ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                        3. Aṭṭhasatapariyāyavagga
                         1. Sīvakasuttavaṇṇanā
    [269] Tatiyavaggassa paṭhame moḷiyasīvakoti sīvakoti tassa nāmaṃ. Cūḷā
panassa atthi, tasmā moḷiyasīvakoti vuccati. Paribbājakoti channaparibbājako.
Pittasamuṭṭhānānīti pittapaccayāni. Vedayitānīti vedanā. Tattha pittapaccayā tisso
vedanā uppajjanti, kathaṃ? ekacco hi "pittaṃ me kuppitaṃ, dujjānaṃ kho pana
jīvitan"ti dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, evamassa kusalavedanā
uppajjati, ekacco "pittabhesajjaṃ karissāmī"ti pāṇaṃ hanati, adinnaṃ ādiyati,
musā bhaṇati, dasa dussīlayakammāni karoti, evamassa akusalavedanā uppajjati.
Ekacco "ettakenapi me bhesajjakaraṇena pittaṃ na vūpasammati, alaṃ yaṃ hotu, 1-
taṃ hotū"ti majjhato kāyikavedanaṃ adhivāsento nipajjati, evamessa abyākatavedanāva
uppajjati.
    Sāmampi kho etanti taṃ taṃ pittavikāraṃ disvā attanāpi etaṃ veditabbaṃ.
Saccasammatanti bhūtaṃ sammataṃ. Lokopi hissa sarīre sabalavaṇṇatādipittavikāraṃ
@Footnote: 1 cha.Ma. hoti
Disvā "pittamassa kuppitan"ti jānāti. Tasmāti yasmā sāmañca viditaṃ lokassa
ca saccasammataṃ adhidhāvanti, tasmā. Semhasamuṭṭhānādīsupi eseva nayo. Ettha
pana sannipātikānīti tiṇṇampi pittādīnaṃ kopena samuṭṭhitāni. Utupariṇāmajānīti
visabhāgaututo jātāni. Jaṅgaladesavāsīnaṃ hi anuppadese 1- vasantānaṃ visabhāgo
utu uppajjati, anupadesanañca jaṅgaladeseti evaṃ malayasamuddatīrādivasenāpi
utu visabhāgatā uppajjatiyeva. Tato jātāti utupariṇāmajātāni.
    Visamaparihārajānīti mahābhāravahanasudhākoṭṭanādito vā avelāya carantassa
sappaḍaṃsanakuppapātādito vā visamaparihārato jātāni. Opakkamikānīti "ayaṃ
coro vā pāradāriko vāti gahetvā jannukakapparamuggarādīhi nippothanaupakkamaṃ
paccayaṃ katvā uppannāni. Etaṃ bahi upakkamaṃ labhitvā koci vuttanayeneva
kusalaṃ karoti, koci akusalaṃ, koci adhivāsento nipajjati. Kammavipākajānīti
kevalaṃ kammavipākatova jātāni. Tesupi hi uppannesu vuttanayeneva koci kusalaṃ
karoti, koci akusalaṃ, koci adhivāsento nipajjati. Evaṃ sabbavāresu tividhāva
vedanā honti.
    Tattha purimehi sattahi kāraṇehi uppannā sārīrikā vedanā sakkā
paṭibāhituṃ, kammavipākajānaṃ pana sabbabhesajjānipi sabbaparittānipi nālaṃ
paṭighātāya. Imasmiṃ sutte lokavohāro nāma kathitoti.



             The Pali Atthakatha in Roman Book 13 page 142-143. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3118              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3118              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=427              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=6098              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=5795              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=5795              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]