathānaṃ adhivāsanakkhanti.
Cammasannāhoti sannaddhacammo. Yathā hi rathe ṭhito rathiko paṭimukkacammo
āgatāgate sare khamati, na naṃ te vijjhanti, evaṃ adhivāsanakkhantisamannāgato
bhikkhu āgatāgate vacanapathe khamati, na naṃ te vijjhanti. Tasmā "titikkhā
cammasannāho"ti vutto. Yogakkhemāya vattatīti catūhi yogehi khemāya nibbānāya
vattati, nibbānābhimukho gacchatiyeva, na tiṭṭhati na bhijjatīti attho.
    Etadattani sambhūtanti etaṃ maggayānaṃ attano purisakāraṃ nissāya
laddhattā attani sambhūtaṃ nāma hoti. Brahmayānaṃ anuttaranti asadisaṃ seṭṭhayānaṃ.
Niyyanti dhīrā lokamhāti yesaṃ etaṃ yānaṃ atthi, te dhīrā paṇḍitapurisā
lokamhā niyyanti gacchanti. Aññadatthūti ekaṃsena. Jayaṃ jayanti rāgādayo
sapatte jinantā jinantā.



             The Pali Atthakatha in Roman Book 13 page 181-185. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3945              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3945              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=4              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=43              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=40              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=40              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]