ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                          9. Asaṅkhatasaṃyutta
                            1. Paṭhamavagga
                    1-11. Kāyagatāsatisuttādivaṇṇanā
    [366-376] Asaṅkhatasaṃyutte 1- asaṅkhatanti akataṃ. Hitesināti hitaṃ
esantena. Anukampakenāti anukampamānena. Anukampaṃ upādāyāti anukampaṃ
cittena pariggahetvā, paṭiccātipi vuttaṃ hoti. Kataṃ vo taṃ mayāti taṃ mayā
imaṃ asaṅkhatañca asaṅkhatamaggañca desentena tumhākaṃ kataṃ. Ettakameva hi
anukampakassa satthu kiccaṃ, yadidaṃ aviparītadhammadesanā. Ito paraṃ pana paṭipatti nāma
sāvakānaṃ kiccaṃ. Tenāha etāni bhikkhave rukkhamūlāni .pe. Amhākaṃ anusāsanīti.
Iminā rukkhamūlasenāsanaṃ dasseti, suññāgārānīti iminā janavivittaṃ ṭhānaṃ.
Ubhayena ca yogānurūpaṃ senāsanaṃ ācikkhati, dāyajjaṃ niyyāteti.
    Jhāyathāti ārammaṇūpanijjhānena aṭṭhatiṃsa ārammaṇāni, lakkhaṇūpanijjhānena
ca aniccādito khandhāyatanādīni upanijjhāyatha, samathañca vipassanañca vaḍḍhethāti
vuttaṃ hoti. Mā pamādatthāti mā pamajjittha. Mā pacchā vippaṭisārino ahuvatthāti
ye hi pubbe daharakāle arogakāle sattasappāyādisampattikāle satthu
sammukhībhāvakāle ca yonisomanasikārarahitā rattindivaṃ maṅkulabhattaṃ hutvā seyyasukhaṃ
middhasukhaṃ anubhontā pamajjanti, te pacchā jarākāle rogakāle maraṇakāle
vipattikāle satthu parinibbutakāle ca taṃ pubbe pamādavihāraṃ anussarantā
sappaṭisandhikālakiriyañca bhāriyaṃ sampassamānā vippaṭisārino honti, tumhe pana
tādisā mā ahuvatthāti dassento āha "mā pacchā vippaṭisārino ahuvatthā"ti.
@Footnote: 1 Sī. asaṅkhatasaṃyuttassa
    Ayaṃ vo amhākaṃ anusāsanīti ayaṃ amhākaṃ santikā "jhāyatha mā
pamādatthā"ti tumhākaṃ anusāsanī, ovādoti vuttaṃ hoti.
                        ----------------



             The Pali Atthakatha in Roman Book 13 page 173-174. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3770              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3770              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=674              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=9026              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=8966              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=8966              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]