ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                       8. Nigaṇṭhanāṭaputtavaṇṇanā
    [350] Aṭṭhame tenupasaṅkamīti sayaṃ āgatāgamo viññātasāsano anāgāmī
ariyasāvako samāno kasmā naggabhoggaṃ nissirikaṃ nigaṇṭhaṃ upasaṅkamīti?
@Footnote: 1 Sī. sañjānituṃ nimittaṃ           2 cha.Ma. abhāvā
Upavādamocanatthañceva vādāropanatthañca. Nigaṇṭhā kira  "samaṇassa gotamassa
sāvakā thaddhakhadirakhāṇukasadisā, kenaci saddhiṃ paṭisanthārampi na karontī"ti
upavadanti, tassa upavādassa mocanatthañca, "vādañcassa āropessāmī"ti
upasaṅkami. Na khvāhaṃ ettha bhante bhagavato saddhāya gacchāmīti yassa ñāṇena
asacchikataṃ hoti, so "evaṃ kiretan"ti aññassa saddhāya gaccheyya, mayā pana
ñāṇenetaṃ sacchikataṃ, tasmā nāhaṃ ettha bhagavato saddhāya gacchāmīti dīpento
evamāha.
    Oloketvāti 1- kāyaṃ unnāmetvā kucchiṃ nīharitvā gīvaṃ paggayha sabbaṃ
disaṃ 2- pekkhamāno oloketvā. Bādhetabbaṃ maññeyyāti yathā vinivijjhitvā na
nikkhamati, evaṃ paṭibāhitabbaṃ maññeyya bandhitabbaṃ vā. Sahadhammikāti sakaraṇā.
Atha maṃ paṭihareyyāsi saddhiṃ nigaṇṭhaparisāyāti etesaṃ atthe ñāte atha me
nigaṇṭhaparisāya saddhiṃ adhigaccheyyāsi, patīhārassa me santikaṃ āgantvā attano
āgatabhāvaṃ jānāpeyyāsīti attho. Eko pañhoti eko pañhamaggo, ekaṃ
pañhagavesananti attho. Eko uddesoti ekaṃ nāma kinti ayaṃ eko
uddeso. Ekaṃ veyyākaraṇanti "sabbe sattā āhāraṭṭhitikā"ti 3- idaṃ ekaṃ
veyyākaraṇaṃ. Evaṃ sabbattha attho veditabbo.



             The Pali Atthakatha in Roman Book 13 page 161-162. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3538              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3538              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=577              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=7579              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=7459              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=7459              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]