ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                        7. Khettūpamasuttavaṇṇanā
    [359] Sattame jaṅgalanti thaddhaṃ na mudu. Īsaranti 1- sañjātaloṇaṃ.
Pāpabhūmīti lāmakabhūmibhāgaṃ. Maṃdīpātiādīsu ahaṃ dīpo patiṭṭhā etesanti maṃdīpā.
Ahaṃ leṇo allīyanaṭṭhānaṃ etesanti maṃleṇā. Ahaṃ tāṇaṃ rakkhā etesanti
maṃtāṇā. Ahaṃ saraṇaṃ bhayanāsanaṃ etesanti maṃsaraṇā. Viharantīti maṃ evaṃ katvā
viharanti.
    Gobhattampīti dhaññaphalassa abhāvena lāyitvā kalāpakalāpaṃ bandhitvā ṭhapitaṃ
gimhakāle gunnampi khādanaṃ bhavissatīti attho. Udakamaṇikoti kucchiyaṃ maṇikamekhalāya
evaṃ laddhanāmo bhājanaviseso. Ahārī aparihārīti udakaṃ na harati na parihara,
na pariyādiyatīti attho. Iti imasmiṃ sutte sakkaccadhammadesanāva kathitā. Buddhānaṃ
hi asakkaccadhammadesanā nāma natthi. Sīhasamānavuttino hi buddhā, yathā sīho
pabhinnavaravāraṇassapi sasabiḷārādīnampi gahaṇatthāya ekasadisameva vegaṃ karoti,
evaṃ buddhāpi ekassa desentāpi dvinnaṃ bahūnaṃ bhikkhuparisāya bhikkhuniupāsaka-
upāsikāparisāyapi titthiyānampi desentā sakkaccameva desenti. Catasso pana
parisā saddahitvā okappetvā suṇantīti tāsaṃ desanā sakkaccadesanā nāma
jātā.



             The Pali Atthakatha in Roman Book 13 page 166. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3630              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3630              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=603              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=7970              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=7869              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=7869              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]