ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

page151.

6. Moggallānasaṃyutta 1-8. Paṭhamajhānapañhāsuttādivaṇṇanā [332-339] Moggallānasaṃyutte kāmasahagatāti pañcanīvaraṇasahagatā. Tassa hi paṭhamajjhānā vuṭṭhitassa pañca nīvaraṇāni santato upaṭṭhahiṃsu. Tenassa taṃ paṭhamajjhānaṃ hānabhāgiyaṃ nāma ahosi. Taṃ pamādaṃ ñatvā satthā "mā pamādo"ti ovādaṃ adāsi. Dutiyajjhānādīsupi imināva nayena attho veditabbo. Ārammaṇasahagatameva hettha "sahagatan"ti vuttaṃ. 9. Animittapañhāsuttavaṇṇanā [340] Animittaṃ cetosamādhinti niccanimittādīni pahāya pavattaṃ vipassanāsamādhiyeva sandhāyetaṃ vuttanti. Nimittānusāriviññāṇaṃ hotīti evaṃ iminā vipassanāsamādhivihārena viharato vipassanāñāṇe tikkhe sūre vahamāne. Yathā nāma purisassa tikhiṇena pharasunā rukkhaṃ chindantassa "suṭṭhu vata me pharasu vahatī"ti khaṇe kheṇe pharasudhāraṃ olokentassa chejjakiccaṃ na nipphajjati, evaṃ therassāpi "sūraṃ vata me hutvā ñāṇaṃ vahatī"ti vipassanaṃ ārabbha nikanti uppajjati, atha vipassanākiccaṃ sādhetuṃ nāsakkhi. Taṃ sandhāya vuttaṃ "nimittānusāriviññāṇaṃ hotī"ti. Sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja vihāsinti sabbesaṃ niccasukhaattanimittānaṃ amanasikārena animittaṃ vuṭṭhānagāminivipassanā- sampayuttaṃ cetosamādhiṃ nibbānārammaṇaṃ upari maggaphalasamādhiṃ upasampajja vihāsiṃ. 10-11. Sakkasuttādivaṇṇanā [341-342] Aveccappasādenāti acalappasādena. Dasahi ṭhānehīti dasahi kāraṇehi. Adhigaṇhantīti abhibhavanti, atikkamitvā tiṭṭhanti. Sesaṃ sabbattha uttānatthamevāti. Moggallānasaṃyuttavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 13 page 151. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3301&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3301&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=515              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=6846              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=6548              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=6548              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]