ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                      2-10. Aṭṭhasatasuttādivaṇṇanā
    [270-278] Dutiye aṭṭhasatapariyāyanti aṭṭhasatassa kāraṇabhūtaṃ. Dhammapariyāyanti
dhammakāraṇaṃ. Kāyikā ca cetasikā cāti ettha kāyikā kāmāvacareyeva
@Footnote: 1 Sī. ānuppadese, cha.Ma. anupadese

--------------------------------------------------------------------------------------------- page144.

Labbhanti, cetasikā catubhūmikāpi. Sukhātiādīsu sukhā vedanā arūpāvacare natthi, sesāsu tīsu bhūmīsu labbhanti, dukkhā kāmāvacarāva, itarā catubhūmikā. Pañcake sukhindriyadukkhindriyadomanassindriyāni kāmāvacarāneva, somanassindriyaṃ tebhūmakaṃ, upekkhindriyaṃ catubhūmakaṃ. Chakke pañcasu dvāresu vedanā kāmāvacarāva, manodvāre catubhūmikā, aṭṭhārasake chasu iṭṭhārammaṇesu somanassena saha upavicarantīti somanassūpavicāRā. Sesadvayepi eseva nayo. Iti ayaṃ desanā vicāravasena āgatā, taṃsampayuttānaṃ pana somanassādīnaṃ vasena idha aṭṭhārasa vedanā veditabbā. Cha gehasitāni somanassānītiādīsu "cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ paṭilābhaṃ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati somanassaṃ. Yaṃ evarūpaṃ somanassaṃ, idaṃ vuccati gehasitaṃ somanassan"ti evaṃ chasu dvāresu vuttakāmaguṇanissitāni somanassāni cha gehasitasomanassāni nāma. "rūpānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ `pubbe ceva rūpā etarahi ca, sabbe te rūpā aniccā dukkhā vipariṇāmadhammā'ti evametaṃ yathābhūtaṃ sammappaññāya passato uppajjati somanassaṃ. Yaṃ evarūpaṃ somanassaṃ, idaṃ vuccati nekkhammasitaṃ somanassan"ti 1- evaṃ chasu dvāresu iṭṭhārammaṇe āpāthagate aniccatādivasena vipassanaṃ paṭṭhapetvā ussukkāpetuṃ sakkontassa "ussukkitā me vipassanā"ti somanassajātassa uppannasomanassāni cha nekkhammasitadomanassāni nāma. @Footnote: 1 Ma.u. 14/306/280

--------------------------------------------------------------------------------------------- page145.

"cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ appaṭilābhaṃ vā appaṭilābhato samanupassato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati domanassaṃ. Yaṃ evarūpaṃ domanassaṃ, idaṃ vuccati gehassitaṃ domanassan"ti evaṃ chasu dvāresu "iṭṭhārammaṇaṃ nānubhavissāmi nānubhavāmī"ti vitakkayato uppannāni kāmaguṇanissitadomanassāni cha gehasitadomanassāni nāma. "rūpānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ `pubbe ceva rūpā etarahi ca, sabbe te rūpā aniccā dukkhā vipariṇāmadhammā'ti evametaṃ yathābhūtaṃ sammappaññāya disvā anuttaresu vimokkhesu pihaṃ upaṭṭhāpeti `kudāssu nāmāhaṃ tadāyatanaṃ upasampajja viharissāmi, yadariyā etarahi āyatanaṃ upasampajja viharantī'ti. Iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato uppajjati pihapaccayā domanassaṃ. Yaṃ evarūpaṃ domanassaṃ, idaṃ vuccati nekkhammasitaṃ domanassan"ti evaṃ chasu dvāresu iṭṭhārammaṇe āpāthagate anuttaravimokkhasaṅkhātaariyaphaladhammesu pihaṃ upaṭṭhāpetvā tadadhigamāya aniccatādivasena vipassanaṃ paṭṭhapetvā ussukkāpetuṃ asakkontassa "imampi pakkhaṃ imampi māsaṃ imampi saṃvaccharaṃ vipassana ussukkāpetvā ariyabhūmiṃ pāpuṇituṃ nāsakkhin"ti anusocato uppannāni domanassāni cha nekkhammasitadomanassāni nāma. "cakkhunā rūpaṃ disvā uppajjati upekkhā bālassa muḷhassa puthujjanassa anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa. Yā evarūpā upekkhā, rūpaṃ sā nātivattati, tasmā sā upekkhā gehasitāti vuccatī"ti evaṃ chasu dvāresu iṭṭhārammaṇe āpāthagate guḷapiṇḍake nilīnamakkhikā viya rūpādīni anativattamānā tattheva laggā hutvā uppannā kāmaguṇanissitā upekkhā cha gehasitaupekkhā nāma.

--------------------------------------------------------------------------------------------- page146.

"rūpānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ `pubbe ceva rūpā etarahi ca, sabbe te rūpā aniccā dukkhā vipariṇāmadhammā'ti evametaṃ yathābhūtaṃ sammappaññāya passato uppajjati upekkhā. Yā evarūpā upekkhā, rūpaṃ sā ativattati, tasmā sā upekkhā nekkhammasitāti vuccatī"ti evaṃ chasu dvāresu iṭṭhādiārammaṇe āpāthagate iṭṭhe arajjantassa aniṭṭhe adussantassa asamapekkhaṇe amuyhantassa uppannā vipassanā ñāṇasampayuttā upekkhā cha nekkhammasitaupekkhā nāma. Imasmiṃ sutte sabbasaṅgāhako catubhūmakadhammaparicchedo kathito. Tatiyādīni uttānatthāneva.


             The Pali Atthakatha in Roman Book 13 page 143-146. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3150&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3150&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=430              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=6132              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=5835              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=5835              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]