ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                        2. Tālapuṭasuttavaṇṇanā
    [354] Dutiye tālapuṭoti evaṃnāmako. Tassa kira bandhanā pamuttassa
tālapakkassa vaṇṇo viya mukhavaṇṇo vippasanno ahosi, tenassa tālapuṭoti
nāmaṃ akaṃsu. Svāyaṃ abhinīhārasampanno pacchimabhavikapuggalo. Yasmā pana paṭisandhi
nāma aniyatā ākāse khittadaṇḍasadisā, 1- tasmā esa naṭakule nibbatti.
Vuḍḍhippatto pana naṭasippe aggo hutavā sakalajambūdīpe pākaṭo jāto. Tassa
pañca sakaṭasatāni pañca mātugāmasatāni parivāro, bhariyāyapissa tāvatakā vāti
mātugāmasahassena ceva sakaṭasahassena  ca saddhiṃ yaṃ yaṃ nagaraṃ vā nigamaṃ vā
pavisati, tatthassa puretarameva satasahassaṃ denti. Samajjavesaṃ gaṇhitvā pana
mātugāmasahassena saddhiṃ kīḷaṃ karontassa yaṃ hatthupagapādupagādiābharaṇajātaṃ khipanti,
tassa pariyanto natthi. So taṃdivasaṃ mātugāmasahassaparivārito rājagahe kīḷaṃ katvā
paripakkañāṇattā saparivārova yena bhagavā tenupasaṅkami.
    Saccālikenāti saccena ca alikena ca. Tiṭṭhatetanti tiṭṭhatu etaṃ. Rajanīyāti
rāgappaccayā mukhato pañcavaṇṇasuttanīharaṇavātavuṭṭhidassanādayo aññe ca
kāmassādasaṃyuttā ākāradassanakā abhinayā. Bhiyyoso mattāyāti adhikappamāṇattāya.
Dosanīyāti dosassa paccayā hatthapādacchedādidassanākāRā. Mohanīyāti mohapaccayā
udakaṃ gahetvā telakaraṇaṃ, telaṃ gahetvā udakakaraṇanti evamādayo māyāpabhedā.
@Footnote: 1 Sī. khittageṇḍusadisā

--------------------------------------------------------------------------------------------- page165.

Pahāso nāma nirayoti visuṃ pahāsanāmako nirayo nāma natthi, avīcisseva pana ekasmiṃ koṭṭhāse naccantā viya gāyantā viya ca naṭavesaṃ gahetvāva paccanti, taṃ sandhāyetaṃ vuttaṃ. Nāhaṃ bhante etaṃ rodāmīti ahaṃ bhante etaṃ bhagavato byākaraṇaṃ na rodāmīti evaṃ sakammakavasenettha attho veditabbo, na assuvimocanamattena. "mataṃ vā amma rodantī"tiādayo cettha aññepi vohārā veditabbā.


             The Pali Atthakatha in Roman Book 13 page 164-165. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3588&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3588&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=589              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=7768              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=7665              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=7665              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]