ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                        13. Pāṭaliyasuttavaṇṇanā
    [365] Terasame dūteyyānīti dūtakammāni paṇṇāni ceva mukhasāsanāni
ca. Pāṇātipātañcāhanti idaṃ kasmā āraddhaṃ? na kevalaṃ ahaṃ māyaṃ jānāmi,
aññampi idañcidañca jānāmīti sabbaññubhāvadassanatthaṃ āraddhaṃ. Santi hi
gāmaṇi eke samaṇabrāhmaṇāti idaṃ sesasamaṇabrāhmaṇānaṃ laddhiṃ dassetvā
tassā pajahāpanatthaṃ āraddhaṃ.
    Mālī kuṇḍalīti mālāya mālī, kuṇḍalehi kuṇḍalī. Itthikāmehīti itthīhi
saddhiṃ kāmā itthikāmā, tehi itthikāmehi. Āvasathāgāranti kulagharassa ekasmiṃ
ṭhāne ekekasseva sukhanivāsatthāya kataṃ vāsāgāraṃ. Tenāhaṃ yathāsatti yathābalaṃ
saṃvibhajāmīti tassāhaṃ attano sattianurūpena ceva balānurūpena ca saṃvibhāgaṃ
karomi. Alanti yuttaṃ. Kaṅkhaniye ṭhāneti kaṅkhitabbe kāraṇe. Cittasamādhinti
tasmiṃ dhammasamādhismiṃ ṭhito tvaṃ saha vipassanāya catunnaṃ maggānaṃ vasena
cittasamādhiṃ sace paṭilabheyyāsīti dasseti. Apaṇṇakatāya mayhanti ayaṃ paṭipadā
mayhaṃ apaṇṇakatāya anaparādhakatāya eva saṃvattatīti attho. Kaṭaggāhoti
jayaggāho.
    Ayaṃ kho gāmaṇi dhammasamādhi, tatra ce tvaṃ cittasamādhiṃ paṭilabheyyāsīti
ettha dhammasamādhīti dasakusalakammapathakammā, cittasamādhīti saha vipassanāya cattāro

--------------------------------------------------------------------------------------------- page172.

Maggā. Athavā "pāmojjaṃ jāyati, pamuditassa pīti jāyatī"ti 1- evaṃ vuttā pāmojjapītippassaddhisukhasamādhisaṅkhātā pañca dhammā dhammasamādhi nāma, cittasamādhi pana saha vipassanāya cattāro maggāva. Athavā dasakusalakammapathā cattāro brahmavihārā cāti ayaṃ dhammasamādhi nāma, taṃ dhammasamādhiṃ pūrentassa uppannā cittekaggatā cittasamādhi nāma. Evaṃ tvaṃ imaṃ kaṅkhādhammaṃ pajaheyyāsīti evaṃ tvaṃ imasmiṃ vuttappabhede dhammasamādhismiṃ ṭhito sace evaṃ cittasamādhiṃ paṭilabheyyāsi, ekaṃsenetaṃ kaṅkhaṃ pajaheyyāsīti attho. Sesaṃ sabbattha vuttanayamevāti. Gāmaṇisaṃyuttavaṇṇanā niṭṭhitā. ------------ @Footnote: 1 aṅ.pañcaka. 22/25/23 (syā)


             The Pali Atthakatha in Roman Book 13 page 171-172. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3743&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3743&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=649              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=8581              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=8513              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=8513              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]