ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                      4. Mahakapāṭihāriyasuttavaṇṇanā
    [346] Catutthe sesakaṃ vissajjethāti tassa kira therehi saddhiṃyeva
kaṃsathālaṃ pamajjitvā pāyāsaṃ vaḍḍhetvā adaṃsu, so bhuttapāyāso therehiyeva
saddhiṃ gantukāmo cintesi "ghare tāva upāsikā sesakaṃ vicāreti, idha panime
dāsakammakarā mayā avuttā na vicāressanti, evamevāyaṃ paṇītapāyāso
nassissatī"ti tesaṃ anujānanto evamāha. Kuthitanti kudhitaṃ, 1- heṭṭhā santattāya
vālikāya upari ātapena ca atitikhiṇanti attho. Idaṃ pana tepiṭake buddhavacane
asambhinnapadaṃ. Paveliyamānenāti paṭiliyamānena. 2- Sādhu khvassa bhanteti "phāsuvihāraṃ
karissāmi nesan"ti cintetvā evamāha.
    Iddhābhisaṅkhāraṃ abhisaṅkharīti adhiṭṭhāniddhiṃ akāsi. Ettha "mandamando
sītakavāto vāyatu, abbhamaṇḍapaṃ katvā devo ekamekaṃ phusāyatū"ti evaṃ
nānāparikammaṃ "savāto devo vassatū"ti evaṃ adhiṭṭhānaṃ ekatopi hoti. "savāto
devo vassatū"ti ekato parikammaṃ, mandamando sītakabhāvo vāto vāyatu,
abbhamaṇḍapaṃ katvā devo ekamekaṃ phusāyatū"ti evaṃ nānāadhiṭṭhānampi
hoti. Vuttanayeneva nānāparikammaṃ nānādhiṭṭhānaṃ, ekato parikammaṃ ekato
adhiṭṭhānampi hotiyeva. Yathā tathā karontassa pana pādakajjhānato vuṭṭhāya
@Footnote: 1 Sī.,ka. kuṭaṭhitanti kuthitaṃ          2 Sī. paṭilīyamānena

--------------------------------------------------------------------------------------------- page154.

Kataparikammassa parikammānantarena mahaggataadhiṭṭhānacitteneva taṃ ijjhati. Okāsesīti 1- vippakiri.


             The Pali Atthakatha in Roman Book 13 page 153-154. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3351&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3351&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=554              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=7367              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=7235              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=7235              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]