ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                        10. Maṇicūḷakasuttavaṇṇanā
    [362] Dasame taṃ parisaṃ etadavocāti tassa kira evaṃ ahosi "kulaputtā
pabbajantā puttadārañceva jātarūparajatañca pahāyeva pabbajanti, na ca sakkāyaṃ
pahāya pabbajitā, taṃ tehi gahetun"ti nayaggāhe ṭhatvā "mā ayyo"tiādivacanaṃ
@Footnote: 1 Sī. dukkhaṃ īhati     2 Sī. upakatapubbanti
@3 Sī.,ka. saññamaṃ     4 Sī. sambhatānaṃ
Avoca. Ekaṃsenetanti etaṃ pañcakāmaguṇapakappanaṃ assamaṇadhammo asakyaputtiyadhammoti
ekaṃsena dhāreyyāsi.
    Tiṇanti senāsanachadanatiṇaṃ. Pariyesitabbanti tiṇacchadane vā iṭṭhakacchadane
vā gehe palujjante yehi taṃ kāritaṃ, tesaṃ santikaṃ gantvā "tumhehi
kāritasenāsanaṃ ovassati, na sakkā tattha vasitun"ti ācikkhitabbaṃ. Manussā
sakkontā karissanti, asakkontā "tumhe vaḍḍhakiṃ gahetvā kārāpetha, mayaṃ
te saññāpessāmā"ti vakkhanti. Evaṃ vutte kāretvā tesaṃ ācikkhitabbaṃ.
Manussā vaḍḍhakīnaṃ dātabbaṃ dassanti. Sace āvāsasāmikā natthi, aññesampi
bhikkhācāravattena ārocetvā kāretuṃ vaṭṭati. Idaṃ sandhāya "pariyesitabban"ti
vuttaṃ.
    Dārunti senāsane gopāṇasiādīsu palujjamānesu tadatthāya dāruṃ.
Sakaṭanti gihivikataṃ katvā tāva kālikasakaṭaṃ. Na kevalañca sakaṭameva, aññampi
vāsipharasukudālādiupakaraṇaṃ evaṃ pariyesituṃ vaṭṭati. Purisoti hatthakammavasena puriso
pariyesitabbo. Yaṅkiñci hi purisaṃ "hatthakammaṃ āvuso katvā dassasī"ti vatvā
"dassāmi bhante"ti vutte "idañcidañca karohī"ti yaṃ icchati, taṃ kāretuṃ
vaṭṭati. Na tvevāhaṃ gāmaṇi kenaci pariyāyenāti jātarūparajataṃ panāhaṃ kenacipi
kāraṇena pariyesitabbanti na vadāmi.



             The Pali Atthakatha in Roman Book 13 page 168-169. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3692              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3692              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=623              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=8228              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=8155              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=8155              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]