ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                      2-10. Aṭṭhasatasuttādivaṇṇanā
    [270-278] Dutiye aṭṭhasatapariyāyanti aṭṭhasatassa kāraṇabhūtaṃ. Dhammapariyāyanti
dhammakāraṇaṃ. Kāyikā ca cetasikā cāti ettha kāyikā kāmāvacareyeva
@Footnote: 1 Sī. ānuppadese, cha.Ma. anupadese
Labbhanti, cetasikā catubhūmikāpi. Sukhātiādīsu sukhā vedanā arūpāvacare natthi,
sesāsu tīsu bhūmīsu labbhanti, dukkhā kāmāvacarāva, itarā catubhūmikā. Pañcake
sukhindriyadukkhindriyadomanassindriyāni kāmāvacarāneva, somanassindriyaṃ
tebhūmakaṃ, upekkhindriyaṃ catubhūmakaṃ. Chakke pañcasu dvāresu vedanā kāmāvacarāva,
manodvāre catubhūmikā, aṭṭhārasake chasu iṭṭhārammaṇesu somanassena saha upavicarantīti
somanassūpavicāRā. Sesadvayepi eseva nayo. Iti ayaṃ desanā vicāravasena
āgatā, taṃsampayuttānaṃ pana somanassādīnaṃ vasena idha aṭṭhārasa vedanā
veditabbā.
    Cha gehasitāni somanassānītiādīsu "cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ
kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ paṭilābhaṃ vā paṭilābhato
samanupassato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato
uppajjati somanassaṃ. Yaṃ evarūpaṃ somanassaṃ, idaṃ vuccati gehasitaṃ somanassan"ti
evaṃ chasu dvāresu vuttakāmaguṇanissitāni somanassāni cha gehasitasomanassāni
nāma.
    "rūpānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ `pubbe ceva rūpā
etarahi ca, sabbe te rūpā aniccā dukkhā vipariṇāmadhammā'ti evametaṃ
yathābhūtaṃ sammappaññāya passato uppajjati somanassaṃ. Yaṃ evarūpaṃ somanassaṃ,
idaṃ vuccati nekkhammasitaṃ somanassan"ti 1- evaṃ chasu dvāresu iṭṭhārammaṇe
āpāthagate aniccatādivasena vipassanaṃ paṭṭhapetvā ussukkāpetuṃ sakkontassa
"ussukkitā me vipassanā"ti somanassajātassa uppannasomanassāni cha
nekkhammasitadomanassāni nāma.
@Footnote: 1 Ma.u. 14/306/280
     "cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ
lokāmisapaṭisaṃyuttānaṃ appaṭilābhaṃ vā appaṭilābhato samanupassato pubbe vā
paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati domanassaṃ. Yaṃ
evarūpaṃ domanassaṃ, idaṃ vuccati gehassitaṃ domanassan"ti evaṃ chasu dvāresu
"iṭṭhārammaṇaṃ nānubhavissāmi nānubhavāmī"ti vitakkayato uppannāni
kāmaguṇanissitadomanassāni cha gehasitadomanassāni nāma.
    "rūpānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ `pubbe ceva rūpā
etarahi ca, sabbe te rūpā aniccā dukkhā vipariṇāmadhammā'ti evametaṃ yathābhūtaṃ
sammappaññāya disvā anuttaresu vimokkhesu pihaṃ upaṭṭhāpeti `kudāssu nāmāhaṃ
tadāyatanaṃ upasampajja viharissāmi, yadariyā etarahi āyatanaṃ upasampajja
viharantī'ti. Iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato uppajjati pihapaccayā
domanassaṃ. Yaṃ evarūpaṃ domanassaṃ, idaṃ vuccati nekkhammasitaṃ domanassan"ti
evaṃ chasu dvāresu iṭṭhārammaṇe āpāthagate anuttaravimokkhasaṅkhātaariyaphaladhammesu
pihaṃ upaṭṭhāpetvā tadadhigamāya aniccatādivasena vipassanaṃ paṭṭhapetvā
ussukkāpetuṃ asakkontassa "imampi pakkhaṃ imampi māsaṃ imampi saṃvaccharaṃ
vipassana ussukkāpetvā ariyabhūmiṃ pāpuṇituṃ nāsakkhin"ti anusocato uppannāni
domanassāni cha nekkhammasitadomanassāni nāma.
    "cakkhunā rūpaṃ disvā uppajjati upekkhā bālassa muḷhassa puthujjanassa
anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa. Yā
evarūpā upekkhā, rūpaṃ sā nātivattati, tasmā sā upekkhā gehasitāti
vuccatī"ti evaṃ chasu dvāresu iṭṭhārammaṇe āpāthagate guḷapiṇḍake nilīnamakkhikā
viya rūpādīni anativattamānā tattheva laggā hutvā uppannā kāmaguṇanissitā
upekkhā cha gehasitaupekkhā nāma.
    "rūpānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ `pubbe ceva rūpā
etarahi ca, sabbe te rūpā aniccā dukkhā vipariṇāmadhammā'ti evametaṃ yathābhūtaṃ
sammappaññāya passato uppajjati upekkhā. Yā evarūpā upekkhā, rūpaṃ sā
ativattati, tasmā sā upekkhā nekkhammasitāti vuccatī"ti evaṃ chasu dvāresu
iṭṭhādiārammaṇe āpāthagate iṭṭhe arajjantassa aniṭṭhe adussantassa
asamapekkhaṇe amuyhantassa uppannā vipassanā ñāṇasampayuttā upekkhā
cha nekkhammasitaupekkhā nāma. Imasmiṃ sutte sabbasaṅgāhako catubhūmakadhammaparicchedo
kathito. Tatiyādīni uttānatthāneva.



             The Pali Atthakatha in Roman Book 13 page 143-146. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3150              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3150              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=430              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=6132              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=5835              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=5835              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]